SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 122 वगतं तस्यैव साध्यधर्मेण व्याप्तिस्मत्तो-किंन सर्वा नुमानवेययम् ! साध्यधर्मिणोऽपरामणि व्याप्ते स्मरणादिति चेत्, साध्यधर्मािण दृष्टस्यैव व्याप्तिसमरणे कथं साध्यधर्मिणोऽपरामर्श / सामान्यालम्यनत्वार व्याप्ते साध्यधर्मिणोऽनवर छेदादिति चेत् / ननु तत्र दृष्टस्य कयं तेनानवच्छेदः तेनावच्छिन्नस्य वा असाधारणत्वात् कथं व्याप्तिः ? अयोगव्यबच्छेदेन विशेषणान्नासाधारणतेति चेत् तथापि किं न साध्यधर्मा परामृश्यते। या या पर्वते धूमस्तत्र तत्रानिर्यधा महानसे इति सामान्यालम्बनाया व्याप्ती धर्मिविशेष परामर्शस्यानत्वादिति चेत् ,युक्त मतत, साध्यधर्मिणा प्रयोगव्यवच्छेदः साधनधर्मस्य रुपान्तरमेव पक्षधर्मत्वाख्यम् / न त्वयं व्याप्रम। तमन्तरेणापि व्याप्त सामान्यालम्बनाया: परिपिरिसमाप्तः। कयमन्यथा दृष्टान्तधर्मिणि व्याप्तिग्रह वार्तापि तयानी पक्षधर्मत्यायोगात परधर्म--- त्वाग्रहणात; पसधर्मत्व ग्रहणे वा तदैव साध्यमपि - फ कि लकार तहानी 1)
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy