SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ---======रपरिहारस्थितिलक्षणतया विरोधातत-कथं नित्ये-- क्रमाक्रमसाभवः। नापि विरुद्धः, सपने भावात [501 नचानेकान्तिकः, क्रमाक्रमाभावस्य अर्थक्रियास!-- मध्याभावेन व्याप्तत्वाता तथा हि-न तावतमा--- क्रमाभ्यामन्या प्रकारोऽस्ति , येन अक्रियासम्भावनायी क्रमामाभ्यामकियाव्याप्तिन स्यात् तस्मादकियामानानुबद्धतया तयोरन्यतर प्रकारस्य उमेयोरभावि चाऽभावादक्रियामात्रस्येति ताभ्यां तस्य व्याप्तिसि---- दिः। पक्षीकृते च तयोरभावन अक्रियाशक्यभावसिद्धौ कयमनेकान्तः। न हि व्याप्य व्यापकयो व्याप्यव्याप कभावसिद्धिमुस्य व्याप्यामानेन व्यापकामानस्य --- ---व्याप्तिसिदो उपायान्तरमस्तीति निरवद्रो व्यापकाभुपः लभसत्त्वस्म आणिकत्लेन व्यानि समोर साधयत्येव। ननु व्यापकानुलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिनबन्धसिद्धिः, अस्याऽप्यनेकदोषदुष्टत्वात / तया हि-न ताबदयं प्रसंगो हेत:, साध्यधर्मिणि प्रमाणसिद्धत्वात पराभ्युफामसिद्ध त्वामावात् विपर्ययपर्यवसानाभावाच्च अध स्वतन्त्रः तदा आश्रयासिद्धः, अक्षणिकस्याश्रय
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy