SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्या पन्यासः प्रमेयस्वीकारपूर्वकत्वेन व्याप्ततवाचकशाब्योपन्यास: वा वाध्यस्वीकारपूर्वकत्वेन व्याप्तः। तयाऽवस्तनो धर्मित्वं नास्तीति वचनोपन्यासोऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तःा अन्यया तद्वचनोपन्यासस्य व्यत्वात् / तद्यदि वचनोपन्या-- या सो व्याप्यधर्मः तदाऽवस्तुनो धर्मित्वस्वीकारोऽपि व्यापकधो र्वारः। अथ न व्यापधर्म:तया व्याप्यस्यापि वचनोपन्याससम्भन इति भूकतैनअत्र बलादायातेति कयं न स्ववचनविरोधसिद्धिः / नहि अवन परं बोधयितुमीशः / बुबन बा ------------ दोषमिमं परिहमिति महति सङ्कटे पवेशः। अवस्त्प्रस्तावे सहृदयाणां मूकतै व युज्यते इति चेत् अहो महर वैदध्यम् / अवस्तुपुस्तावे स्वयमेव यथाशक्ति वलिात्वा भग्नो मूकतव न्यायप्राप्तेति परिभाषया निःसर्तमिच्छतिीन चाऽवस्त्प्रस्तावी राजदण्डेन विना चरणमईना-------- दिनानिधिमात्रेण वा प्रतिभेद्धं शक्यते। ततश्च जत्रापि कमाकमा भावस्य साधनत्वे सच्चा---
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy