________________ 72 ===वस्तबलभाविनी पतीतिस्तत्कारकत्वेन अवस्तु-=-= वहानिप्रसंगात् / तस्माद विकल्पमात्र मेव अवस्तुनः प्रतीतिः। न हि अभावः कश्चि..--- विगृहवान या साक्षात्कतव्यः अपि तु व्यव----- हर्तव्यः / स च व्यवहारो विकल्पायपि सिध्यत्लेब) अन्यया सर्वजनप्रसिद्धोऽवस्त्व्य वहारो न स्यात् / इष्यतेच तद्धर्मित्वप्रतिषेधन अनुबन्धादित्यकाम--- केनापि विकल्पमात्रसिद्धोऽणिक स्चीकर्तव्य---- ति नायमपतीतत्वादप्यात्रियसिद्धो हेतुर्वतव्यः / तबश्च अक्षणिकस्य विकल्पमानसिद्धत्वे यदुर 66] न कश्चिदे तुरनालय: स्यात् विकल्पमात्रसिद्ध - स्य धर्मिणः सर्वत्र सुलमत्वादिति तदसंगतम। विकल्पमात्रसिद्धस्य धर्मिन सर्वत्र सभ्भवेऽपि .... वस्तुधमेण धर्मित्वायोगात् / वस्तुधर्महेतुत्वापेसया आश्रयासिद्धस्यापि हेतोः सम्भवात् / --- यथा 'आत्मनो विभुत्वसाधनार्थमुपज्यस्त सर्वत्र उपलभ्यमानगुणत्वात' इति साधनम् / विकल्प-- --------------------- -