________________ .. अवयविनिराकरणम् / --+ नै निरवयवत्वविरुदास्यूलाकारः यथोक्तान्यायात तवं प्रत्यासितः स्थूलोऽयः इह धीति व्यवस्थितम् / / तदेवमवस्थिते धनिर्माण हेतोः सत्यमसत्त्व वा निरुप्यम्। तत्र पाण्यादाकस्मिान_ कम्पमाने स्यूलोऽधः सकम्पनिःकम्ये रुपे युगपत् प्रतिपद्यमानः कय विरुद्धधर्म संसा -वान्त स्यात्। सकम्पनिःकम्पयो हि रुपयोः परसाराभावाव्यभिचाप निमित्तकोऽस्ति विरोधः। भावाभावयोरव हि परस्परपरिहारात्मको विरोध: ( वस्तुनोस्तु तदभावाव्य भिचारेणेव / इह च सकम्पनिलम्ये रुपे गृहात प्रत्यक्ष18J मेव सामर्यात परस्परा भावं साधयति, व्यवहारयति तु - निर्विशेषणेव अनुपलब्धिः / स्यादेतत् पाण्यादावेक - .. -----रिमन्तवयवे कम्पमाने नावयविनः कम्परुपमभ्युपेयम् / - अवयव एव हि तदा क्रियावान दृश्यते निचेदं - - मन्तव्यमा अवयवे क्रियावति तदाधेयन अवयविनामि ----क्रियावता भवितव्यम् यया रये चलति तदारुटोषि चलातीति / अवयवावयविकर्मगोभिन्ननिमित्तत्वात निमित्तायोगपद्याच्च / यदा हि आत्मनः पाणिकम्पनेच्छा