SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विधिनिषेधौ तस्य झाल्दै पत्यये प्रतिमासनाती अत एव सर्वधर्माणां तत्वतोऽनभिलाप्यत्वं प्रति-- मामाध्यवसायाभावात् / तस्मात् बाह्यस्यैव सावता विधि-निषेधौ / अन्यथा संव्यवहारहानिपसात् / तवमा तारस्य जना निाकारस्य न बाघस्य, तत्त्वत्तो विधिसाधनम् / बहिरेव हि संवत्या, संवृत्यापि तु नाकृतेः / एतेन यद धमोत्तरः॥ आरोपिनस्य बस्यत्वस्य [17] विधि-निषेधावित्यलौकिकमनागममतार्किकीयं कथयति तदपहस्तितम्। - नन्चध्यवसाये पद्यध्यवसेयं बात न सफूरति तदा तदध्यवसितभिति कोऽर्थः१ अप्रतिभासेऽपि प्रवृत्तिविप्रयाकृतमिति योऽर्थः। अप्रतिभासाविशेमि विषयान्तरपरिहारेण कथं नियतविषया प्रवृत्तिरिति चेत् 1 उच्यते-- यद्यपि विश्वमाहीतं तदापि विकल्पस्य नियत सामग्री प्रसू-- तत्वेन नियताकारतया नियतशक्तित्वात नियता एवं जलाटो पन्तिःधूिमस्त्य परोआनितानज TIETH is better.
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy