________________ स्वरूपासिद्धोऽप्ययं हेतुः, स्थिरस्यापि क्रमाकमि सहकार्यपेक्षया क्रमाक्रमाभ्यामकियोपपत्तेः। नापि क्रम योगपद्यपभोक्तयोषप्रसंग:। तथाहि कमिसहकार्य पेक्षया क्रमिकार्यकारित्वं तावदविरुद्धम्। Comhare.... * तथा च शङ र स्य संक्षिप्तोऽयमभिप्रायः / सहका ---रिसाकल्यं हि सामध्यम , तवैकल्यं चाऽ सामर्थ्यम् ।न च तयोराविर्भावतिरोभावाभ्यो तद्वतः काचित् अतिः, [58Jलस्यताभ्यामन्यत्वात् तत् कथं स सहकारिणोऽ. जपेस्य कार्यकरण प्रसङ्कः इति। Cempalk त्रिलोचनस्याऽप्ययं संक्षिप्ता कार्यमव हि सहका evith P39. G रिणमपेक्षते, न कार्योत्पत्तिहेता यस्माद् विविध - n oa सामयं निजमागन्तकं च सहकार्यन्तरम् / ततोऽ-णिकस्यापि कमवत्सहकारिनानात्वादपि कमवत्कार्यजात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुप पादयितुमिति। ------- Twith ज्यायभूषणोऽपि लपति / प्रथमकार्योत्पादन काले हि उत्तरकायेत्पिादनस्वभावः। अतः प्रथमकाल एवा----------विशेषाणि कार्याणि कर्यादिति चेत् तदिदं माता में with hl