SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 111 मान्यपन दिवसाal ==== शक्तं जकोटवांकुरमिति शक्यमभिधातुम। जिव सामान्यतहतो रुपकायोपिका रकभावः कुतश्चन ....या प्रमाणानिश्चितः / तत्कयमिदमुत्तरमभिधीयमानमार - धीत साधिमानमित्यलमलीकनिर्बन्धनेन / न साधकप्रमाणविरहमाने प्रेक्षावताम सदावहारमा ततस्तदमावसांधकमनुमानमभिधीयमानमस्माभिरा-- कल्यनाम - यद यदुपलब्धिलमणप्राप्त सलोपल भ्यते तसदसदिति प्रेक्षावद्वियवहर्तव्यम् यथा अम्बुरा-1 .. म्बुरुहम्, नोपलभ्यत च उपलब्धिलक्षणं प्राप्तं चिद पीति स्वभावानु पलब्धिः / न चात्रासिद्धि दोषोद्भावनयाप्रत्याख्यातव्यम; तथाहि अत्रासिद्धिर्भवन्ती स्वरूपता विशेषणतो वा भवेत्। तत्र न तावदायं ----- सम्भवति। अन्योपलम्भरूपस्य अनुपलभ्भस्याऽभ्युपिगमाततिख्य च स्वसम्वेदन प्रत्यक्षसासात्कृतस्व---- रूपत्वात कुनः स्वरूपासिद्धदोषावकाराः। -------- भयोच्यते - स्वसंवेदनमेव न सम्भवति। स्वात्मनि क्रियाविरोधात / न हि तयैव असिधारया सैब असिधारा च्छिद्यते तदेवांगुल्यग्रं तेनेवांगुल्यग्रेण स्पृश्यत इति। -
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy