SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ वैरब बचनेने सामर्थ्य जास्तीति प्रतिपाद्यते---- तस्यैव तत्प्रतिपादनसामर्थ्यमव्याहतमायातम् / तस्मात परमपुरुषार्थ समीहया बस्ततत्त्वनिकपणप्रवृत्तस्य शक्तिस्वीकारपूर्वविव प्रवृत्तिः / तदस्वीकारे - तु न कश्चित् कृचिन पवतेत इति निरीह जगजायते / अब दितीयः पसः , तदा अस्ति तावत् . सामर्थ्य पतीतिः सा च प्रणिकले यदि जोपपयते तदा विरु६ बमुचितम् / असिद्ध मिति तु न्याय भूषणीयः प्रायोविलाप:। न च सत्यविशालकत्ये सामथ्र्यप्रतीतिव्याघात:। तथाहि कारण ज्ञानोपादेय - भूतेन कार्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भग अस्य भावे अस्य भाव इति अचयनिश्चयो जन्टाते . तया कारणापक्षया भूतलकेतल्यग्राहिताना पादेयभूतेन कायपि अया भूतलकैवल्यग्राहिणा ज्ञानेन तदापित संस्कारगर्भिण अस्याभानेऽस्याभाव इति व्यतिरेक निश्चयो जन्यते। यदाह गुरवः-........................... 132] एकांवसाय समनन्तरनातमधन्य --विज्ञानमन्चयनिमर्जमुपायधाति / 1 कारणग्राहि तानो A1
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy