SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तस्मात्स र्वत्र विरुद्धधर्मामाससिटिवभेदसिदिन विप्रतिपन्नं प्रति तु विरुद्धधमाधासाद भेदव्यवहारः साध्यते / नन् तथापि सत्वमिदमनेकान्तिकमेव असाधारणत्वात् सन्दि व्यतिरेकत्वाद्दायथाहीद क्रमाक्रमनिवृत्तौ अनणिकार निवृत्तं तथा सापेक्षत्वानपे त्वयारकत्वाने कत्लयोरपि व्यापकयो: निवृत्ती अणिकादपि / तया हि- उपसर्पणप्रत्ययेन -- देवदत्तकरपल्लवादिना सहचरो बीजमणः पूर्वस्मादेव {जात् समयों जातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते। तत्र च समान कुशलजन्मसु बहुम् बीज-- [47] 'सन्तानेषु कस्मात ,किञ्चिदेव बीजं परम्परया अंकुरो त्पादनानुगुणमुपजनयति बीजमण नाऽन्ये बीजमणा भिन्न सन्तानान्त: पातिन न हि -उपसर्पणप्रत्ययात प्रागेव नेषां समाना समानसन्तान वर्तिनी बीजमणानां कञ्चित परम्परातिदायः) - अध उपसर्पणात् पाग न सहन न तत्सतानवर्तिनोऽपि जनयन्ति परम्परयापि अंकोत्पादनानुगणं बीजक्षणं बीजमात्रजनना ततेपी कस्यचिदेव बीजमणस्य उपसर्पणप्रत्यय1 # Omids | उपसर्पणप्रत्ययाता 3 ग्नानुकीर्तिनः। ------
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy