SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 10 ------- =======रुपमुपकुर्वते तदपरसामान्मान्तरण, अन्यथा - वस्थाप्रसंगात / तदा तमेकं परामर्श प्रत्ययमुपजनयन्तं , क्रिमन्तरालगडुना व्यतिरेकवता सामान्येन उपगतेन / ---------- बोच्यते - प्रतिनियत शक्तयः सर्वभावाः ।एत चिसामान्यापलापिभिरपि नियतमभ्युपगमनीयम्। अन्यथा कुतः शालिबीजं शाल्यङ्क रमेव जनयति - न को वांकुरमिति परपर्यनुयोगे भावप्रकृति मुक्तवा किमपरमिह वचनीयमस्ति / एतन उत्तरमस्माकमपि न वनोकाकुलकवलितम् / तथाहि वयमप्येचं शक्ता एव वकुम्। सामात्यमेव उधक शक्तियक्तीनां भेदाचिशेषेऽपि न तदेकं विज्ञानमुपजनयितु मिति / अनुत्तर बत दोपसरूरमन भवान दृष्टिदोषेण प्रविश्यमानो इपि नात्मान मातमना संवेदयते / तथाहि- शालि-------[47] बीजतदकुश्योरध्यमीनपलम्भनिबन्धने कार्यकार भावेऽवगते शालिबीजं शाल्यङ्कर जनयितुं
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy