SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ निमः श्रीसन्तरिसपार्श्वनाथाय॥ शिरसाला E.K. -T-अपोहसिद्रित नमः नीलेशनाधाय // --'अपोहः हाल्दा निरच्यते। ------- मनु कोऽयमपोहो नामीकिमिदमन्यस्मादपाहते; अस्माट्वा अन्यदपोहात, अस्मिन् वाऽन्यदपयत इति / व्युत्पत्त्या विजातीयव्यावृत्तं पाह्यमेव विवक्षितम; - बुद्धमाकारो वा)यदि वा अपोहनमपोह इत्यन्यव्याव तिमात्रम इति नया पदाः / न तावदादिमौ पो, अपोहनाम्ना विधरे विवमितत्वात अन्तिमोऽपि अ. महत: प्रतिीतिबाधितत्वात; तवा हि पर्वतोद्देशे वहिरस्तीति शाब्दी प्रतीतिविधिरूपमेवालिखन्ती लक्ष्यते;नाऽनग्निर्न भवतीति निवृत्तिमानमामुखयन्ती। यच्च प्रत्यविवाधिक न तत्र साधनान्तरावकाश इत्यतिप्रमिदमा व अध यद्यपि निवृत्तिमहं प्रत्येमोति न विकल्पः। तथापि निवृत्तपदाधो लेरव एवं निवृत्त्युलेख:। न मान--शान्तावितविशेषणप्रतीतिविशिष्ट प्रतीतिततो
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy