SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ वी तेनकार्यों रक्तच्चारक्तश्चेति सोऽन्येवं पर्यनुयोज्यः / कथमव्याप्यवृत्तिः / यदि हि स्वाश्नये सम - वितो, रुपादित व्याप्यवृत्तिरेवायभः / असम --- वितश्च अवृत्तिरेव आप्यव्येष्विव मघा [भ्याम!एकत्र संयोगस्य भावाभावाव्यापिनो वृत्तिरिति चिता स्यादेतत- यथा विरुद्धावपि रूप-रसा वेकमालयने तया संयोगस्याऽप्येकत्र भावाभावों युगपत् स्याताम)-- ---- अहो मोह विजृम्भितम् / अभावो हि भावनिवत्तिरूपो नास्य भावनिवृत्तिं हित्वा रूपान्तरमीतते / "यश्च यन्निवृत्तिरूपः स कथं तस्मिनं सत्येव भवति) भावे वा तन्निवृत्तिरुपतां जह्याता तथा हि अनलं पश्यन्नपि सलिलाधी तत्र प्रवतेत 1 जलविविक्तस्यानलस्य दर्शनांत जलाभावसिद्धेरप्रवृत्ते रिति चेत / भवतु अनुपलभान्जलभिावसिहिः तथापि जल सत्ता सम्भावयन जलाधी प्रवतेत। ननु तत्र - यदि जलं स्यापलभ्यताकिमतः। अतोडनुयल भाद
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy