SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ || नम: की अन्तरिमपानाथाय॥ नाक्षणमेसिद्धिता निमः समन्तभदाय // | आक्षिप्तव्यतिरेका या व्याप्तिरन्वयरुपिणी। साधर्म्यवति दृष्यन्ते सत्वतोरिहोच्यते / / - यत् सत् तत् क्षणिकम, यंपा घटा, सन्तश्वामी विवादास्पीभूताः पदार्या इति।। | हेतोः परोदार्थ प्रतिपादकत्वं हेत्वाभासत्वशाङ्का - निराकणमन्तरेण न शक्यते प्रतिपादयित्म। हेत्वाभासाच असिद्ध-विरुद्धा- ऽनेकान्तिकभेदेन त्रिविधाः। तत्र न तावस्यमसिद्धो हेन / यदि जाम दर्शने दर्शाने नाना प्रकार सत्चलसणामुक्तमास्ते, अर्थक्रियाकारित्वम्, सत्तासमवायः, स्वरुपसत्त्वम्, उत्पाद-व्यय-प्रौव्ययोगित्वं प्रमाणविषयत्वम्, सदुपलम्भ प्रमाणगोचरलं व्यपदेशविषयत्वमित्यादि, तथापि किमनेन अप्रस्तुतेन यानीमेव निहितेन | यदेव हि ॐ नमः पोलोकनाधाय लाभप्रभेदेन AJA NEPAL -
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy