SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ या सामान्यमह प्रत्येमीति-विकाल्सामापिसाधार पाकारपरिस्फुरणात विकल्पबुद्धिः सामान्यबुद्धिः परेपी - तिया निवृत्त प्रत्ययाक्षिप्ता निवृत्तिषुरिर पोहपृतीति व्यव हारमातमोतीति चेत् 1 नन् साधारणाकार परिस्फु-- ------रणे विधिरुषतया यदि सामान्यबोध व्यवस्था; तन् किमायातमस्फुरदभावाकारे चेतसि निवृत्ति प्रतीतिव्यवस्थाया|ततो निवृत्तिमहं प्रत्येमी त्यवझाकारा'भावोपि निवृत्त्याकारस्फुरणं यदि स्यात्, को नाम निवृत्तिपतीतिस्थितिमपलपेत् / अन्यथाऽ सति पतिभासे तत्प्रतीतिव्यवहतिरिति गवाकारेऽपि चेतसि तुरगबोध इत्यस्त। अप विशेषणतया अन्तर्भूता निवृत्ति प्रतीतिरित्यक्तम् , तथापि यद्यगावापोट. इतिी दृशाकारी विकापस्तदा विशेषणतया तनुप्रवेशो भवतु, किन्तु गोरिति प्रतीतिः। तदा च सतोऽपि निवृत्ति लसणस्य बिडोषणस्य तasअनुत्कलनात कधं तत्प्रतीतिव्यवस्था ii अपवं मति:। यद विधिरुपं स्फुरितं तस्य परापोहोऽप्यस्ती-ति तत्पतीति रुच्यते। तथापि सम्बन्धमानमपाहफ निमित्त प्रत्यया --- -------
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy