SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 0 . 10 मान्यपणापसारिता/ 943 =चत्रज्ञानाभिधान पक्ति तदपिलीम तस्य प्रतीति भवति दण्डिवत् / / यत् पुनरिदमुद्योतितमुद्योतकरण - किं सामान्य प्रतिपद्यसे नधा। यदि पतिपद्यसे, कयमपल्ली --- मधन प्रतिपयले तया तस्य असिसत्त्वादालया सिदो हित्: / तदिदं तस्य धर्मिस्वरूपिता नभिज्ञताविभिRa तमाभाति / यतो न, वयं बहीरूपतया सामान्य धर्मितया अडीकुर्महे / अन्तममा अन्तर्मानाभिनिवेशिन: भावोभावोभयानुभवाहितवासनापरिपाकप्रभवस्य अध्यरतबहिर्वस्तुना जानाकारस्य धर्मितया - उपयोगात। स च स्वसंवेदन प्रत्यक्षसिद्धतया न शक्य: प्रतिक्षतम्। तपत्र धर्मिणि व्यवस्थिताः स्म सदसत्वे चिन्स्यन्ति / किमयं सामान्यशब्यविकल्पप्रतिभासार्थो धर्मा परपरिकल्पितबहिःसामान्य निबन्धनो घेति / तस्य बाहानुपायानत्वे साध्यतयाऽनुपलभीहेतुः। न पुनस्तस्यैवाभावः साध्यते |तद्विषयशब्दप्र--- योगप्रसंगात / एवंविधं च धर्मिणि विवक्षिते कुत फ्र (साध्य तथा )? ------
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy