SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Frmचेत सकिं प्रतिभासमानात स्थूलनीलादेन्याऽ== ... नन्यो वा न तावदन्यः, दृश्यत्वेनाभ्युपगमात् नि च पतिभासमानस्थूलनीलार्थव्यतिरेकेणाऽपरः प्रतिभाति / अनन्यञ्चेत् तस्यैकत्व प्रतिक्षेपेकामप्रतिषिसमेकत्व मवयविनः / ........ ------------....................... ननु च प्रतिभासमानश्चेश्यों नावयविरूपो धमी किंतहि रुपमस्यावशिष्टप्रसिद्ध भविष्यतीति उच्यते, ... प्रतिभासमानः स्थूलो नीलाकारः प्रत्यासिहं रुप अवयवित्वानभ्युपगमेऽपि अवशिष्यते। न चैवं मन्तव्यमन परमाणुसंचयवापिना स्थूलाकारः कश्चिदोऽसित यः प्रसिद्धो धी स्यादिति / अवयव्यनभ्युपगमेऽपि हिनिधनयमानेकात्मकः स्थूलोऽयो भ्युपगम्यमानः केन निषिद्धः। स्यान्मतम-निरवयवाः परमाणवः कथं प्रत्य स्प्लेनाकारेण अवभासरन् , स्थूल-सूमयोबि..........- -रोधादिति / तदपि न युक्तम, परमाणाव एव हि परस्प देहापरिहारेणी निस्स्यवानामधि उत्पन्नाः परस्परसहिताः अवभासमाना देशावितानवन्तो भासन्ते /
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy