________________ 29 यदायन्जननव्यवहारयोग्यं तत तदा तल्लनयती त्यादिकम्पन्यसित्मा अनलसस्तस्य तत एव सणमिसिदिः। यस्तु प्रतिवस्त् तन्न्यायोपन्यासप्रयास भीरूः सा त्वेकत्र घर्मिणि यर यदा यज्जननव्यवहारयोग्यं तत् तदा तज्जन यती त्यादिन्यायेन -- सत्त्वमात्रमस्थैर्यव्याप्तमवधार्यसत्त्वा देवाऽन्यत्रणिकत्वमवगच्छतीति झयमप्रमत्ती वैयर्य मुस्या चसीत / तदेवमेकार्यकारिणों घरस्य द्वितीयादि अणमानिकार्यापेक्षया समर्येतर स्वभावनिरुधर्मा[27] ध्यासात भेद एवेति अणम तया सपझतामाव हति घटे सत्वत्रुपलभ्यमानो न विरुदः। न चायमनैकान्तिकः। अत्रैव साधर्म्यवति दृष्टान ले सर्वोपसंहरवत्या व्याप्त प्रसाधमा | नन् विपर्यये बाधकyमाणबलाद व्याप्तिसिद्धिस्तस्य -- चोपन्यासवार्तापि नास्ति, तत् कथं व्याप्तिः छसाधितेति चेत् / तदेतत् तरलतर लिविलसितमा तया कि उक्तमेतत् वर्तमान अणमाविकार्य किरणकाले अतीतानागत क्षणभानिकार्यपि घरस्य | स खल्चेकन साक्षणान्तरमाविमा नचानकान्तिका