SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 81 -------नान कश्चिद्विशेषान===== अध्यवसायापेक्षया च बाहोऽक्षणिकैवविधि त्नि व्यापकाभावात् व्याप्याभावसिद्धिव्यवहारः। अध्यवसायच समनन्तर प्रत्ययबलायाताकार - विशेषयोगादगृहीतेऽपि प्रवर्तन शक्तिबोद्धव्यः। ईशश्चाऽध्यवसायोऽधोऽस्मच्चिनाद्वैतसिद्धौ नि - हितः। स चाऽविसम्वादी व्यवहारः परिहमशक्यः यद व्यापकशून्यं तहमाप्यन्यमिति / एतस्यैवार्थस्य अनेनापि क्रमेण प्रतिपादनात् / अयं च न्यायो यथा वस्तभते धर्मिणि तपाव[] स्तुभूते पीति को विशेषः। तथा हि एकना(मत्र) निमात्र विकल्प एव / यथा च हरिणविरसि तेन एकज्ञानसंसर्गि शङ्कम्पलब्धम् शशशिरस्यपि तेन सह एकज्ञानसंसर्गित्वसम्भावनया एव शाई निषिध्यते / तया नीलादवपरिनिठिसनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्थ एकज्ञान संसर्गिणौ दृष्टो नित्येऽपि यदि भवतः
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy