SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ * सात्विात्त अन्यया सर्वव्यवहारोच्छेदपतंगादानापि विरुद्धः सपटे भावात् / न चाउनैकान्तिकः, तयाहि शब्यानामध्धयमित विजातिव्यावृत्तवस्तुमात्रविषयत्व मनिच्छद्रिः परः परमार्थतो----- वाच्यं स्वलक्षणम्पाधिरुपाधियोगः .... सोपाधिरस्तु यदि वा कृति रस्तु बुद्धेः।" गत्यन्तराभावात्। अनिषयले च वाचकवायोगात् / तत्र / आद्यन्तयोर्न समय:फलवाहिाने-- | मध्येऽप्युपाघिनिर हात् त्रितये युक्तः। तदेवं वाध्यान्तरस्याभावात् / विजयबवलसा TR] स्य,व्यापकस्य निवृत्तौ बिपञतो निवर्तमान वा चकत्वमध्यवसितबाखविषयत्वेन व्याप्यत इति व्याप्तिसिद्धिः। ----------- शब्दै स्तावन्मुख्यमाख्यायतेऽर्थः / --तत्रापोहस्ताणत्वेन गभ्यः। अध्येकोऽध्यासतो भासतोऽन्यः धाष्टो वाच्यतत्वों नैव कश्चित ------अपोह मितिः समाप्ता) in This verse does not appear in B.
SR No.004349
Book TitleSix Philosophical Buddhist Tracts
Original Sutra AuthorN/A
AuthorAsiatic Society of Bengal
PublisherAsiatic Society of Bengal
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy