________________ विनात 119 -नव्या निषिद्धं सत्त्वं क्षणिक एवाचितिष्ठतेइति क्षणिकत्वेन व्याप्तम् / तत् तेन व्याप्तं यत यत्र धर्मिणि सिध्यति तत्र क्षणिकत्वं प्रसाधयति / [04 इदमेवेदानी, केय केय) व्याप्तिर्गहीतव्या दृष्टान्तध मिणि साध्यधर्मिणि वा / केचियाहू:- दृष्टान्तधर्मिण्येव धूमवत् / अन्यथा साधनवैफल्यं स्यात् / उमेयधर्मसिद्धिदारनान्तरीयकत्वात व्याप्तिसिद्धेः न हि महानससिद्धायामग्निधूमयोाप्तौ पुनरनि सिद्धये धूमलिङमन्विष्यत इति / तथाहिदृष्रान्ते गृह्यते व्याप्तिधर्मयोस्तत्र दृष्टयोः। हेतुमात्रस्य दृष्टस्य व्याप्तिः पझे तु सभ्यते / "साच सर्वोपसंहारात सामान्यमबलम्बते / तस्य धमिणि वृत्तिस्तु प्रतीयेतानमान तः / / प्रत्यदृष्टयोधिर्वतिध्मयो कार्यकारणभावसिद्धौ तयोर्व्याप्तिसिद्धिरिति प्रत्यक्षसिद्ध बलौ युक्तमनुमानवैफल्यम् नवं व्याप्तिसिद्धेः प्राक प्रमाणान्तर--- सिद्धं धर्मिणि अणिकत्वमा साधनधर्ममेव केवः -- x विषम उपन्यास): २.या 9 5 52 ) /