________________ 74 भिाव्यपि कार्यं कुर्यात, समर्पस्य अपायोगात) अप तया सहकारिसाकल्यलसण सामयं नास्ति तवैकल्यलक्षणस्याऽ सामर्थ्य स्य सम्भवात् ।नहि भाव स्वरूपण करोतीति स्वरूपेगैन करोति --- सहकारिसहिताव तत: कात्पित्ति दर्शनात इति चेत् / यदा तावमी मिलिता: सन्त: कार्य कर्वत तरा एकार्यकरणलक्षणं सहकारि त्वमेबामcomhate स्त को निलेवा मिलितैरेव तु तत्कार्य कर्तव्य मिति कुतो लभ्यते / पूर्वापर का लयोरिकस्वभावत्वाद मावस्य सर्वया जननाजनन.. योरन्यतरनियमसंगस्य दुर्वारत्वात्। तस्मात् सामग्री जनिका नै जनकमिति स्थिरवादि - नां मनोराज्यस्यापि अविष्यः। कि कुर्मी दृश्यते तावस्वमिति चेन दृश्यताम, किन्तु पूर्वस्थितादेव पश्चात सामग्री मध्यप्रविष्राद् भावात कार्योत्पत्तिरन्यस्मारव ----का विशिष्सामग्रीसमुत्पन्नात अणादिति विवादपप with .38