SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 26 यन् पारमार्थिकं जनन प्रयुक्त जननव्यवहारगोच रत्वं तदिह साधनत्वेन उपात्तम्। तस्य च कुशला [240 द्यवस्थितबीजादौ सतानाच कारणाकारणत्वा त औपचारिकजननव्यवहारविषयभूते सम्म - वाभावात् कुतः साधारणाने कान्तिकता। न चास्य सन्दिग्धव्यतिरेकिता विपर्यये बाधक प्रमाणसदानात सिपाहीदं जननव्यवहारगोच रत्वं नियतविषयत्वेन व्याप्तमिति.सर्वजनान्.. भवसिद्धम् / नचेदं निनिमित्तम / देशकालस्वभावनियमाभावप्रसद्वात् / न च जननायल्यनिमित्तम्पलभ्यते। तदन्वयव्यतिरका विधानदर्श नात्।--- यदि च जननमन्तरेणापि जननव्यवहारगोचरचं स्यात् तदा सर्वस्य सर्वत्र जननव्यबहार इत्यनियम: स्यात् / नियतश्चार्य प्रतीतः / ततो जननामावे विपने नियतविषयत्वस्य व्यापकस्य निवत्तौ निवर्तमान जननव्यवहा-- रगोचरत्वं जनन एव विधाभ्यतीति व्याप्ति-- वकतापसिद्धम् IT
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy