SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ -~~-वार्य हेतूपन्यासातपूर्व सन्दिग्धवस्तुका समर्यिते तु हेतालवस्तुक इति धूमः। न चात्र सन्दिधाश्रयत्वं नाम हेतयोगः / आस्तां तावत् सन्दिधस्यमवरत्नोऽपि विकल्पमात्रसिद्धस्य अवस्तुधापेक्षया धर्मित्वप्रसाधनात् / वस्तुधर्म हेतु त्यापेक्षयैव सन्दिग्धाहब श्रयस्य हेत्वाभासस्य व्यवस्थापनात_। यह निकुजे मयूरः केकाधि / तादिति अवस्तुळविकल्पाविषयस्य असत्वं व्यापकानपलम्भादेव प्रसाधितम् / एवं दृष्टान्त - स्यापि व्योमाधर्मित्वं विकल्पमात्रेण प्रतौतिश्चावगन्तव्या / तदेवमवस्तुधापेमयाऽवस्तुनो धमित्वस्य विकल्पमात्रेण पतीतेश्च अपहोतुमहाक्यत्वान्नायमानयासिदो हेतु। न दृष्टान्ततिः। न चैप स्वरूपासिद्धः अक्षणिक धर्मिणि क्रमामयोव्यापकयोरयोगात। तथाहि यदि तस्य धमे अणे द्वितीयादिसणमाविकार्यकरण सामध्यम167)स्ति तया प्रपमणभाविकार्यनत द्वितीयादिसण
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy