________________ अब यवि निरा क र नम्) विततदेशत्वंचस्थूलत्वम् यत्तूक्तमत्स्यूलसूमियोचिशेध इति तत् किं पररुपदेशपरिहारवती निरवयवानामुघत्तिः परस्परसहितानामेकविज्ञानाव भासिलं वा विरुद्धमिति है वकुमध्यवसितम्। इदं चेर विरुद्ध स्थलाकार: किं विरु दः / अत एव निरवयवेषु बहुषु एकस्मिन् विज्ञाने [8] एतिभासमानेषु भवन प्रतिभासकाल भावी प्रतिभास धर्मः स्थूलाकारो न तु वास्तव: प्रत्येकमभावात्। प्रतिभासात पागूबा न तहि स्थूलोऽर्थ इति चेत्। न, तदापि पतिभासयोग्यतासम्भवात् यदैव हि सञ्चिता--- भवेयुस्तदेव प्रतिभासयोग्या: परमाणवः / यदा च पतिभासयोग्यास्तदा स्थूलाः / यस्त्वाह-निरवयवेषु बर्ष प्रतिभासमानेषु अबश्यमन्तरेणापि प्रतिभासितव्यम् / अन्तरामवभासे परस्पर प्रविविक्ता एव नावभासिताः स्युः। विविक्तानवभामे चाणुमान कं पिण्डी भवेत् / न चान्तरमचभासमान मुत्पश्यामः। तर तप्यं निरन्तर एक एव स्थूलो निरवयवाने कामको भवितुमर्हति, अपित्यका स्थूलात्मक एवेति / सोऽप्येवं वाच्यः-किं विजातीय