SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अव यवि निराकरणम्। =-=-माणेन सम्बद्ध उत्तिमातीति तपपित झोभनमा द्वयोः समपरिमाण योरवयवावयविना: पतिभासप्रसंग: / यस्य हि महत्तोऽवयवस्य तत् परिमाणम् स तावत स्वेन परिमाणेन सम्बद्धः प्रतिभाति / अवयविनध्य तत्परिमाणसम्बद्धपतिभासाभ्युपगमे योः समपरिमाण- योरवयवावयविनोः प्रतिभास आमज्यते )----- - न चास्ति यथोक्त प्रतिभासः। परिमाण रहित साऽवयवः प्रतिभास इति चेत ( स्वोदेता यस्यानयवस्य परिमाणेन अवयवी सम्वक्ष प्रतिभाति स स्वं परिंभा परित्यज्यामातीति / इयमपि परिमाण विरहिणोऽववयस्यारष्टे साक्यं कल्पयितुम् / एका समवायाञ्च भ्रान्तिनिमित्तादल्पतरावयवपरिमाणवानप्यवयवी प्रतिभासेत / न च बाधकमन्तरेण भ्रान्तिरपि शक्या स्थापपितम् / ................. -18] अस्ति, तह स्थूलोऽधयक्ष एव प्रत्यक्षः / एवमा वरणकाल इवानावरणावस्थायामपि स्थूलतरोऽवयवः प्रत्यक्षोस्त / परमध्यवर्तिनामवयवानामिन्द्रिय सन्निको ---
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy