Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
HTTAसपमाTRITED
तेवाभास सव्यभिचार
तस्य सितामणि, शिरोमाण सहिता गार श्रीमन्महाराजाधिराज
गोस्वामी तिलक श्री १०८ श्रीगोवर्द्धनल। मैथिल पंडित गंगाधर हिराचत
वरचित "गोवईन चरण कल्प मंजरी" नामः
'ये मद्विमा स्वीय सुदर्शन यंत्रालय
कविवर रविडी राणा संगोध्य
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
For Private and Personal use only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
*******98898936
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
श्रीगणेशायनमः ॥ अथ चिंतामणिः ॥ सव्यभिचारोऽपि त्रिविधः साधारणासाधरणानु- । पसंहारिभेदात् तत्र सव्यभिचारः साध्यतदभावप्रसंजक इति न त्रितयसाधारणं लक्षणम् एकस्यो भयं प्रत्यसाधकत्वात् अनापादकत्वाच्च नाप्युभयपक्षवृत्तित्वं उभयव्यावृत्तम् वा तत्त्वम् अननुगमात् । अथ साध्यसंशयजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वे सति हेत्वाभिमतः सः, विप्रतिपत्तिस्तु प्रत्येकं न तथा न वा पक्षवृत्तिः, साधारणमन्वयेन असाधारणं व्यतिरेकेण अनुपसंहारी पक्षएवोभयसाहचर्येण कोटिद्वयोपस्थापकः । केवलान्वयिसाध्यकानुपसंहारी अयं घट एतत्त्वादित्यसाधारणश्च सङ्केतुरेव तदज्ञानं दोषः पुरुषस्य । अतएवासाधारणप्रकरणसमयोरनिव्यदोपत्वम् अन्यथा सद्धेतौ वाधादिज्ञाने हेत्वाभासाधिक्यापत्तिः नच प्रमेयत्वेनाभेदानुमाने | शब्दोऽनित्यः शद्दाकाशान्यतरत्वादित्यत्र च साधारणेऽव्याप्तिः तयोः साध्यवदवृत्तित्वेन विरुद्धत्वा दिति चेन्न एतदज्ञानेऽपि साधारण्यादिप्रत्येकस्य ज्ञानादुद्भावनाच्च स्वपरानुमितिप्रतिबन्धात् उद्भा वितैतन्निर्वाहार्थं साधारणादेरवश्योद्भाव्यत्वेन तस्यैव दोषत्वाच्च । एतेन पक्षवृत्तित्वे सत्यनुमिति| विरोधिसंबंधाव्यावृत्तिरनैकांतिकः सपक्षविपक्षवृत्तित्वमुभयव्यावृत्तत्वमनुपसंहारित्वं चानुमितिवि
For Private and Personal Use Only
***************** XXX
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyarmandie
रोधि, तत्सम्बन्ध ः प्रत्येकमस्ति विरुद्धोऽप्यनेन रूपेण सव्यभिचारएव उपाधेश्च न संकरइति वक्ष्यतइतिनिरस्तम् एतदज्ञाने ज्ञानेऽपि वा ऽवश्यकप्रत्येकज्ञानस्य दोपत्वात् असाधकतानुमितौ । व्यर्थविशेषणत्वाच्च अतएव साध्याव्याप्यत्वे सति साध्याभावाव्याप्यहेत्वाभासत्वं साध्यवन्मात्रटत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं वेति परास्तं व्यर्थविशेषणत्वात् प्रथम हेत्वाभासत्वाज्ञानाच्च गगनमनित्यं शहागवादित्यादिबाधविरुद्वसंकीणीसाधारणाव्याप्तिरिति कश्चित् । नापि सपक्षविपक्षगतसर्वसपक्षाच्यावृत्तान्यतरत्वं व्यर्थविशेषणत्वात् अनुपसंहार्यव्याप्तेश्च। किंच पक्षातिरिक्तसाध्यवतः सपक्षत्वे प्रमेयत्वेनाभेदसाधनेऽनुपसंहाय्येऽव्याप्तिः पक्षातिरक्तसाध्यवतोऽप्रसिद्धेः साध्यवतः सपक्षवे विवक्षितेऽप्रसिद्धिः दृत्तिमतोधर्मस्य साध्यवद्विपक्षान्यतरट-3 तिवनियमात् । नापि पक्षातिरिक्तसाध्यवन्मात्रवृत्त्यन्यत्वे सति पक्षातिरिक्तसाध्याभाववन्मात्रत्तिभिन्नत्वम् अनुपसंहार्यव्याप्तेः धूमादावतिव्याप्तेश्च तस्य पक्षे साध्यवति वृत्तः नापि पक्षत्तित्वे विरुद्धान्यवे च सत्यनुमित्यौपयिकसंबंधशून्यत्वं व्यर्थविशेषणत्वात् एतेनानुगतं सर्वमेव । लक्षणप्रत्युक्तं प्रत्येकमेव दूपणत्वात् उद्भावने वादिनिवृतेश्च । उच्यते । उभयकोट्युपस्थापकता
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
治本%态%浴器中梁亦%%%本宗杀杀杀%港宗杀宗米米
वच्छेदकरूपवत्वं तत्वं तच्च साधारणत्वादिविरुधान्यपक्षवृत्तिवे सत्यनुमितिविरोधिसंबंधाव्यावृत्ति| तेनैव रूपेण ज्ञातस्य प्रतिबंधकत्वात् परस्य तथैवोद्भावनाच्च लक्षणानुरोधेन प्रत्येकमेव हेवाभासत्वम् । यहा साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं तेनासाधारणस्य साध्यतदभावापस्थापकतया दूषकत्वपक्षे नाव्याप्तिः नचैवमाधिक्ये विभागव्याघातः स्वरूपसतानुगतरूपेण त्रयाणामेकोकृत्य महर्षिणा विभागकरणात् नचैवं साध्याभावज्ञापकत्वेन बाधप्रकरणसमयोस्तदज्ञापकतयान्येषामुपसंग्रहः कुतोनकृत इति वाच्यं स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानहत्वात् । तत्र साधारणत्वं न साध्याभाववद्गामित्वं सर्वमनित्यं मेयत्वादित्यनुपसंहाये । भूनित्या गन्धवत्वादित्यसाधारणे संयोगादिसाध्यकद्रव्यत्वे चातिव्याप्तेः अतएव न साध्यवत्तदन्यत्तित्वं नापि निश्चितसाध्यवत्तदन्यत्तित्वं साध्यवदन्यत्तित्वस्य दूषकत्वेन शेपवैयर्थात् Malअतएवामुकेनायमनेकान्तिक इत्येवोद्भाव्यते ततएव वादिनिव्रत्तेश्च नतु सपक्षगतत्वमपि । अनु
पसंहार्योव्यावो ऽन्यथा तस्यैतविशेषत्वापत्तिरिति चेत् त्यज तर्हि तमधिकं क्लृप्तेऽन्तर्भावात्। नापि सपक्षविपक्षगतत्वं व्यर्थविशेषणत्वात् । विरुद्धोव्यावयं इति चेन्न विपक्षगामित्वस्यैव दूष
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कत्वे तस्याप्येतदन्तर्भावात् । अथ पक्षान्यसाध्यवत्तदन्यत्तित्वं साधारणत्वं तेन सर्वमनित्यं मेयत्वादित्यनुपसंहार्ये नातिप्रसंगः नच व्यर्थविशेषणता घटोऽनित्यो घटाकाशोधयत्तिहित्वा * श्रयवादित्यनपसंहार्यस्य विरुवस्यानैकांतिकभिन्नस्य व्यवच्छेद्यत्वादिति चेन्न दषकताप्रयोजकरुपभेदमंतरेण भेदस्येवानुपपत्तेः। साध्यवत्तिले सति सर्वसाध्यवदन्यत्तित्वमित्यपि नव्यर्थ । * विशेषणत्वात् एकव्यक्तिकसाध्ये तदक्षावाच एतेन हेत्वाआसान्तरव्यवच्छेदकं लक्षणान्तरेऽपि वि
शेषणं व्यर्थमिति। उच्यते विपक्षरत्तिवं साधारणत्वं तन्मात्रस्य दूषकत्वात् विरुद्धस्यापि तवा* ज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वम् अन्यथा तस्य हेत्वाभासान्तस्तापत्तेः उपाधेरसंकर
एव । सर्वमनित्यं मेयवादित्यनुपसंहारी शहो नित्यः शब्दत्वात् भूनित्या गन्धवत्त्वादित्यसाधा-3 रणश्च वस्तुगत्या साध्याभावववृत्तित्वेन साधारणोऽपि पक्षतादशायाम् उद्भावयितुं न शक्यतइयुभयोर्भेदेनोपन्यासः ॥ इतिचिंतामणिः ॥
७
७
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ ॥ शिरामाणेः । यद्यांचे लक्षणतः सामान्यमप्रतीतवतो विशेषांजज्ञासानुदयात सामान्यलक्षणानन्तरमेव विशेष*विभागो युक्तस्तथापि सव्यविचारपदस्य साधारणमात्रे प्रसिद्धतया तन्मात्रस्य लक्ष्यभावं बुध्यमानैरन्तेवासिभिरसाधारणादि
साधारणस्य लक्षणस्यातिव्याप्तिस्तद्द्यावृत्तस्यैव च साधुता प्रतीयेत अतस्तहारणाय लक्ष्यान्तरमपि दर्शयति सव्यविचार इति। कश्चित्तु सामान्यज्ञानाधीनो विभागो न तल्लक्षणतः प्रत्ययमपेक्षतेऽतः प्रथमं विभागकरणेऽपि न दोष इत्याह । प्रसक्तिरनुमितिरापत्तिर्वा तदुपधानमव्यापकमतिव्यापकंच तथाविधव्याप्तिभ्रमेण सद्धतावतस्तद्योग्यता वाच्या सा च तादृशव्याप्त्यादि. रूपा न च विरुद्धो भयव्याप्यत्वमेकस्य संभवतीत्याह एकस्येति । साध्येति कोटिहयोपस्थापकं सत् साध्यसंदेहजनकं साध्यसंदेहजनककोटिहयोपस्थितिजनकमिति यावत् । आश्रयतया विषयितया वा नित्यत्वानित्यत्वोपस्थापकस्य नित्यत्वे साध्ये ज्ञानस्यानुवृत्तत्वव्यावृत्तत्वाभ्यां वन्हितदक्षावोपस्थापकस्य वन्ही साध्ये धूमस्य वारणाय जनकान्तम् । तथोपस्थिते : साध्यसंदेहाजनकत्वात् धर्मिमतावच्छेदकपुरोवर्त्तित्वादिविशिष्टधामज्ञानस्य संशयजनकतया तहारणाय कोटिहयोपस्थापकेति । न चतदसाधारणतया संग्राहय मेवेति वाच्यम् तथात्वेऽपि तदुत्तीर्णतादशायां विशेषदर्शनातू संशयानुपधायकत्वेऽपि तज्जननयोग्यताया अनिवृत्तेः। अन्यथा यथायथं पक्षे साध्यतदभावनिश्चयदशायां साधारणाव्याप्तिप्रसंगात् । प्रतिपक्षसम्बलनदशायां हेतुमत्ताज्ञानस्य साध्यसंदेहजनकत्वपक्षे हेतुवारणाय कोटीत्यादिहेतुना साध्यस्य प्रतिहेतुना तदभावस्य उपस्थापनादुभयोपस्थापकत्वं |न कस्यापीत्यपि कश्चित् । इदं ड्यणुकं नित्यमणुत्वादित्यादौ साधारणधर्मवत् धमिज्ञानस्य कोटयुपस्थिति संशयंच प्रतिहेतुतयातद्विषये धम्मिणि सहेतौ अतिप्रसंगः स्यादत: पक्षधर्मतेति पक्षपदं धर्मिमात्रपरम् । नचैवं नित्यो घटः शब्दत्वादित्यत्र बाधाद्यवतारेऽसाधारण्यापत्तिरिष्टत्वात् अन्यथा बाधासिद्ध्योरन्यतरावतारदशायां साधारणासंग्रहापत्तेः असिद्धिसंकीर्णत्वे |
For Private and Personal use only
Page #8
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
शिरो.
सव्यभिचारमध्याप्रवेशे सव्यभिचारसंकीर्णतया असिद्देऽप्यनंतर्भावापत्तौ तस्यातिरिक्तहेत्वाभासत्वापत्तेः न च व्याप्यविरुद्धयोः * साधारण्यभ्रमदशायामतिप्रसंगः धर्मिणि यद्रूपावच्छिन्नवत्ताज्ञानं साध्यसंशयजनकं तद्रूपावच्छिन्नत्वस्योक्तत्वात् तद्रूपं साधारणत्वादीति सिद्धांते स्फुटीभविष्यति । इदं सविषयकमात्मवृत्ति वा ज्ञानत्वात् इत्यादौ प्रामाण्याप्रामाण्यसंशयस्य तद्घटकीभतसाध्यतदभावविषयकतया कोट्युपस्थितिरूपस्य जनकीभूतज्ञानविषये ज्ञानत्वे तु नातिप्रसंगशंकापि साधारणधर्मवत्ताज्ञानस्य तज्जन्यकोट्युपस्थितेर्वा संशयजनकतया तज्ज्ञानस्य तादृशसंशयाहेतुत्वात् प्रामाण्यसंशयस्थले तु ज्ञानत्वलक्षणसाधारणधर्मदर्शनात् ज्ञाने प्रामाण्यस्य ज्ञानविषयतात्मकसाधारणधर्मदर्शनाच्च विषये तहत्त्वस्य संदेहः अप्रामाण्यशंकाद्यन्वयानुविधानंतु धमत्वज्ञानशून्यविरोधिज्ञानस्य प्रतिबंधकतया तदपसारणप्रयुक्तमित्यस्याकरे व्यक्तत्वात् व्याप्यवत्तासंशयस्य प्रथगव्यापकवत्तासंशयहेतुत्वपक्षे ज्ञानपदं निश्चयपरं हेतुत्वाभिमतविशेषणंतु येन सम्बंधेन तदुभयसाहचर्यं तेन सम्बंधेन तहत्ताज्ञानस्य संशयादिजनकतासूचनार्थं तेनात्मत्वकपालत्वादिसाध्यके समवायसम्बंधेन हेतौ ज्ञानघटादौ विषयत्वसंयोगादिना तत्संदेहजनके नातिप्रसंग इति । विप्रतिपत्तौ प्रत्येकं कोटिहयोपस्थापकत्वाभावात् लक्षणस्थहयपदेन तहारणान् मिलितस्य तट्पस्थापकत्वेऽपि तहत्ताज्ञानं न तथा न वा मिलित्वा योजनकत्वं तथात्वेऽपि वा येन सम्बंधेन तहत्ताज्ञानमुभयकोट्यपस्थापकं तेन सम्बंधेन हेतुत्वेऽवश्यं सव्यविचारत्वमिति । अनुपसंहारी पक्षएवेति अनुपसंहारितादशायां साध्यतदभावसहितत्वनिर्णयाभावेऽप्युक्तक्रमेण वास्तवतत्सहचरितत्वमादायैव लक्षणसमन्वय इति भावः । केचित्तु व्याप्यादिधर्मेऽपि साधारण्यज्ञानात् संशयस्योदयात् तदनाने च वस्तुतः साधारण्यज्ञानेऽप्यनुदयात् साधारण्यज्ञानं हेतुस्तत्र निश्चयत्वमकिंचित्करं गौरवात् तथाच पक्षएव तत्संशयात्मकतदुभयसाहचर्यज्ञानाद्भवति तथात्व मिति भाव इत्याहुः तच्चित्यम् । ननु केवलान्वयिसाध्यका
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नपसंहारिणि साध्याभावाप्रसिद्ध्या तत्संशयाद्यभावादव्याप्ति एवं यत्र स्थिरे धम्मिणि पूर्व घटत्वं गृहीतमुत्तरदशायां तत्रैव
दोषात् घटत्वाग्रहे तद्घटभिन्नोऽयमिति भ्रमे च घटत्वनिश्चयविषयीभवद्धमिव्यावृत्तत्वेन गृह्यमाणतया असाधारणे इदन्त्वे asपि वस्तुतस्तव्यावृत्तत्वाभावेन तत्र लक्षणायोगादित्यतस्तयोर्लक्ष्यवाभावेन परिहरति केवलान्वयीति । अतएवेति प्रतएव
पुरुषदोषाधीनं तद्दोषत्वम् अतएव तस्यानित्यदोषवं साहजिकवे कादाचित्कवानुपपत्ते : एवंच यत्र दोषताप्रयोजकं वस्तुतो हेतौ तत्रानित्यदोषत्वमपि यत्र पुरुषस्य तद्धमो न तत्र तदपि भ्रममात्राद्दुष्टत्वेऽतिप्रसंगमाह अन्यथेति केचित् । परे तु अयं |घट एतत्त्वादित्यादावव्याप्तिः । साध्यसंदेहप्रयोजकं हि तस्य साध्यतदभाववव्यावृत्तत्वं नाटकस्य धर्मस्य तदुभयव्यावृत्तत्वं संभवति असाधारण्यंतु तस्य पक्षमात्रवृत्तितया अतस्तस्यालक्ष्यतयोत्तरयति अयं घट इत्यादि एवंचावृत्तिगगनादिकमेवासाधारणं पक्षवृत्तित्वभ्रमदशायांचासाधारण्यस्यासंकरः नचोभयव्यावृत्तत्ववृत्तिमत्त्वयोः स्वरूपतो विरोधः निश्चितसाध्यतदभाववव्यावृत्तत्वंच न संदेह प्रयोजकं तथा सति तुल्यन्यायतया निश्चितसाध्यतदभावववृत्तित्वस्यापि तथात्वे सखेतावपि साध्याभाववत्त्वभ्रमविषयवृत्तित्वग्रहदशायामतिप्रसंगात् नच तादृशनिश्चयविषयस्य धर्मिणो वास्तवं साध्याभावादिमत्त्वमपि तंत्र मानाभावात् किंच संदेहजनकतावच्छेदकरूपस्य विशेषणत्वे व्यभिचारिण रासभादौ महानसादिवृत्तितादशायामव्याप्तिः उपलक्षणत्वे असाधारण्योनीर्णतादशायामतिव्याप्तिः असाधारणप्रकरणसमययोस्तत्त्वेन भ्रमविषययोरनित्यदोषत्वविशेषादशनदशायामनुमित्यनुत्पादप्रयोजकत्वं नतु वास्तवं हेतुदोषत्वं अन्यथानुमित्यनुत्पादप्रयोजकज्ञानविषयतामात्रेण वास्तवहेतु दोपत्वे इत्याहुः । अनवगतसाध्यसहचारत्वे सति अवगतसाध्यानावसहचारतया विरुद्धत्वमेव तयोरिति इदंचाभ्युपगमवादेन वस्तुतो यथोपवर्णितलक्षणस्य न तत्राव्यापिरिति ध्येयम् यद्रूप ज्ञान मनुमिति प्रतिबंधकम् तदेव
For Private and Personal use only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शिरो ०
४
36 % •%••••••* ०9 36 76 में भ
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
विभाजकं अन्यथा अतिप्रसंगइत्यभिप्रेत्य दूषयति नैतदिति । वस्तुतस्तु उपस्थापकत्वादिज्ञान मनुमिते स्तज्ज - नकस्य वा न प्रतिबंधकं विरोधिविषयकत्वाभावात् एवमुत्तरत्रापि पक्षवृत्तित्वे सतीति विरोधित्वं विरोधिज्ञान विषयत्वं अव्यावृत्तिपदं अत्यंतायोगव्यच्छेदार्थकं तेन संयोगसंबंधेन व्यभिचारिणि द्रव्ये हेतौ व्यभिचाराभावदशायां नाप्रसंगः साध्यवद्वृत्तिस्तुनासाधारण इति हृदयं । अपक्षधर्म धूमादि वारणाय सत्यतं पक्षः संदिग्धसाध्योधर्मी विशिष्ट हेतौ तद्वृत्तित्वग्रहाविरोधित्वंच तदर्थः तथाच पक्षतावच्छेदकरूपेणपक्षे साध्यतावच्छेदकरूपेण साध्यस्य हेतुतावच्छेदकरूपे| हेतोर्व्वा यज्ज्ञानम् तद्विरोधित्वस्यलाभात् पक्ष साध्यसाधनाप्रसिद्धिस्वरूपासिद्धिवाधप्रतिरोधानां निरासोऽसिद्धिसंकीर्ण संग्रहः विरोधोऽपि फलतः प्रतिरोधएव तदन्यत्वेन वा विरोधिविशेषणीयं वक्ष्यते च सिद्धांते विरुद्धान्येति हेतुसाध्यसामानाधिकरण्यग्रहाविरोध्यर्थकं संबंधपदबलेन प्रकृतहेतुसंबंधितया विरोधित्वे तात्पर्योपवर्णनेन प्रायशो बाधादिवारणेऽपि घटत्वमनित्यं घटत्वादित्यादौ प्रयत्नसाध्यमिवतत्प्रतिभाति वस्तुतस्तुअनुमितिपदं तत्कारणज्ञानपरं आश्रयासिद्ध्यादिवारणाय सत्यंतं तादृ| शपक्षकतादृशहेतुकग्रहाविरोध्यर्थकं अनया च वाचोभंग्याव्याप्तिग्रहविरोधित्वमेवाभिदित्सितं तेन वन्हिमान् वन्हिमान-हदत्वादित्यादौ हेतोः साध्यवद्वृत्तित्वादेर्नासंग्रहः विवेचयिष्यते चेदमुपरिष्टात् । सपक्षेति संपातायातं अतएवानुपदं विरुद्धोपीऽत्यादिकं व्यर्थेति विशेषणं पक्षवृत्तित्वं साध्याव्याप्यत्व इति हेत्वाभासत्वम् हेतुवदाभासमानत्वम् वत्यर्थश्च वृत्तिमत्वं एवंच | साध्यतदभावव्याप्यत्वग्रहविरोधिवृत्तिमन्वग्रहाविरोधिरूपवत्वमर्थः । साध्यतद्भाववद्वृत्तित्वं साधारण्यम् निश्चितसाध्यतद्भाववह्यावृत्तत्वमसाधारण्यम् तच्च व्याप्तिद्वयग्रहविरोधीति हृदयं असिद्धिविशेषस्ववृत्तित्वं वृत्तिमत्वग्रहविरोधि साध्यतद्भाववद्दयावृत्तत्वमपि यदीदृशं तदा असिद्धिरेवनोचेदिदमेवासाधारण्यं बोध्यं साध्याप्रसिद्ध्यादिवारणाय विशिष्टसाध्यसाधनग्रहाविरोधित्वं
For Private and Personal Use Only
13988368°•••••••••*
४
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
**** ॐ *ॐ*K9KKKKK9
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वाच्यं व्यापकसामानाधिकरण्यमिह व्याप्यत्वं तेन च द्वितीयस्य भेदः तिस्तुल्यैव । केचित्तु असावारण्या भावकालावच्छिन्नसाध्यतदभावव्याप्तिशून्यत्वं विवक्षितं विशेषणाभावात् वस्तुतो व्याप्यस्य विरुद्धस्य वा असाधारणस्य संग्रह इत्याहुस्तञ्चित्यम् व्यर्थेति विरोधादेर्वारकं साध्याभावेत्यादि व्यर्थं तस्य पार्थक्ये प्रमाणाभावादितिभावः । प्रथममित्यादि गगनमित्यादि च दूषणं यथाश्रुते नापीत्यादि सपक्षविपक्षत्वावच्छिन्नव्यावृत्तत्वं सर्वतद्व्यावृत्तत्वं व्यर्थेति सपक्षवृत्तित्वविपक्ष व्यावृत्तत्वयोर्दूषकतायामनुपयोगादितिभावः । पक्षातिरिक्तेत्यादि व्याप्यविरुद्वयोरसाधारण्योः संग्रहाय पक्षातिरिक्तपदे पक्षत्वं संदिग्धसाध्यकत्वम् धूमेत्यादि दूषणं यथा श्रुते नतु सप्तमीसमासात् पक्षातिरिके वर्त्तते यत्साध्यवन्मात्रवृत्ति साध्याभाववन्मात्रवृत्ति च तद्भिन्नत्वमि त्यर्थे इति ध्येयम् । पक्षवृत्तीत्यादि विरोधः साध्यासामानाधिकरण्यं पक्षवृत्तित्वसाध्यासामानाधिकरण्यग्रहाविरोधी योऽनुमितेरौपयिकस्य जनकज्ञानविषयस्य संबंधस्य सपक्षसत्त्वादेरभावस्तद्दत्वमित्यर्थः सपक्षविपक्षव्यावृत्तत्वस्य चासाधारण्यस्य असा निश्चये पक्षे साध्यसामानाधिकरण्यसंदेहान्न तस्य तज्ज्ञानविरोधित्वं पक्षवृत्तौ विरुद्धभिन्ने च वर्त्तने यस्तादृशोऽभाव स्तद्दत्त्वमर्थ इति केचित् । पूर्वोक्तलक्षणानां यथोक्तरीत्या यथामतं नाव्याप्त्यादिसंभावना । परंतु तज्ज्ञानस्यानुमित्यप्रतिबंध| कतया तेषां हेत्वाभासतावच्छेदकत्वं नघटते । नघटतां किं तेन तेषां हेत्वाभासविभागमात्रोपयोगित्वादित्याशयेनाह उच्यत इति । संदेहं प्रत्येव साधारण्यादिविशिष्टधर्म्मवद्धर्मिज्ञानत्वेन हेतुता तज्जनककोटिइयोप स्थातें प्रति तु तादृशधर्म्मज्ञानत्व. | मात्रेणेत्यभिप्रेत्याह उभयेति साध्यसंदेहजनकेति प्रकृतं यथाकथंचित् कोटिइयोपस्थितिः स्मृत्यनुभवसाधारणीसंदेहजननीनियामकंतु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् अतएव धारावाही संदेह इति मते तु धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूप - विशिष्टज्ञानं साध्यसंदेहजनकं तद्रूपवत्त्वमेव वक्तव्यं कोटिइयसहचरितत्वादिना ज्ञातस्य उर्द्धत्वादेरूर्द्धत्वत्वादिना धर्मिणि
For Private and Personal Use Only
K•••••••* * * * * * * * ******
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शिरो • ५
XKNKXKKKKKKKKKYKYHM KJ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमेव संशयजनकं नतु तदानीं साहचर्य्यज्ञानमपेक्षत इति नये तु यद्रूपविशिष्टत्वे न गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं तथा तत्त्वमेव वाच्यम् । तच्चेति ननु साधारण्यं न साध्यतदभाववदयावृत्तत्वं वृत्तिमतस्तथात्वासंभवात् एककोटिव्याप्यस्येव | एककोटिमद्व्यावृत्तस्यापि धर्मस्य बुद्धेर्विशेषदर्शनतया संदायविरोधित्वाच्च सत्प्रतिपक्षे च परामर्शाप्रामाण्यसंशयोत्तरमेवसाध्यसंदेहा न्नापि निश्चितसाध्यतदभाववद्व्यावृत्तत्वं तद्धि यत्र यत्र साध्यादिमत्तानिश्चयस्तु व्यावृत्तत्वं येन येन रूपेण यत्र यत्र तन्निश्चयस्तेन तेन तद्व्यावृत्तत्वं वा । आये सर्व्वाणि साध्यव्याप्यवंति साध्यवंति सर्व्वाणि वा असाध्यवंति प्रमेयाणीत्यादिनिश्चये सामान्यतः पक्षेऽपि साध्यादिनिश्चयादतथात्वप्रसंगः। द्वितीये तु विशिष्यपक्षे साध्यनिश्चयं विनैव शद्दादिना साध्यव्याप्यत्वनिर्णयेऽपि तथात्वापत्तिः नैष दोषो यादृशव्याप्तिग्रहे सति नासाधारण्यं तदग्रहभावेन विशेषलक्षणस्य साधारव्याभावविशिष्टस्य तदुग्रहस्य चाभावेन सामान्यलक्षणस्य विशेषणादतिव्याप्तिनिरासात् विशिष्टाभावादेव च साधारण्ये व्याप्तिभ्रमदशायां नाव्याप्तिरितिचेत् एवं सत्येकेन व्याप्तौ गृहीतायामसाधारणस्य न किंचिदपि प्रति सव्यभिचारित्वं स्यात् स्याहा तदपि तत्पुरुषघटितमसाधारण्यवत् साध्यादिव्याप्यवत्त्वेन रूपेण साध्यादिमत्त्वनिश्चयेऽव्याप्ति प्रसंगाच न हि घटोऽनित्यो घटाद्व्यावृत्तं शद्दत्वमितिवत् अनित्यत्वव्याप्यवतो व्यावृत्तं दशद्वत्वमिति तदानों निश्वयः अभिहितंच निश्चितसाध्यतदभाववदयावृत्तत्वं न संशयप्रयोजकं किंतु साध्यतदभावाभ्यां सहचरितत्वमिव तत्सहचरिताभावप्रतियोगित्वम् व्याप्यविरुद्धयोस्तु तत्त्वेन निश्चितयोर्द्दर्शने विशेषदर्शनवशादेव न संशय इति विभाव्य लक्षणान्तरमाह विरुद्धान्येति विशिष्टसाध्यहेतुसामाना|धिकरण्यग्रहाविरोध्यर्थकमर्थतो विरोधिविशेषणं तेन साध्यसाधनयोरप्रसिद्धेरवृत्तित्वस्य परंपरा सामानाधिकरण्यादीनांच निरास: पक्षपदंच धर्मिमात्रपरं तथाच यद्धमिवृत्तित्वं हेतोर्ज्ञापिते तत्र तत्रैवानुमितिविरोधि यद्रूपं तत्त्वमित्यर्थः साध्यव्यापकीभू
For Private and Personal Use Only
***************
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www bath.org
Acharya Shri Kalassagarsun Gyarmandir
*ताभावप्रतियोगित्वंतु तथा बाधप्रतिरोधौ तु धम्मिविशेषितत्वात् न तादृशौ सर्व साध्याभाववत् तयाप्यवत्त्वेत्यादिकंच सा
ध्यवत्त्वग्रहविरोधित्वेन सामानाधिकरण्यग्रहविरोधिसाध्यानुमितिसामान्याविरोधित्वं वा विशेषणं तेनैवेति तेनानुमितिविरोधिना विपक्षवृत्तित्वादिना एवकारेणानुगमकं रूपं व्यवच्छेयं तस्य हेत्वाभासतावच्छेदकत्वं निरस्यति हेत्वाभासस्य लक्षणानुरोधेनेति तेनानुमितिविरोधित्वघटितलक्षणकरणेन असाधारणस्य सत्प्रतिपक्षोत्थापकतया दूषणत्वपक्षे नाव्याप्तिरितरथा पुनरव्याप्तिरेव साध्याभावज्ञापकत्वेन साक्षात्साध्यवत्तानुमितिविरोधित्वेन । सर्वमनित्यमित्यादि संप्रदायमनुरुध्योक्तम् अतएव तावग्रेअन्तर्भावयिष्यति नापीति निश्चितसाध्यवति साध्यवद्भिन्ने च वर्तमानत्वमित्यर्थः । अनुपसंहार्य इति साध्यवदन्यवृत्तित्वांशस्य तत्रापि सत्त्वादिति भावः नापीति इह सपक्षत्वं न निश्चयगर्भमतो नाभेद: घट इत्यादि इत्यस्य विरुद्धस्य अनुपसंहार्य्यस्य प्रसिद्धस्य च विरुद्धांतरस्य व्यवच्छेद्यत्वादित्यर्थः अन्वयतो व्यतिरेकतश्च सहचाराग्रहदशायामीदृशं हित्वमनुपसंहारीति मतेनेदमित्यपि कश्चित् । विपक्षेति अत्र विपक्षत्वं साध्याभावववम् अनुपदमेव वस्तुगत्या साध्याभावववृत्तित्वेन साधारण इति मूलएव स्फूटतरमभिधानात् न तु निश्चयगर्भ तज्ज्ञानस्याप्रतिबंधकत्वात् न च वस्तुतो यत्र तन्निश्चयस्तवृत्तित्वज्ञानं प्रतिबंधकं रूपांतरेण साध्यानाववत्तया निश्चिते रूपान्तरेण हेतुज्ञानेऽप्यप्रतिबंधात् नचैकेन रूपेण तत्तथा गौरवात्
हेतुसाध्याभावयोः सामानाधिकरण्यास्फुरणेनाविरोधात्, साध्याभाववद्वत्तिहेतुरित्यादि शहनानानामप्रतिबंधापाताच्च यत्तु *साध्याभावांशे निश्चयरूपं शेषांशे संशय साधारणं साध्याभाववत्तित्वज्ञानं प्रतिबंधकमन्यथा पक्षएव साध्यसंदेहेन संदिग्धा-15
नैकांतिकत्वापत्तोरति यदाहुः नहि पक्षे पक्षसमेवा व्यभिचार इति तन्न व्याप्तिनिश्चये हेतौ व्यभिचारसंशयायोगात् तदनिश्वयदक्षायाम् अनुकूलतकास्फूर्ती संदिग्धानकांतिकत्वस्येष्टत्वात् हेतुसाध्यानावसामानाधिकरण्यावगाहितयैव ज्ञानस्य व्याप्ति
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शिरो.
ग्रहप्रतिबंधकत्वात् अतएव पक्षः साध्यातिरिक्तपक्षधर्मातिरिक्तधर्मवान् मेयत्वादित्यादयोऽनुकूलतर्कविरहिणोबाधप्रतिरोधयोरनवतारेऽपि पक्ष एव संदिग्धानकान्तिकतया अप्रयोजका गीयते एवं वन्हिहानुकूलत्यादयः शक्तिसाधका अपि अन्यथा पक्षातिरिक्त सर्वत्र साध्यवत्तानिर्णयाद्व्याप्तिग्रहस्य दुर्वारत्वात् पक्षविपक्षान्यतरत्वादिना सर्वत्र सत्प्रतिपक्षप्रसंगाच अथ सा-1 ध्यतइदत्यन्तान्योऽन्याभावगर्भव्यभिचारयोरेकोपादानेऽन्यतराव्याप्तिः साध्यवत्ताज्ञानप्रतिबंधकज्ञानविषयत्वेनाभावड्यानुगमेऽपि हेतुमति तादृशाभाववत्त्वस्य तादृशाभाववति हेतुमत्त्वस्य तादशाभावे हेतु सामानाधिकरण्यस्य साध्यतहदादौ हेतुसमानाधिकरणतादृशाभावप्रतियोगित्वादेश्वासंग्रह इति चेत् अत्र वदंति प्रकृतसाध्यसाधनसामानाधिकरण्यग्रहाविरोधिनो ज्ञानस्य विषयतया अन्वयव्याप्तिग्रहविरोधितावच्छेदकत्वेन विभजनान्नासंग्रहः अविरोधिन इत्यंतेन साध्याप्रसिद्धयादीनां निरास : यदि पुनरत्यंतान्योऽन्याभावयोरेकतरगर्भव्यभिचारज्ञानस्य नान्यतरगर्भव्याप्तिग्रहविरोधित्वम् इत्यादिकं विभाव्यते तदा साध्यसामानाधिकरण्यघटितत्वेनान्वयव्याप्तयोऽनुगमनीयाः प्रातिस्विकरूपेणोपादाय वा तावड्याप्त्यवगाहित्वम् ग्रहस्य वक्तव्यं साध्याव्यभिचरितसामानाधिकरणस्य व्याप्ये प्रसिद्धस्य हेती विरहोऽप्येतहिशेष एव विशिष्टसाध्यसाधनवत्त्वग्रहाविरोधिनोज्ञानस्य विषयतया व्यापकत्वग्रहविरोधितावच्छेदकरूपत्वं वा विभाजकं शेषं पूर्ववत् । साध्य तहतोरत्यन्तान्योऽन्याभावौ साध्या भावव्याप्यादिव्यावृत्तेन साध्यवत्ताज्ञानविरोधित्वेनानुगमस्य तत्र हेतुसामानाधिकरण्याभावग्रहविरोधित्वं साध्यवत्ताज्ञान विरोधिनि तादृशाभावग्रहविरोधिहेत्वाभासतावच्छेदकरूपवत्त्वं वा तथा वक्तव्यं साध्याभावव्याप्यादौ तु हेतुसामानाधिकरण्यादिकमविरोधित्वान्नाभासः विरोधित्वं पूर्वोक्तदिशावसेयम् उपदर्शितदिशिष्टव्याप्तिविरहो व्याप्यत्वासिद्धिरेवेति व्याप्तिग्रहकारणस हचारग्रह सहकार्यभावप्रतियोगिग्रहविषयत्वेनानुगम इत्यपि कश्चित् । प्राचां मतेनोचरयति न सर्वेत्यादि । सर्वेति विपक्षे
For Private and Personal use only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
学法米米米号》米米米米米米米紫米米米米米
ऽप्यन्वेति तेन साध्याभाव न्यूनवृत्तव्युदास : विपक्षत्वस्य निश्चयगर्भत्वात् भूरनित्या गंधवत्वात् नित्य : शदः शद्दत्वादित्यादौ नान्याप्तिः पृथिवी रूपवती रसादित्यादौ जलादेर्नीरसत्वभ्रमे पुनरसाधारण्यभ्रम एवेति मंतव्यम् । तथापीति पक्षत्वं संदिग्धसाधकत्वं मतं दूषयति अथेत्यादि । व्याप्तीति तथाच स्वतो दूषणाक्षमत्वान्नाभाषत्वम् उपाधिवदिति भाव: एकथर्मिव्या. वृत्तत्वंच न सामानाधिकरण्यग्रहविरोधिधर्म्यन्तरे तत्संभवात् अन्यथा सतोरपि साध्यसाधनयोर्व्यतिरेकित्वं दोषायस्यात् अथायं शंकितुरभिप्रायः पक्षे साध्यानावस्य संशयो निश्चयश्चानुमितिविरोधी विरोधिविषयकत्वात् तत्सामग्री च विरोधिसामग्रीत्वेन बादिमस्य सामग्रीमक्षे सव्यभिचारस्य हेतोय॒हः द्वितीयस्य प्रतिहेतोः परामर्शः अतस्तयोराभासत्वम् अतएव सव्यभिचार लक्षणे पक्षवृत्तित्वं विशेषणं साध्याभाववत्तित्वमानं पुनरसिद्धिरेवेति विरोधान्यस्य परामर्शविरोधिनो रूपस्य तत्त्वादिति मैवं *बाधसंशयस्य प्रतिबंधकत्वानंगीकारात् साधारणधर्मवत्ताज्ञानस्य संशयसामयित्वाभावात् सामयित्वेन प्रतिबंधकत्वे हेत्वाभा
सत्वायोगाच्च अन्यथा पक्षस्य साध्यतदक्षावावदृत्ति प्रमेयत्वादिमत्त्वं सर्वत्र हेतावाभासीभवेत् तथा कामिनीजिज्ञासाप्रयोजक तज्ज्ञानेष्टसाधनत्वादिकमपि । एवं विशिष्टस्यानुद्भाव्यत्वं व्युत्पाद्य केवलस्यापि सपक्षव्यावृत्तत्वस्य तथात्वं व्युत्पादयति किंचेति । वायुपदर्शिनदृष्टांतस्य साधनवैकल्यंतु नासाधारण्यं सपक्षान्तरवृत्तित्वेऽपि तत्संभवात् तद्भावनंतु तस्य निग्रहस्थानत्वात् तहिभाजकसूत्रस्थानुक्तसमुच्चायकचकारेण तस्य समुच्चितत्वात् तदाहरणस्याभासता प्रदर्शनायैव वा आवश्यकश्च प्राचां दृष्टांतप्रयोग इति भावः। माभूत् परार्थानुमानेऽऽसाधारण्यं दोषः स्वार्थे तु स्यादत आह स्वार्थेति । स्वमते सिद्धांतमुपक्रमते उच्यत इति अर्थादिति व्यतिरेकिमुद्रया अर्थाटुभयं साधयेत् अर्थवशसंपन्नमेवोभयसाधकत्वम् उभयसियनुकूलव्याप्त्यादिग्रहादित्यर्थः व्यतिरेकितया वेति पाठे अर्थात् अर्थापत्तिविधयेति परमतेन एवंच पक्षधर्मतया ज्ञायमानो हेतुः साध्याभावव्यापकी
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शिरो ०
७
KKNKXKAKKKKKKKKKKK
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भूताभावप्रतियोगित्वज्ञानात् साध्यस्य साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानाच्च साध्याभावस्य साधनायोन्मखो मिथो विरो|धेन नैकमपि साधयति । न च शब्दे नित्यत्वानित्यत्वसंदेहे तदुभयव्यापकत्वं शब्दत्वाभावस्य ग्रहीतुमशक्यं व्यापकत्वाभि|मतशब्दत्वाभावाभाववच्छब्दवृत्तित्वस्य नित्यत्वानित्यत्वयोः संदिह्यमानत्वादिति वाच्यं तथात्वेऽपि तादृशसंशयाभावदशायां | तथात्वनिश्चये तदुभयव्यापकीभूताभावप्रतियोगिशद्दत्ववत्त्वस्य शब्दे प्रतिसंधातुं शक्यत्वात् स्वाश्रयमप्रतीत्यैव प्रतीतस्य | सौरभादेरभावस्य पानीयपाषाणादौ पृथिवीत्वतदभावसहचारेण तदुभयव्यापकताग्रहे तादृशाभावप्रतियोगिसौरभस्य चंदनादौ परामर्शे पृथिवीत्वादौ साध्ये तदसाधारण्यस्यातिसुलभत्वाच्च । नन्वयं सत्प्रतिपक्ष एव व्याप्तेरन्वयनिरूप्यत्वस्याव्यापकत्वेनाप्रयोजकत्वादित्यत आह सत्प्रतिपक्ष इति । नचैवं विधभेदेन पृथगभिधानेऽति प्रसंगः स्वतंत्रेच्छाया इत्यादेर्ग्रन्थरुतैवाभिधानात् | तदभावसाधके तत्साधकत्वभ्रमरूपाशक्तिविशेषसूचनार्थत्वाच्च सत्प्रतिपक्षसव्यविचारोभयलक्षणाकांततया उभयांतर्भावस्था| विरुद्धत्वादित्यपि कश्चित् । सर्वसपक्षेति सपक्ष: साध्यवान् पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमित्यर्थः । इदंच साक्षादनुमितिविरोधि विरोधश्च साध्यासामानाधिकरण्यादिरूपोऽन्वयव्याप्तिग्रहाविरोधीति न सांकर्ण्यशंकापि साध्यस मानाधिकरणंतु नासाधारणं दशाविशेषे तद्धमस्तु पुरुषदोषो व्याप्य इव साधारण्यभ्रमः । नवीनाः पुनरेवं वर्ण्यति सामग्री हैयविरोधेन हेत्वभावस्य साध्यतदभावव्यापकताग्रहविरोधोऽसाधारणस्य दूषकतावीजं तथाहि वृत्तिमताहेतुना क्वचिदपि वर्त्तितव्यं । तत्र चावश्यं साध्यतदभावयोरन्यतरेण भवितव्यं न च तत्र हेत्वभावः संभवति अतोऽवश्यमन्यतराव्यापकत्वं तस्य एवंविधविरोधधौव्ये साध्येन तदभावेन च हेत्वभावस्य सहचारज्ञानं नैकतरनिरूपितामपि व्यापकतां ग्राहयति मिथो विरोधात् विरो| धिपरामर्शद्वयमेव साध्यतदभावौ एवंच वृत्तिमत्त्व विशेषितं हेतोर्यावद्विपक्षसपक्षव्यावृत्तत्वं वृत्तिमत्प्रतियोगित्वविशेषितं वा
For Private and Personal Use Only
ॐ***********************
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हेत्वभावस्य यावत्सपक्षविपक्षवृत्तित्वमसाधारण्यमिति योजयंति च ग्रंथमित्थं शहत्वं यदि साध्यतदक्षाववड्यावृत्तत्वेन तदुभयव्यापकीभूताभावप्रतियोगित्वेन ज्ञातं ज्ञानयोग्यं स्यात् तहत् स्यादिति यावत् तदा व्यतिरेकितया तादृशव्यतिरेकप्रतियोगित्वेनार्थात् पक्षे तदुभयं साधयेत् तदुभयसहचरितं भवेत् व्यापकाभाववति व्याप्याभावस्यावश्यंभवात् अतथाभावे पक्षधर्मताया व्याप्तेर्वानुपपत्तिन च तथाभाव: संभवति न वा पक्षवृत्तित्वं बाधितम् अतः साध्यतदभावो व्यापकतया तदुभयसिड्यनुकूलविरोधिव्याप्तिहयग्राहकव्यतिरेकसहचारहयग्रहविषयतया असाधारणो दोषो व्याप्तिद्दयग्रहप्रतिबंधकः । ननु यदि विरोधिव्याप्तियं न गृह्यते तदा सत्प्रतिपक्षोच्छेदः गृहीतविरोधिव्याप्तिद्दयहेतुसमुत्थत्वात् तस्यत्यत आह सत्प्रतिपक्ष इति। तत्र हेत्वोभिन्नतयाधिकरणभेदेन तथा ग्रहःसंभवति अब पुनरेकस्मिन् हेतौ तदुभयग्रहो विरुद्ध इत्यर्थः । अत्र चेदं चिंत्यम्। एवं सति सपक्षादेर्यावत्त्वविशेषणं व्यर्थ दूषकतायामनुपयोगात् व्यभिचाराग्रहमात्रोपक्षीणत्वात् वृत्तिमत्त्वादिविशेषितस्यापि चासाधारण्यस्य ज्ञानं न व्याप्तिज्ञानविरोधि विरोधिविषयकत्वाभावात् उपदर्शितविरोधस्य तच्छरीरेऽनंतर्भावाच्च व्यापकतयोरपि च न स्वतो विरोध ः उपदर्शितरीत्या तदवधारणे चावश्यं व्यभिचारज्ञानमेव प्रतिबंधकमत एव सत्यपि असाधारण्यज्ञाने एकत्रानुकलतर्कावतारे भवति व्याप्तिधीरिति एतेन तादृशसहचारज्ञानं तुल्यबलविरोधिव्याप्तिग्रहसामग्रीत्वेन प्रतिबंधकं तर्कावतारेपुनस्तुल्यबलतैव नास्तीति परास्तं तर्कस्य व्यभिचारशंकानिवर्त्तकत्वेनैवोपयोगित्वात् सामग्रित्वेन प्रतिबंधकत्वे हेत्वाभासत्वायोगाच्च सत्प्रतिपक्षे च विरोधिव्याप्यवत्तानिर्णयत्वेन प्रतिबंधकत्वं नतु विरोधिसामग्रित्वेन बाधावतारे त्वापाततः सत्प्रतिपक्षितत्वेऽपि बाधेन प्रतिहेतोरव्याप्यत्वादिज्ञान एव साध्यानुमित्युदयादिति कृतं पल्लवितेन । केवलान्वयीत्यादि सद्धेतुत्वं साधारणत्वंच केबलान्वयिनः साधनस्य व्यतिरेकिणस्तु भागासिद्धत्वं साधारणत्वं विरुद्धत्वंच यथासंभवं बोध्यम् । नापीति
For Private and Personal use only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शिरो.
केवलान्वयिसाध्यकवारणाय सत्यंतं व्यतिरेकिसाध्यकसहेतुवारणाय केवलान्वयीत्यादि पक्षत्वं साधकबाधकमानशून्यत्वं केवलान्वयिसाध्यकेऽपि बाधकमानप्रसिद्धिरुक्कैवेति न सत्यन्तवैयर्थ्यं निश्चितसाध्याभाववत्तन्मात्रवृत्तित्वे त्वसाधारण्य विरुद्ध इति साधारण्याद्यग्रहदशायामसांकर्यमिति वा हृदयम् । अव्यापकत्वादिति सद्धेतुवंच व्याप्तिनिश्चयदशायामेवेति भावः । अथेत्यादि पक्षातिरिक्तेन प्रतीतो निश्चितो व्याप्तिप्रहानुकूलोऽन्वयेन व्यतिरेकेन वा सहचारो यस्य स तथा सद्धेतुरेवेति तथाच लक्षणे पक्षातिरिक्तपदं सहचारग्रहस्थलमात्रोपदर्शकं न तु विशेषकमिति विशेषकत्वाभिप्रायेण दूषणयमाह तवत्यादि असाधारणे सपक्षव्यावृत्ते पक्षतादशायां शद्दोऽभिधेयः शद्दत्वादित्यादौ जलं नि:स्नेहं शीतस्पर्शवत्वादित्यादौ च रूपं जलं वा द्रव्यभिन्न गुणवत्वात् गुणकावृत्तिजातिमत्त्वादित्यादौ विरुद्धे चातिव्याप्तिरित्यर्थः ॥ दृषकतायामिति सहचाराभावस्यैव ज्ञानं विरोधि न तु तत्प्रत्यांशस्यापीति अर्थगत्येति अनैकांतिकशब्दार्थविवेचनेन प्रातिस्विकरूपेणैवप्रतिबंधकत्वमित्यवस्थितरित्यर्था । केचित्तु दूषकतायामसाधकतायाम् । अर्थेति अनेकांतिकशब्दार्थे उभयकोट्युपस्थापकत्वादौ साध्योपस्थापकत्वायंशस्य व्यर्थत्वादित्यर्थ इत्याहुः। विप्रतिपत्तिः पक्षसाध्याभावप्रतीतिः साध्ये पक्षनिष्ठाभावप्रतियोगित्वप्रतिपत्तिा आये केवलान्वयाति साध्याभावाप्रसिद्ध्या अव्याप्तिरित्यर्थ: । उभयत्र सर्वस्येति अतिव्याप्तरिति पाठे तन्मात्रवृत्तित्वं तत्वंव्याप्यवृनिकत्वं तदितरावृत्तित्वं वा आये केवलेति इदंच यथाकथंचियाप्तिग्रहदशायां हितीये सर्वस्येति व्याप्तीत्यादि यत्र * यस्येत्यर्थः तथाच हेत्वभिमतशदोपसंधानात् तद्धेतुकप्रकृतसाध्यसिद्धौपयिकव्याप्तिग्रहानुकूलोपसंहाराभावस्तस्यानुपसंहारित्वमित्यर्थलाभाड्यतिरेकिणि नातिव्याप्ति : । ननूपसंहारः सहचारः तन्निश्चयो वा आये तादृशस्याभावो निखिलप्रसिद्धानुपसंहार्यव्यापकः अतिव्यापकश्च रूपं द्रव्यभिन्नं गुणावत्त्वाद्गणकावृत्तिजातिमत्त्वादित्यादेः द्वितीये पुनरज्ञानरूपासिद्धिपर्य्यवसायी
For Private and Personal use only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
XKKKKKK
कारणाभावतया स्वरूपसन्नेव दोषो न हेत्वाभास इत्यत आह केवलान्वयीति पक्षः साध्यानिश्चयविरोधिनः साध्यवान्नवेत्यादेः | संदेहस्य विषयोऽवच्छेदकत्वंच स्वान्यूनवृत्ति तत्कत्वं तच्च स्वरूपसतोऽप्यविरुद्धं तेन प्रातिश्विकद्रव्यत्वादिरूपेण सर्वत्र साध्य* संदेहदशायां नाव्याप्तिः एवंच सर्वत्रैव हेत्वादिमति साध्यतदभावसंदेहाश्याप्त्यग्रहेणाभासत्वम् । परार्थस्थले वहिर्भावं व्युत्पादयति एवमित्यादिना असिद्धिरनिश्चयः ज्ञाने ज्ञापने स्वार्थस्थलेऽन्तर्भावम् एतेनेत्यादिनाशंक्य निरस्यति उपजीव्यत्वादिति । अत्रेदं चित्यं हेतुमति साध्याभावसंदेहो नाभासः सत्तयैव विरोधित्वात् तद्विषयस्तु हेतो: साध्याभावसामानाधिकरण्यं साध्यस्य वा हेतुमन्निष्ठाभावप्रतियोगित्वं नास्त्येव केवलान्वयिसाध्यके व्यतिरेकिसाध्यके तु साधारण्य रूपतया संदिग्धानैकांतिकत्वं । | पर्यवसितं विश्वविषयकसाध्यतदभावसंदेहे च कारणीभूतान्वयव्यतिरेकसहचारग्रहविरहात् संशयसामग्र्या साध्यतदभाववत्त्वनिश्चयप्रतिबंधादा व्याप्त्यग्रहेऽज्ञानरूपासिद्धिरेव उपजीव्योऽपि च साध्याभावसंदेहादिर्नाभासः सत्तयैव विरोधादिति यत्तु व्याप्तीति व्याप्तिग्रहानुकूल सहचारनिश्चयत्वावच्छिन्न विरोधिरूपत्वमर्थः विरोधस्तु संशयसाधारणमन्वयमात्रसहचारयहं विरुद्धि असाधारणे व्यतिरेकिणि च न व्यतिरेकसहचारग्रहविरोधः तादृशरूपमंतरेण लक्षणस्यासंभवितया तदेव रूपं लक्षणमाह केवलेति तादृशावच्छिन्नः पक्षः संदिग्धसाध्यकोयस्याश्रयः स तथा तथाच केवलान्वयिधर्मावच्छिन्नसाध्यसंदेहविपयवृत्तित्वमनुपसंहारित्वं व्यतिरेक्यादौ केवलान्वयी न साध्यसंदेहविषयतावच्छेदकः साध्यवत्तानिश्वयसामान्यविरोधिसंशयविषयवृत्तित्वं वा तत्त्वं धर्मिविशेषनियंत्रितस्तु संदेहो नान्यधम्मिकनिश्चयविरोधी साध्य संदेह विषयताव्याप्य साध्यसिद्ध्यनुकूलव्या| प्तिग्रहोपयिकसत्ताकत्वं वा तादृशी च सत्ता अन्वये हेतोर्व्यतिरेके च तदभावस्येति न कश्विद्विशेष: स्वरूपसत्तादृशसंशयविषये च हेतुमत्ताज्ञानं हेतौ साध्यसामानाधिकरण्यं संशयसामग्रीत्वेन तन्निश्चयप्रतिबंधकं सर्वत्र संशयसामग्रचा निश्चयप्रतिबंधक
Acharya Shri Kailassagarsun Gyanmandir
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शिरो०
९
HH JK JK JKJKJKJK JEH JEK JEK JKJKJKJKJ
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
त्वकल्पनात् हेतुमति सर्वत्रसाध्याभावसंदेहे हेतौ साध्य सामानाधिकरण्याभावसंशयस्याचित्यावर्जितत्वात् साध्याभावेन साध्य|सामानाधिकरण्याभावोपस्थापनादिति नन्न सर्वत्र साध्यसंदेहदशायां क्वचिदपि साध्य सामानाधिकरण्यस्यागृहीतत्वेन तदभावस्य | गृहीतुमशक्यत्वात् प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिश्चयस्याभावधीहेतुताया असकृदावेदितत्वात् अस्तुवा स यथाकथंचित् साध्ये हेतुसामानाधिकरण्याभावसंशयहेतुत्वेन वा तथात्वं न तथापि सामग्रित्वेनप्रतिबंधकतया हेत्वाभासत्वम् अन्यथा व्यभिचरिताव्यभिचरितसमानासमानाधिकरणव्याप्याव्याप्यपक्षधर्मापक्षधर्मादिसाधनवन्निः साधनादिसाधारणद्रव्यत्वादिमत्त्वं हेतोः पक्षस्य चाभासान्तरं स्यात् तदुपदर्शितस्येव तस्यापि ज्ञानस्येतरसाचिव्येन तत्तन्निश्चायिविरोधिसंशयसामग्रि त्वात् एवमसिद्ध्यादिनिश्चायकप्रत्यक्षसामग्रयपि अपि च हेतोः साध्याभावसंदेहविषयमात्रवृत्तित्वं दूषणमिति प्राप्तं तच्च व्यतिरेकिणि हेतौ नियतविषयेणापि संदेहेन सम्पद्यते दूषकतावीजसत्त्वे चासाधारण्यादिसाधारण्यं न दोषाय न वा अत्रैव निर्भरः कर्त्तव्यो हेत्वाभासत्वानुपपत्तेरुक्तत्वादित्यलं पल्लवितेन । इतेि सव्यभिचार शिरोमणिः ॥ ॥ ६ ॥ || 9 |||
For Private and Personal Use Only
***********
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
3fश्रीगणेशायनमः ॥ अथगादाधरी सव्यभिचारसामान्यलक्षण मनुन्वा मूलकत स्तहिाजन माक्षिपति । यद्यपीति लक्षणतः लक्षणवाक्यतः सामान्यम् साधारणासाधारणानुपसंहारित्रितयसाधारणधर्म मऽप्रतीतवतों ऽतेवासिन | इतिशेषः विशेषजिज्ञासानुदयात् आवांतरधर्मप्रकारकज्ञानेशोत्पत्यसंभवात् सामान्यज्ञानस्य विशेषजिज्ञासायां स्वातंत्र्येणे (१)ष्टसाधनताज्ञानधर्मितावच्छेदकज्ञानसंपादकतया वा हेतुत्वादितिभावः । सामान्य लक्षणानंतरं । सव्यभिचारसामान्यलक्षणानंतर विभागः सव्यभिचारविभागः सव्यभिचारत्वावान्तरधर्मपुरष्कारेणधर्मिप्रतिपादनमितियावत् नायग्रंथोविभागपरः अपितु असाधारणानुपसंहारिणो रलक्ष्यताभ्रमनिबंधनवक्ष्यमाणसामान्यलक्षणातिव्याप्तिभ्रमनिराकरणाय त्रयाणां लक्ष्यताप्रदर्शनपर इति समाधत्ते तथापीति । साधारणमात्रे प्रसिद्धतया भूरिपयोगविषय साधारणमात्रकतया तन्मात्रस्य साधारणमात्रस्य अतिव्याप्तिः प्रतीयेत इति संबध्यते तदव्यावृत्तस्य असाधारणादिव्यावृत्तस्य साधुता निर्दोषता लक्ष्यांतर मिति तथाच सव्यभिचार इति मूलस्य वक्ष्यमाणसव्यभिचारसामान्यलक्षणलक्ष्य इत्यर्थः एतद् ग्रंथस्य विभागपरत्व मुपपादयतो मत माह। कश्चिदिति । सामान्यज्ञानाधीनः सामान्यज्ञानसामान्याधीनः तल्लक्षणप्रत्ययम् लक्षणवाक्याधीनसामान्यज्ञानमात्रम् अत्रच विभागोपयुक्तसामान्यज्ञानस्यो पायान्तरतो ऽभ्युपगमे पश्चादपि सामान्यलक्षणाभिधान मसंगत मनाकांक्षितत्वा दित्यस्वरससूचनाय काश्च दित्युक्तम् अथवा सामान्यज्ञानाधीनः त्रितय साधारणा किंचिद्दर्मावच्छिन्नज्ञानाधीन: तल्लक्षणप्रत्ययम् सव्यभिचारपदार्थतावच्छेदकवक्ष्यमाणलक्षणज्ञानम् अपेक्षते अत इति तादशलक्षणाज्ञानेपि
(१) टिप्पणी-श्रीगणेशायनमः ॥ इष्ट साधनता ज्ञानस्याकारं च सव्यभिचारत्वा वान्तर धर्म प्रकारक ज्ञान मदीष्ट साधनं तारशज्ञान धर्मिता. वच्छदकं । आवान्तर धर्मप्रकारक ज्ञानत्वं तनु सव्यभिचार ज्ञानाधीनं । अत : धर्मिता वच्छेदक संपादकतया हेतुत्व मस्तीति भाव : ॥
For Private and Personal use only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० १०
Jozo Jove
Ho Jao Jay Jay NK JK JK JEH JAH JAH JE U JH J
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सव्यभिचारपदार्थत्वरूपसामान्यज्ञानस्य शिष्याणां स्वत एव संभवेन विशेष जिज्ञासा संभवा दिति भावः । अवच सव्यभि चार पदार्थत्वेन त्रयाणां ज्ञानेपि प्रथमं सव्यभिचार पदार्थ एव कीदृश इत्येव जिज्ञासोदिति नतु सव्यभिचार पदार्थाः कती। ति प्रथमं विभागो ऽनुचित इत्यस्वरसबीजम् प्रसंजक पदस्या नुमापका पादकयो रेकतर मात्र परत्वे ऽसाधकत्वा दित्यादि । दोष दया संगते स्तत्संगमनाय प्रसक्ति पदार्थ वितर्कयति प्रसक्तिरिति प्र पूर्वक संज धात्वर्थ इत्यर्थः तत्कोटि व्याप्यस्यापि व्याप्तिभ्रमेण तविरूद्ध कोटेरापादकत्व मनुमापकत्वं च संभवती त्येकस्योभयं प्रत्यसाधकत्वादित्यादिदोषा संगति रित्यत आशयं पूरयति तदुपधान मिति प्रसक्त्युपधायकत्व मित्यर्थः अव्यापक मिति । येन हेतुना कदाचि दपि साध्यस्य तदभावस्य वा अनुमिति रापत्ति व नजनिता प्रत्येकमपि तदसंग्राहक मित्यर्थः । तथाविधेति साध्याभाव निरूपितेत्यर्थः तयोग्यता प्रसक्तियोग्यता वाच्या प्रसंजकपदेन विवक्षणीया तद्योग्यताया स्तत्स्वरूपयोग्यज्ञानविषयतारूपत्वे व्याप्तिभ्रमविषयता मादाय पुनरुक्तदोषप्रसंग इत्यतो योग्यतां व्याचष्टे साचेति तत्कोटिप्रसक्तियोग्यता चेत्यर्थः व्याप्यादिरूपा ( १ ) तत्कोटिनिरूपितव्याप्त्यादिरूपा साध्यसंदेहेत्यादि यथाश्रुतमूलग्रंथात्पक्षधर्मताज्ञानस्य साध्यसंदेहजनकत्वं कोटिइयोपस्थितिजनकत्वं च लभ्यते तत्रच नित्यत्वादिसाध्यकज्ञानादिहेतौ वक्ष्यमाणातिव्याप्ति वारयितुमशक्यैव नित्यत्व तदभाव विषयक ज्ञानवा नयमिति ज्ञानस्य नित्यत्व तदभावो पस्थापकत्वात् धर्मितावच्छेदकप्रकारक ज्ञान मुद्रया तादृश ज्ञान वदिदत्वावच्छिन्न धर्मिक निन्यत्वादि संशय हेतुत्वाच्च ( २ ) नच फलीभूत संशय धर्मिता (१) दि० – तथाच प्रकृत साध्यानुमिति जनकतावच्छेदकत्वे सति । तदभावा नुमिति जनकतावच्छेदक व्याप्तिविशिष्टत्वं वैशिष्ट्यं च वरूपसंबंधेन || (२) टि० फलीभूत संशय धर्मिता वच्छेदकवा यादृश्य धर्मे पर्यावा वादृश धर्मा वच्छिन्न विशेष्यक यदुपावच्छिन्न प्रकारक ज्ञानलं संशय जनकताव
For Private and Personal Use Only
भ० श्री *******
१०
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
च्छेदकं तद्रूपवत्वं विवक्षित । पर्याप्त्यधिकरणत्वा निवेशे नित्यत्व तदभाव विषयक ज्ञानवानयंनियो नवेति संशयं प्रति इदंत्वा वच्छिन्न विशेष्यक नित्यत्व तदभार विषयक ज्ञान प्रकारक ज्ञानत्वेन जनकतया नित्यत्व साध्यक ज्ञानादि हेतोः सव्यभिचारत्वापत्तिः । नचैवं धूमवत् पर्वत कालीन वन्हिमानि त्यादौ पर्वतो धूमवत् पर्वत कालीन बन्हिमान् नवेति संशय जनकता बच्छेदकी भूत साध्य विषयतांत:पाति पर्वतत्वावच्छिन्न विशेष्यता निरूपित धूमत्वा वच्छिन्न प्रकारताया फलीभूत संशय धर्मिता वच्छेदकता पर्यापूत्यधिकरण धर्मा वच्छिन्न विशेष्यता निरूपितत्वा दतिव्याप्ति रिति वाच्यं तादृश धर्मा वच्छिन्न विशेष्यता निरूपित यद्पावच्छिन्न प्रकारता फलीभूत संशय जनकता नतिरिक्त वृत्तिः तद्रूपवत्वस्यैव विवक्षितत्वात् । एवं सति नित्यत्व तदभाव विषयक ज्ञानवान् इति ज्ञानीय तादश विशेष्यता निरूपित शुद्ध ज्ञानवा वच्छिन्न प्रकारतायाः नित्यत्व तदभाव विषयक ज्ञान वानयं नियो नवेति संशय जनकता नतिरिक्त मृत्तिलेन नित्यो ज्ञाना दित्यत्रा तिव्याप्ति रतो ऽनतिरिक्त वृत्तित्वं विहाय स्वरूप संबंध रूपा वच्छेदकत्वस्य निवेशनीय
तया धूमवत् पर्वत कालीन वन्हिमान् धूमा दिल्यादा वतिव्याप्तेः फलीभूत संशय धर्मिता वच्छेदक धर्मावच्छिन्न मुख्य विशेष्यता निरूपित यदूपा विच्छिन्न प्रकारता संशय जनकता बच्छेदिका इति विवक्षणेनैव वारणात् । अथ नित्यत्व तदभाव विषयक ज्ञान वानयं नित्यत्व तदभाव विषयक ज्ञान
वानिति जानीय तादृश विशेष्यता निरूपित विशिष्टज्ञानत्वावच्छिन्न प्रकारताया अवच्छेदकत्वेन तत्रा तिप्रसंगोऽशक्प वारणाय चफलीभत संजय धर्मिता वच्छेदकता पर्याप्त्य धिकरण धर्मा वच्छिन्न विशेष्यतात्वा वच्छिन्न निरूपकत्व विशिष्ट यद्रूपा वच्छिन्न प्रकारत्वं संशय जनकता नच्छेदकं तद्रूप बत्र मिति विवक्षणे न दोषः । इदंत्व मात्रा वच्छिन्न विशेष्यताखा वच्छिन्न निरूपकताकत्व घटित रूपस्या वच्छेदकत्वा वच्छेदकलेन नित्यत्व तदभाव विषयक ज्ञान बदि दंत्वा वच्छिन्न विशेष्यतात्वा वच्छिन्न निरूप्यताया एक व्यक्तितया इदन्वा वच्छिन्न विशेष्यता निरूपितत्व रूपेण तादश जनकता बच्छेदकत्वात् तादृश प्रकारतात्वस्य जनकता वच्छेदकता वच्छेदकत्वा च विशिष्टस्य सुतरां जनकता बच्छेदकतावच्छेदकत्वात् । यदिच तादृश विशिष्ट धर्मे जनकता वच्छेदकता वच्छेदकता पर्याप्ति निदेश्यते तदा संभवः । लाघवेन तदुर्मा वच्छिन्न विशेष्यता निरूपित प्रकारता खेनावच्छेदकत्व स्वीकारेनैवोपपत्ते रनवच्छेदकी भूत विशेष्यतात्वा वच्छेद्यत्वांशान्तर्भावेन जनकता वच्छेदकत्वस्य पर्याप्त रसंभवात् । एतच्चा नुमिति ग्रंथे प्रकारान्तरा नुसरणे च गौरव
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ०
११
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
11
मित्यादिना भट्टाचार्येण स्फुटी कृत मिति विभावनायें ॥ वच्छेदकता यादृश धर्मे पर्याप्ता तादृश धर्मावच्छिन्न विशेष्यक यत्प्रकारक ज्ञानत्वेन संशयं प्रति हेतुतेति विवक्षणे नायं दोषः । तादृश ज्ञानस्य धर्मितावच्छेदक प्रकारक ज्ञान मुद्रया नित्यत्व तदभाव विषयक ज्ञानवदिदत्व पर्याप्त धर्मितावच्छेदकताकसंशयं प्रत्येव हेतुत्वात् । तादृश धर्मे धर्मितावच्छेवकीकृत्य तज्ज्ञानवत्वानवगाहित्वात् । शुद्ध मिदंत्वम् धर्मितावच्छेदकीकृत्यैव तदवगाहित्वादिति वाच्यम् । एवं सति वक्ष्यमाण धर्मितावच्छेदकातिव्याप्ते रप्रसक्त्या कोटिइयो पस्थापकत्वांश निवेश वैय्यर्थ्य प्रसंगादि त्यतो मूल मन्यथा व्याचष्टे । साध्येतीति कोटिइयो पस्थापकं सदिति || एतेन कोटिइयो पस्थापकत्वे साध्य संदेह जननो द्देश्यता वच्छेदकता लभ्यते । एवंच धान्येन धनवान् सुखीत्यादौ धनादेः सुखा दि प्रयोजकता बोधस्या नुभविकतया उद्देश्य विधेय भावस्थले ऽसति वाधके उद्देश्यता वच्छेदक विधे ययोः प्रयोज्य प्रयो|जक भाव बोधस्य व्युत्पत्ति सिद्धत्वा स्कोटिइयो पस्थिति जनकतायाः साध्य संदेह जनन निर्वाहकता लाभेन व्यापार | जनकतायाश्च फल जनन निर्वाहकत्वात् कोटिइयो पस्थिते द्वरत्व लाभ इति कोटिइयो पस्थिति द्वारा साध्य संदेह जनकत्वं लभ्यते । दर्शित ज्ञानवत्ता ज्ञानस्य धर्मिता वच्छेदक प्रकारक ज्ञान मुद्रया साक्षादेव साध्य संदेह जनकतया नातिप्रसंग: । कोटिइयो पस्थिति द्वारा साध्य संदेह जनकत्वं च साध्य संदेह जनक कोटिहयो पस्थिते जनकत्वे सति साध्य संदेह जनकत्वं तत्रच विशेष्यांश शरीरनिवेशो निष्फलः सत्यंतदलमात्रनिवेशेनैव सामंजस्यादतस्तं परित्यज्य निष्कृ ष्टार्थ माह साध्य संदेह जनकेति जनकांतनिवेशप्रयोजन माह आश्रयतयेत्यादिना आश्रयतया विषयितया वा नित्यत्वा नित्यत्वो पस्थापकस्य नित्यत्वा नित्यत्वो पस्थिति जनकी भूताश्रयत्वादिरूप संबंधज्ञानविषयस्य ज्ञानस्य नित्यत्वे
For Private and Personal Use Only
JK JH JK JKJKJKJKJKJKJKJKJKJ
११
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
साध्ये वारणाय नित्यत्व साध्यक स्थले सव्यभिचारत्वाभाव संपादनायेत्यर्थः एकज्ञानस्य नित्यत्व तदभावो भयानयता| विरहा दाश्रयतासंबंध मादाय यथा श्रुतेमातिव्याप्तिसंभव इत्याश्रयवृत्ति ज्ञानत्ववत्वसंबंधो ऽनुसरणीयो ऽत स्तद |पेक्षया लघु संबंध मादाय व्यावृत्ति माह विषयितया वेति एक ज्ञानस्य तदर्भय विषयकत्वम् निष्प्रत्यूह मेवेति ध्येय समवायन हेतावतिव्याति मुक्त्वा संयोगेन हेतावपि तामाह अनुवृत्तत्वेति अनुवृत्तत्वं सामानाधिकरण्यम् व्यावृत्तत्वं विरोधः। ताभ्यां वन्हि तदभावो पस्थापकस्य वन्हि तदभावो पस्थिति जनकीभूत तादृश संबंध इय ज्ञान विषयस्य धूमस्य वन्हा साध्ये वन्हि साध्यक स्थले वारणाय सव्यभिचारत्वाभाव संपादनायेत्यर्थः। जनकांतस्य वारकत्वे हेतु माह तथापास्थ-| |ते रिति तादृश संबंध ज्ञान जन्यो पस्थिते रित्यर्थः । संदेहा जनकत्वादिति संदेहं प्रति साधारण धर्मा साधारण धर्मवद् ||
धर्मि विप्रतिपत्ति ज्ञानजन्याया एव कोटयपस्थिते हेंतत्वा दितिभाव: जनकता च साध्य संशयत्वा वच्छिन्न जन्यता नि-|| |रूपिता ग्राहया । अतः संबंधान्तर ज्ञानजन्य कोट्युपस्थिते विशेषण ज्ञानादि मुद्रया साध्य संशय हेतुत्वपि नक्षात यद्यसाधारण धर्म ज्ञानादि जन्य संशये व्यभिचार वारणाय साधारण धर्म ज्ञानादि जन्यो पस्थिति जन्यता वच्छेदक कोटी तादृशो पस्थित्यव्यवहितोत्तरत्व निवेशस्या वश्यकतया साध्य संशयत्वं तत्र प्रयोजन विरहेण न निवेश्यत इत्युच्यते | तदा संशयत्वा वच्छिन्नत्वं परित्यज्य तादृा संशयत्व न्यूनवृत्तित्वमेव निवेशनीयम् विशेषण ज्ञानादि जन्यताच न तन्न्यू नवृत्ति रिति नातिप्रसंगः । नचैव मपि नित्यत्व नित्यत्वाभाव सहचरित प्रमेयत्ववानयम् नित्यत्व तदभाव विषयक ज्ञान वांश्चाय मित्याकारक ज्ञानाभ्यां नित्यत्व तदभाव विषयिणी एकै वोपस्थिति जनिता तत्र तादृशो पस्थिति जनक पक्षधर्मता ज्ञान विषयत्व मादाय ज्ञाने ऽतिव्याप्ति दारा तादृशो पस्थिति व्यक्तेः साधारण धर्मवत्ता ज्ञान जन्यतया साध्य संश
For Private and Personal use only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गादा ०
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
de
यत्वा वच्छिन्नं प्रति जनकत्वा दिति वाच्यम् । साध्य संशयत्वावच्छिन्न निरूपित जनकता नियतजन्यता निरूपकी भूत जनकताया एव पक्ष धर्मता ज्ञान विशेषणत्वोपगमा नित्यत्वा नित्यत्व विषयक ज्ञानवत्ता ज्ञान जन्यतायाः संशया * जनक साधारण धर्मवत्ता ज्ञानाद्यजन्य तदुभयो पस्थिति साधारणतया संशयत्वावच्छिन्न जनकता व्यभिचारित्वेनाति ॐ प्रसंग विरहात् साधारण्यादि विशिष्ट धर्मवत्ता ज्ञान जन्य तदुभयो पस्थितीनां च सर्वासां तादृशो पस्थितित्वेन संशयत्वा ॐ वच्छिन्नं प्रति हेतुतया तादृश ज्ञान निरूपित कोट्युपस्थिति निष्ठ जन्यतायाः संशयत्वा वच्छिन्न निरूपित जनकता निय तत्व मक्षत मेव । अथवा उक्ताऽतिप्रसंग वारणाय तादृश जनकता वच्छेदका वच्छिन्नत्व मेव जन्यतायां निवेशनीयम् अव्यवहितोॐ तरत्व संबंधेन साधारण्यादि विशिष्ट धर्मवत्ता ज्ञानविशिष्ट तत्कोट्युपस्थितित्व रूप तादृश ज्ञानजन्यता वच्छेदक धर्म एव च संशय जनकतावच्छेदक: । नतु तादृश ज्ञान जन्य तत्तत्कोटयु पस्थितित्वं जन्यता पेक्षया तद्घटकस्या व्यवहितो ॐ तरत्वस्य लघुत्वात् अत आत्माश्रयेण साधारण्यादि धर्मवत्ता ज्ञान जन्यत्वस्य तादृश ज्ञान जन्यता नवच्छेदकत्वेपि | ॐ नक्षति:- जनकतावच्छेदकावच्छिन्नत्वंच जनकता वच्छेदक पर्याप्ता वच्छेदकताकत्वं तेन साध्यसंदेह जनकतावच्छेदक घटक ज्ञानादेि र्नित्यत्व तदभाव विषयक ज्ञानवत्ता ज्ञानादि जन्यतावच्छेदक घटकत्वेपि नक्षतिः । जनकतावच्छेदकतायाः पर्य्याप्तिर्न निवेश्यते प्रयोजन विरहात् तेन साधारण्यादि विशिष्ट धर्मवत्ता ज्ञानस्य जन्यतावच्छेदक कोटौ तद्वैशिष्ट्य मात्रनिवेशेनैवोपपत्तौ प्रयोजन विरहेण संशय जनकतावच्छेदक घटकस्य साध्योपस्थितित्वादेः साधारण धर्मवद्धार्मे ज्ञान जन्यतावच्छेदक कोटा वनिवेशेपि नक्षतिः नचैवम् साध्य संशय निवेशनं व्यर्थम् यत्किंचिज्जनकतावच्छेदकावच्छिन्न जन्यता निवेशेनै | वोपपत्तेर्नित्यत्व तदभाव विषयक ज्ञानवत्ता ज्ञानजन्यतावच्छेदकस्या व्यवहितोचरत्व संबधेन तादृश ज्ञानविशिष्ट नित्यत्वादि
For Private and Personal Use Only
YKYKYKYK
१२
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
विषयकोपस्थितित्वस्य किंचिदपि कार्य प्रति जनकतावच्छेदकत्वाभावे नातिप्रसंगविरहादिति वाच्यम् तथासति वन्यादी. साध्ये रासा तदभाव साहचर्यादि विशिष्ट प्रकारक ज्ञान मादाय धूमादा वतिप्रसंगा पातात् प्रकृत साध्य संदेह जनकताया अवश्यं निवेशनीयत्वात् नच कोटिय पदस्य प्रकत साध्यतावच्छेदकावच्छिन्न तदभाव परतया प्रकृत साध्यता वच्छेदकावच्छिन्नादि विषयकोपस्थितित्व घटित धर्मावच्छिन्न जनकतावच्छेदकावच्छिन्न जन्यता निवेशान्नेयमतिव्याप्ति | रिति वाच्यम् । एवं सति एतल्लाभायैव संशय पदोपादानात् । ननु साध्य संदेह जनक पक्षधर्मता ज्ञान विषयत्व निवेशेनैव सामंजस्ये कोटिहयो पस्थापकत्वां शनिवेशो ऽनतिप्रयोजनक इत्याशंका मपनेतुं तत्प्रयोजन माह धर्मिता वच्छेदकति तहारणाय वन्यादि व्याप्ये तहिरुद्दे वा पुरोवर्त्तित्वादौ वन्यादि व्यभिचारित्व वारणाय । कोटिहयेति । नच साध्यसंदेह जनकोपस्थिति जनकत्व मेव निवेश्यतां किमुपस्थितौ कोटिदय विषयकत्व निवेशने नेति वाच्यम् । तथासति व्याप्य विरुद्धयो रतिव्याप्ते स्तथाहि संशयं प्रति तत्तकोटि सहचरित धर्मवत्ता ज्ञान जन्य तदुपस्थितित्वेन तदभाव कोटि सहचरित धर्मवत्ता ज्ञानजन्य तदभावो पस्थितित्वेन पृथगेव तत्तत्साहचर्य विषयता मन्तर्भाव्य हेतता कल्प्यते एवं तत्त कोट्युपस्थितिं प्रत्यपि तथैव तत्त कोटि सहचरित धर्मवता ज्ञानत्वेन हेतुता इत्थंच वन्यभाव सहचरित धूमवानिति ज्ञानजन्य वन्यभावो पस्थिति सहकारेण वन्हि संशय जनक वन्युपस्थिति जनकीभूतं वन्हि सहचरित धूमवा निति ज्ञान मादाय धूमे वन्हि सहचरित जलत्ववानिति ज्ञान जन्य वन्युपस्थिति सहकारेण वन्हि संशय जनक वन्य भावोपस्थिति जनकीभूतं वन्यभाव सहचरित जलत्ववानिति ज्ञान मादाय च जलत्वे ऽतिव्याप्तिः कोटि योपस्थिति निवेशे च तथाविध ज्ञानयोः प्रत्येकं कोटिहयो पस्थापकत्वा भावान्नातिप्रसंगः नच वन्हिसहचरित धूमवान् वन्यभाव
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ०
१३
9999
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सहचरित धूमवांच इत्येतादृश समूहालंबन ज्ञानस्य कोटियो पस्थापकत्वे नैतदीप तादवस्थ्य मिति वाच्यम् । साध्योपस्थिति जनकतावच्छेदकीभूता या साध्याभावो पस्थिति जनकतावच्छेदकीभूत प्रकारता तदाश्रयत्व निवेशात् तादृश समू हालंबन ज्ञान निरूपितयो र्वन्हि तदभाव साहचर्यावच्छिन्न प्रकारतयोः प्रत्येकं तादृश जनकता इया वच्छेदकत्व विरहेणा ति प्रसंग विरहात् धूम सहचरित वन्हिमान् धूमाभाव सहचरित वन्हिमांश्च पर्वत इत्यादि समूहालंबन ज्ञाने प्रकारता वच्छेदक भेदेन वन्हयादि प्रकारता भेदात् प्रत्येकं कस्याश्चिदपि प्रकारताया स्तादृश जनकता इया वच्छेदकत्वा संभवेपि धूमधूमाभाव सहचरित वन्हिमान् पर्वत इत्यादि ज्ञानीयो भयधर्मावच्छिन्न विलक्षणैक प्रकारताया स्तथात्वेन वन्हयादी लक्षणसमन्वयः । वन्हि तदभाव सहचरित धूमवान् पर्वत इत्याकरको भय साहचर्य्यावच्छिन्न प्रकार - ताशालि ज्ञान मादायातिप्रसंगस्तु तादृश प्रकारता वच्छेदकता पर्याप्त्यधिकरण धर्मावच्छिन्नत्व विवक्षया स्वयमेव निराकरिष्यते अथ ( १ ) वन्हि साहचर्य मात्रेण वन्यभाव साहचर्य मात्रेण वा वच्छिन्ना याव्याप्यस्य विरूद्धस्य वा प्रकारता तस्याच उद्बोधकांत्तर वशात् साध्य तदभावो भय विषयक समूहालंवनो पस्थिति जनक ज्ञानीयतया प्रत्येकं साध्यो पस्थिति जनकतायां साध्यभावो पस्थिति जनकतायां चावच्छेदकत्वेनातिप्रसंग ः यदिच (२) (१) टि० कल्प द्वया नुसारेण स्थल द्वय मुक्तं यत्रा दो व्याप्य विरुद्वयोः कारणता मादाय द्वितीये विरुद्ध प्रकारता मादाया तिव्याप्ति बोध्या ॥ (२) टि० – अत्र जनकता समानाधिकरण्य प्रवेशे वन्यभाव सहचरित जलत्व वानि त्यादि ज्ञानीयो भय साहचर्याविच्छिन्न प्रकारता या वन्यू पस्थितित्वावच्छिन जनकता समानाधिकरण सैवालो भय विषयक समूहा लंबनो पस्थिति वृत्ति सैवालो पस्थितित्वावच्छिन्न जन्यता निरूपित जनकता बच्छेशक तथा न्ह्यभावो पस्थिति जनकता बच्छेदक कल्पे च विरुद्धे वन्हिमान जलां दिल्यादा वतिप्रसंग : ॥
For Private and Personal Use Only
KJKJKJKJKJK JHHHHHHHHKJKJKJez.
१३
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
साध्या विशेषणको (१) पस्थिति वृत्ति साध्य संदेह जनकत्व नियतं यज्जन्यत्वं तन्निरूपितार्या साध्या विशेषणको ||पस्थित्यवृत्ति साध्य संदेह जनकत्व नियतं यज्जन्यत्वं तन्निरूपितायां च जनकताया मवच्छेदिका या प्रकारता तस्याः साध्याभाव विषयकत्व घटित धर्मावच्छिन्न संशय जनकता वच्छेदका वच्छिन्न जन्यता निरूपितायां तादृश धर्मा न वच्छिन्न साध्य (२) विषयकत्व घटित धर्मावच्छिन्न जनकतावच्छेदकावच्छिन्न जन्यता निरूपितायां च जनकताया मवच्छेदिका या प्रकारता तस्या वा निवेशा नोक्त दोषः। साध्याभावो पस्थितित्वा वच्छिन्नाया अपि जनकतायाः साध्य विषयकत्व घटित धर्मावच्छिन्नतया विरुद्धातिव्याप्ते दुरितया साध्य विषयकत्व घटित धर्मावच्छिन्न जनकतायां साध्याभाव विषयकत्वा नवच्छिन्नत्व प्रवेशः साध्य मुख्यविशेष्यता घटित धर्मा वच्छिन्नत्वं निवेश्यैव वा तादृशातिव्याप्ति वारणीये त्युच्यते । तथापि (३) वन्हिमवृत्ति वन्यभाववद् व्यावृत्त धूमवानयं वन्हिमद् व्यावृत्त वन्हयभावववृत्ति जलत्व वानय मित्यादि ज्ञानीय धूमादि प्रकारता मादायाति प्रसंगो दुार एव (४) वन्हि मदृत्ति धर्मवत्ता ज्ञान जन्य वन्हयुपस्थिते वन्यभाव वदृत्ति धर्मवत्ता झानजन्य वन्यभावोपस्थिति सहकारेण संशयजनकता ववन्यभाव वड्यावृत्त धर्मवत्ता
(१) टि–साध्यता बच्छेदका वच्छिन्न प्रकारता निरूपित प्रकारिता शून्य इत्यर्थः ।
(२) टि-अत्र मुख्य विशेष्यत्वं वक्तव्यं अन्यथा वन्हि कालीन रासक वा नवे ति संशय जनक बन्हि कालीन रासभ वन्हवभाव कालीन रासभाभार सहचरित धूमवानिति जान मादाय वन्हिमान धमादित्य पा तिव्याप्ति रिति ध्येयं ॥ ॥
(३) टि-तथाच परदले साध्याभाव विषयकत्व घटित धर्मा न वच्छिन्नत्वं न देय मिति भाव: ॥ (४) टि-साध्य समानाधिकरण धर्म वत्ता ज्ञान जन्यो पस्थिति तदभाव समानाधिकरण धर्म वत्ता ज्ञान जन्यो पस्थित्यो मिथ स्सहकारेण |
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा. १४
साध्य संशय जनक तयो कसमूहालंबनो पस्थिति बृत्ये कतर जनकताय साध्य प्रकारचा भाव विशिष्टो पस्थिति वृत्तिल तद धृत्तित्वयों रस वेन नाति प्रसंग | व्यभिचारे तु तादृश जनकता व्याप्य जन्यता निरूपित जनकता द्वया वच्छेदक प्रकारता मादाय लक्षण समन्वयः ॥ ज्ञान जन्य वन्यभावोपस्थिते रपि वन्हिमद् व्यावृत्त धर्मवत्ता ज्ञान जन्य वन्हयुपस्थिति सहकारेण संशय जनकत्वात् तादश ज्ञानीय धूम प्रकारताया वन्हि साहचर्या वच्छिन्नत्वेन संशय जनक वन्युपस्थिति जनकतायां वन्हयभाव वव्यावृत्तत्वा वच्छिन्नत्वेन च तथाविध वन्यभावोपस्थिति जनकतायां तादृश ज्ञानीय जलत्व प्रकारतायाश्च वन्हिमव्यावृत्तत्वा वच्छिन्नत्वेन तथाविध वन्युपस्थिति जनकतायां वन्यभाव वदृत्तित्वा वच्छिन्नत्वेन च तथाविध वन्यभावोपस्थिति जनकताया मवच्छेदकत्वात् । मैवम् । साध्य विषयकत्व घटित धर्मावच्छिन्न जनकता वच्छेदको योधर्म स्तदवच्छिन्न जन्यता| निरूपितायां तदवच्छिन्न सहकारिता वच्छेदक साध्याभाव विषयकत्व घटित धर्मावच्छिन्न जनकतावच्छेदकावच्छिन्न जन्यता निरूपितायांच जनकताया मवच्छेदकीभूत प्रकारता निवेशेहि नाति प्रसंग(१)स्तदवच्छिन्न सहकारिता वच्छेदकत्वंच तदवच्छिन्ना समवधान प्रयुक्त फलोपधायकत्वा भाववत् स्वावच्छिन्नकत्व मित्यलं पल्लवितेन नचेति वाच्यमिति परेणान्वयः तत् संशय धर्मिताव च्छेदकेदत्वादिकं असाधारणतयेति संशय विषय मात्र वृत्तित्वेन सपक्ष विपक्ष व्यावृत्तत्वा दितिभाव : संग्राह्यमेव संशय दशायां सव्यभिचार सामान्य लक्षण लक्ष्यमेव तथाच संशय दशायां लक्ष्यतयैव नातिव्याप्ति संभव : तदवच्छिन्न साध्यादि निश्चय दशायां च तत्प्रकारक ज्ञानस्य संशयाऽजनकतया संशय जनकता घटितस्य लक्षणस्यै तत्साधारण्यं न संभवतीति हृदयम् (२)
(१) टिप्पणी-तद बच्छिन्ना समवधाने त्यादि ना व विरूद्वेप्य तिव्याप्ति वारणं बोध्य ॥ (२) टिप्पणी-इदंतु बोध्यं । यत्र पर्वतत्वादे पक्षता वच्छेदकता तत्र पर्वतत्वा दि सामानाधिकरण्येन साध्य निश्चय दशाया मपि असाधारण्या
For Private and Personal use only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भाव दशायां सामानाधिकरण्येना भाव कोटि मवगाहमान संशयो पत्तौ वाधका भावा तदानीमपि पक्षता वच्छेदकातिव्याप्नि वारणाय तादशविशेषणं सार्थकं भवती दमयुक्तं ॥ तादृश निश्चय दशाया मेवाति व्याप्तिं संगमयति तथात्वेपीति । तथात्वेपि तदवच्छिन्न विशेष्यक संशय दशायां तस्य लक्ष्य त्वेपि तदुत्तीर्णता दशाया मसाधारण्यो त्तीर्णता दशायां तादृश धर्मवति साध्यस्य तदभावस्य वा निश्चय दशाया मिति याव *विशेष दर्शनात् विपरीत निश्चयात् तजनन योग्यताया इति तत्प्रकारक ज्ञानस्येत्यादिः अनिवृत्तेरिति अतिव्याप्ते रितिशेष
वक्ष्यमाण दोषेण संशय फलोपधायकता निवेशा संभवा दिति भावः । इद मुपलक्षणं फलोपधायकता निवेशेपि संशय जनक ज्ञान शून्यता दशायां साधारणा व्याप्ति भयेन तादश ज्ञानस्यो पलक्षणविधयैव लक्षणे निवेशनीय तया संशयोपधायक कालान्तरीण ज्ञान विषयता मादाया प्यतिव्याप्तिः संभवतीति बोध्यम् अन्यथा फलोपधायक ज्ञानस्य विशेषण विधया लक्षण घटकत्वे । पक्षादाविति । पक्षे साध्यादि निश्चय सत्त्वेपि धातिर विशेष्यक साध्य संदेह जनकता मादायापि लक्षण| * गमन संभवादा दिपदं । हेतुमत्ता ज्ञान विषयी भूत पक्ष पक्षेतर यावद्धार्मपरम् । निश्चयदशाया मित्युपलक्षणम्
साधारण्यादि विशिष्ट स्वप्रकारक धर्मिज्ञान शून्यता दशाया मप्यव्याप्ति र्बोध्या । साधारणाव्याप्तीति साधारण्यस्य नित्यदोषतया तदा तस्यालक्ष्यतोपगमासंभवादितिभावः कोटिहयोपस्थापकत्वांशस्य प्रयोजनान्तरं वर्णयतो मत माह सत्प्रतिपक्षेति स्वमते व्याप्यवत्तानिश्चयस्य संशय प्रतिबंधकत्वमेव नतु कारणत्वं विरोधि परामर्शयो रप्रामाण्यग्रहेतु साधारण धर्मादि ज्ञानादेव संशय इत्यतो जनकत्व पक्षइति हेतुवारणाय व्याप्यवारणाय तस्यापि परामर्शात्मक संशय जनक पक्षधर्मताज्ञान विषयत्वादितिभाव: ननु साधारण्यादि विशिष्ट धर्मवत्ता ज्ञानस्येव परामर्शयो रपि साध्यतदभावोपस्थिति हारैव संशय जनक
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादाला
|| त्वात् कोट्युपस्थिति निवेशेपि न प्रतीकार इत्यत आह हेतुनेति । उभयोपस्थापकं साध्योपस्थिति जनकतावच्छेदिका सती तदभावोपस्थिति जनकतावच्छेदकीभूता या प्रकारता तदाश्रयत्वम् निश्चित साध्याभाववद्वत्तित्वस्य साधारण्य घटकता मते केषुचिद् द्दणुकेषु साध्याभावनिश्चयस्य सत्त्व एव अणुत्वस्य तथात्वं संभवतीत्यभिप्रेत्य तादृश निश्चयसत्त्वं सूचयितुं यत्कि-| चिद् ड्यणुकस्य पक्षता लाभाय इदमिति । साधारणधर्मवदधर्मिज्ञानस्य नित्यत्वानित्यत्व सहचरिता णुत्व वद्द्यणुकस्य ज्ञानस्यर्मिणि ड्यणुके नित्यत्वसाध्यकस्थले तस्या लक्षत्व सूचनाय । सद्धेताविति। प्रसंगो ऽतिव्याप्ति : नच समूहालंवैन विषयता मादायातिप्रसंग वारणाय कोटियोपस्थिति जनकतावच्छेदकीभूत विषयता श्रयत्व निवेशन मावश्यकं तथाच कथंधर्मिण्यतिव्याप्ति : यत स्तत्तत्कोटि स्मृतौ तत्तत्साहचर्यादि विशिष्ट विषयक ज्ञानत्वेनैव हेतुता नतु तदविशिष्ट वर्मिज्ञानत्वेनsal संबंधिविशेष्यक ज्ञानादपि संबंध्यंतर स्मरणादन्यथा ऽयं हस्तिसंबंधी घटपदं घटे शत मित्यायाकारक ज्ञानाद्धस्तिघटस्मरणानुदयप्रसंगात् । तथाच धर्मिविषयतायाः कोटिहयोपस्थापकता वच्छेदकत्व मेव नास्तीति वाच्यम् एकसंबंधि विशिष्ट धर्मिज्ञानत्वेनैवापरसंबंधि स्मारकतेति मतानुसारेणैवैतल्लक्षण प्रणयनात् एतन्मतस्य नियुक्तिकतया पक्षधर्मता पदस्य निष्प्रयोजकत्व माकलय्य तत् परित्यागेन सिद्धांतलक्षणस्य वक्ष्यमाणत्वात् । वस्तुतस्तु साध्यसंदेहजनक कोटिहयोपस्थितिजनक ज्ञानविषयत्वमित्यस्य कोटिहयोपस्थितिनिष्ठा या साध्यसंदेहजनकता जन्यतासंबंधेना ऽव्यवहितोत्तरत्वसंबंधेन वा ऽवच्छिन्नायां तदवच्छेदकताया मवच्छेदिका या विषयता तदाश्रयत्वमर्थः (१) एवंच साधारण धर्मादिविशेष्यक ज्ञानस्य कोटिहयस्मरणजनकत्त्वेपि संशये धर्मिविषयता नियमाय तद्धर्मिक संशयं प्रति साधारण्यादिविशिष्ट धर्मवत्तर्मिज्ञानविशिष्ट कोट्युपस्थितित्वेन हेतुतेति
(१) टिप्पणी-अत्र मते धर्मि ज्ञानस्य स्वातंत्रेण कारणता नास्ती तिध्येयं ।
For Private and Personal use only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
(११ टिप्पणी-- साधारण धर्म विषयक ज्ञानखे नैना व्यवहितोत्तरत्वेन जन्यताया वा संबंधेनै तादृश ज्ञान विशिष्टो पस्थिति प्रति कारणवं । उप-| स्थिते स्तत् मंदेहं प्रति साधारण धर्म व दमि ज्ञान विशिष्टो पस्थितित्वे नैवा ता घटपदं घटे सक्त मियादि स्मरणो दयादि तिभावः ॥
(२) टिप्पणी-निरुक्त संदेह जनकतावच्छेदकता वच्छेदकताया स्तादृश प्रकारलेन विवक्षणे द्यणुके अति प्रसंगा भावात् । पक्ष पदं व्यर्थ । धर्मिता पदस्यैव तादशार्थ तात्पर्य ग्राहकले पक्ष पदस्य धर्मि मात्र परतया व्याख्याना नर्थक प्रसंग इत्यव ध्येयं ॥ (१)धर्मिविषयताया अपिताशसंदेह जनकतावच्छेदकतावच्छेदकत्वा दतिव्याप्तिरतः पक्षधर्मता पदोपादान मावश्यकमिति । पक्ष
धर्मतेति (२) । नच पक्षधर्मता पदोपादानेपि तद्दोष तादवस्थ्यं धर्मिणोपि पक्षधर्मताज्ञान विषयत्वादिति वाच्यम् । तदुपादान विलेन (३) निरुक्तायां जनकतायां जनकतावच्छेदकतायां वा अवच्छेदकीभूता या धर्मिविषयता निरूपित विषयिता, प्रकारता
पर्य्यवसिता तदाश्रयत्वस्य लाभेनातिप्रसंग विरहात प्रकारतायाः प्रकारतात्वेनावच्छेदकत्वं विवक्षणीयं । तेन साधारणधर्मादे धर्मितावच्छेदकीभूत सद्धेतौ नातिप्रसंग : (४) धर्मिता वच्छेदकीय विषयतायाः प्रकारतात्व व्याप्येन धर्मितावच्छेदकतात्वेनैव | निवेशात् प्रकृतपक्ष प्रकृतपक्षताया श्चनिवेशे प्रयोजनाभावात् पक्षपदं धर्मिमात्रपरतया व्याचष्टे । पक्षपदमिति धर्मिमात्रेति मात्रपदेन पक्षतानिवेशव्यवच्छेदः यत्तु मिपद मत्र मुख्यविशेष्यपरं तेन वन्यभावसहचरित धूमवद्वति प्रमेयत्वान् पक्ष
(३) टिप्पणी-मत द्वयाभि प्रायेण द्विधा भान मिति शेयं ॥
(४) टिप्पणी-बन्हि तदभाव सामानाधिकरण द्रव्यत्ववान पुगेवर्ती पर्वत इत्यादि ज्ञानीय साध्य संदेह ननकतावच्छेदको भूत प्रकारता श्रयब मादाय पर्वतो वन्हि मान पुरोवर्तिखा दित्यादि मध्ये ती नाति प्रसंगः ॥
For Private and Personal use only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० १६
************************
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
For Private and Personal Use Only
| इत्यादि ज्ञानीय धूमादि विषयता मादाय नातिप्रसंग इति । तत्र । साहचर्य धर्मितावच्छेदकीय विषयताचा जनकतावच्छेदक कोटी प्रयोजन विरहेणा निदेशा न्निवेशेपिवा धर्मितावच्छेदकतात्वेनैव तस्यानिवेशनीयतया प्रकारतात्वेनानिवेशात् । साहचय्र्यस्य धर्मितावच्छेदकविषयतांतः पाति धूमादि विषयता मादाया तिप्रसंगासंभवात् । पक्षपदस्य पक्षताविशिष्ट प्रकृतपक्ष परत्व मावश्यक मन्यथा घटादिरूप पक्षे शब्दत्वादिना नित्यत्वसाधने वाधस्या सिद्धे वी ऽवतारदशायामपि सपक्ष विपक्ष व्यावृत्त शब्दत्ववान् शद इत्यादि ज्ञान विषयता मादाय शद्दत्वादे स्सव्यभिचारत्वापत्तिः । नचेष्टापत्ति दोषान्तरशंकरप्रसंगात् अस्मन्मते च पक्षताविशिष्ट प्रकृतपक्ष वृत्तिताज्ञानस्य विशेषण विधया लक्षणघटकत्वा नातिप्रसंगो वाघग्रहस्थले पक्षताया। असिद्ध्यवतारे हेतौ प्रकृत पक्षधर्मताज्ञानस्या भावा दित्याशंकते । नचैवमिति । एवं पक्षपदस्य धर्मिमात्रपरत्वे । बाघ संपादनायानित्यत्वमुपेक्ष्य नित्यत्वसाध्यत्वानुसरणम् । एवंच घटो नित्य इत्युक्तौ तत्र नज्प्रश्लेष शंकया नित्यत्व सौध्यकत्वं न स्फुटीभवतीति नित्यो घट इत्युकं वाधादीत्यादिना असिद्दिपरिग्रहः । असाधारण्यापत्तिः असाधारण्यज्ञानमादाय सव्यभि - चारत्वापत्तिः । एतेनास्य सव्यभिचार सामान्य लक्षणतया एतदतिप्रसके रसाधारण्या नापादकत्वा दसंगति रित्यपास्तम् | सपक्षावृत्तित्वेन साधारण्यस्य केवलान्वयि धर्मस्य पक्षता नवच्छेदकत्वा दनुपसंहारित्वस्य चा संभवात् परिशेषेणा साधारणापत्ति रिति वार्थः । तदानीं सपक्ष विपक्ष व्यावृत्तत्व सत्त्वे दोषान्तरावतारेऽपि सव्यभिचारत्व मसाधारण्यं चेष्ट मेव क्षति - | विरहा दिव्याशयेनाह । इष्टत्वादिति । अन्यथा पक्षत्तायाः प्रकृतपज्ञधर्मताज्ञानस्य वा विशेषणत्वे । वाधासिद्ध्योरिति । वाधस्या सिद्धेर्वा ऽवतारदशायां हृदादौ धूमादि साधने वन्हयादे रसंग्रहापत्ते रित्यर्थः । साधारण्यस्य नित्यदोष तया तत्रेष्टापत्ति संभवतीति भावः । ननु दोषान्तरावतार दशायां सव्यभिचारत्वं क्वापि नेष्यत एव भवतु साधारण्ये प्यनित्यदोषता इत्यत १६
KK 78696938698931
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
आह । असिद्धीति । साधारण्यत्रम मादायेति । यथायथं साध्याभाववृत्तित्वं साध्यवत्तित्वांशे भ्रमात्मकं साधारण ज्ञान मादायेत्यर्थः । धर्मणि फलीभूत संशयधर्मितावच्छेदकता पर्याप्यधिकरणा वच्छिन्ने । यद्रूपावच्छिन्नवत्ताज्ञानं । यद्रूपावच्छिन्न प्रकारता शालि ज्ञानत्वावच्छिन्नं । साध्यसंदेहजनक मिति । एतच्च संशयं प्रति कोट्युपस्थिति विशेषणज्ञानादि मुद्रयैव हेतु साधारण धर्मवद्धर्मि ज्ञानं च साक्षादेव तथेति निष्कृष्टमते कोट्युपस्थितिजनकत्वा घटितमेव लक्षणं कर्तव्य मित्यभिप्रायेण| यथाश्रुत मूलानुरोधे तु संशयजनक कोटिहयोपस्थिति जनकृत्व मेव निवेशनीयम् । साध्यसंशयजनकं साध्यसंशयजनक कोटिहयोपस्थिति जनक मित्यपि व्याचक्षते तन्मते धर्मिणीति प्रकारतात्वेनावच्छेदकतालाभायेतिध्येयम् । अथैवम् साधारण्यादिघटक केवलसाध्यवदृत्तित्वाद्यवच्छिन्नत्व मादायातिप्रसंगो दुर्वारः। (१) नच धर्मितावच्छेदकावाच्छन्नविशेष्यतानिरूपित यद्रूपावच्छिन्न प्रकारता शालिज्ञानत्वं संशयजनकता नतिरिक्तवृत्ति तद्रूपवत्वस्य साध्यसंशयजनकतावच्छेदकीभूता या धर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारता तदवच्छेदकतापर्याप्त्यधिकरणधर्मवत्वस्य वा निवेशान्नातिप्रसंगः (२)। संशयंप्रति कोटिव्यसाहचर्यायवच्छिन्नप्रकारताशालिनिश्चयत्वेन साधारण्यादिविशिष्टधर्मवत्ताज्ञानस्यै वैकहेत्तुता कल्पना देकैककोटिक्ससाहचर्याद्यवच्छिन्नप्रकारताशालिज्ञानस्य संशयाजनकतया उभयकोटिसाहचर्यादेरेव तादृशधर्मत्वा दितिवाच्यम् । उक्तरूपेणैकैकहेतुताकल्पने एककोटिसाहचर्य्यावच्छिन्नत्व विशिष्टा परकोटिसाहचर्यावच्छिन्नत्वेनैव प्रकारताया निवेशनीय
(६) टिप्पणी-धूमे ऽतिव्याप्ति विशिष्टान्तरा घटितत्व निवेशनेन वारणेपि वन्हि तदभाव समानाधिकरण द्रव्यत्व वत्पर्वत वृत्ति धूमवान पर्वत इति sal ज्ञान मादाय अयं नित्यो ज्ञानादि त्यादौ धर्मि ज्ञान विधया हेतुत्व मादाया तिव्याप्ते द्वितीय कल्पादरः ॥
(टिप्पणी-यावत्वा भावात् प्रमीय प्रकारतावच्छेदकता निवेशयितुं शक्यत एवे त्याशयः ॥
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
दा.
(१) टिप्पणी-एकत्र द्वय मिति रोत्या इच्छिन्नव द्वयं प्रकारताया निवेशे गौरवा नवकाशा दित्यत आह व्याप्येति ॥
(२) टिप्पणी-व्याप्या भाव विषयकत्व घटित संशयतोत्कीर्तनस्या संगतवा पातात् ॥ तया ऽवच्छिन्नत्वयो विशेष्यविशेषणभाव विनिगमनाविरहातू(१)व्याप्यसंशयस्य साधारणधर्मवत्ताज्ञानांतर्भावा नुपर व्याप्यतदभावयोः प्रत्येकमुभयकोटिसहचरिततत्वाभावात् । नच व्याप्यसंशयस्य पृथक्कारणतामत एवेदं लक्षण मितिवाच्यम्। व्याप्यसंशयस्येत्यादिग्रंथविरोधात् (२) (३)नच यद्यद्रूपावच्छिन्नप्रकारकज्ञानत्वेन संशयजनकता तत्तद्रूपवत्त्वस्य संशयजनकताव. च्छेदकप्रकारतावच्छेदकतापर्याप्तिमंतो ये ये धर्मा स्तत्तद्धर्मवत्त्वस्य वाविवक्षया नातिप्रसंग इतिवाच्यम् । सत्तावत्समवेतजातिमान् सत्ताभाववत्समवेतजातिमानयमित्यादिभ्रमविषयतावच्छेदक सत्तावत्समवेतत्वा बादाय सत्तादिसाध्यके जात्यादा वातव्याप्तेः सत्ताभाव वत्समवे तत्वस्या प्रसिद्ध्या यत्यदेन तदुपादाना संभवात् । वस्तुतस्त्येवं विवक्षणे ऽसाधारण्यादे रपि तादृश धर्मतया साधारणादेरपि तादृश यावद्धर्मवत्वाभावा दसंभव एव । नच स्वनिष्ठ, तादृश प्रकारतावच्छेदक यावर्मवत्त्व विवक्षणे ऽसाधारण्यादि वारणं व्याप्यसंशयेत्यादि ग्रंथसंगतिश्च संभवति साधारण्यादे रप्य ऽसाधारण्यादि प्रकारेण ज्ञानस्य संशायकत्वात् एतेन संशय जनकतावच्छेदकीभूताब या प्रकारता तदवच्छेदकता पर्याप्त्यधिकरण धर्मवत्व निवेशेपि ननिस्तारः सर्मिणि यद्पावच्छिन्नप्रकारक ज्ञानस्य स्वनिष्ट यद्रूरूपावच्छिन्नप्रकारक ज्ञान सहकारेण साध्यसंशयजनकत्वं तदुभयरूपवत्त्वस्य विवक्षितत्वेपि व्याप्यसंशयस्येत्यादि ग्रंथासंगति रशक्य समाधिरेव ।
(३) टिप्पणी-अग्रिम ग्रंथे संशयस्य पृथक् कारण ता मत माश्रुत्या तिव्याधि रभिहिता एतलक्षणस्य न्याप्य संशयस्य पृथक् कारणता मत एवा भिधाने तादृश ग्रंये पृथक् कारणबस्पोपादानं व्यर्थम् ॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
व्याप्यत्वावच्छिन्न प्रकारकज्ञान सहकारिणो धार्मवशेष्यकस्वनिष्टरूपान्तरावच्छिन्न प्रकारकज्ञानस्या प्रसिद्ध व्याध्यत्व मादाय व्याप्ये ऽतिप्रसंगा प्रसक्तः मैवम् । यत्किचि साध्यसंदेह निरूपितायां जनकताया मवच्छेदिका या धर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपेतप्रकारता तदवच्छेदकता पर्याप्त्यधिकरण धर्मवत्वं सव्यभिचारत्वम् । साधारण्यादिविशिष्ट हेतुमत्ता ज्ञानजन्य संशयजनकतावच्छेदकी भूता तादृशी प्रकारता साध्याभाववदृत्तित्वाद्यवच्छिन्नापि तदवच्छेदकवत्वाभावा| न्न व्याप्यादा वतिप्रसंगः । यत्किचित् संशयनिवेशा दधारणादेः साधारणादा वसत्वेपि नक्षतिः व्याप्यसंशयस्यच व्याप्यवत्ता ज्ञानत्वे नैव हेतुता नतु व्याप्याभाव प्रकारकत्व मपि तत्र निवेश्यते । व्याप्यवत्ता निश्चयदशायां तस्य प्रतिबंधकत्वा देव संशयापत्यसंभवात् । अतो व्याप्याभावत्वावच्छिन्न प्रकारतायाः संशयजनकतानवच्छेदकतया व्याप्याभावत्वस्य व्याप्ये | |ऽसत्वेपि न तत्र वक्ष्यमाणाया अतिव्याप्ते रप्रसक्तिः नच व्याप्यसंशयहेतुताया मप्रामाण्यनिश्चयानास्कंदितत्वस्यैव निवेशाद् व्याप्यवत्ता निश्चया दप्रामाण्यशंकास्कंदिताद् व्यापकसंशयापत्तिः तस्या विरोधित्वा दिति (१)व्याप्यसंशयत्वेनैव व्यापकसंशयहेतुत्व मावश्यक मिति वाच्यम् । यादृश विषये व्याप्यवत्ता निश्चय दशायां व्यापकसंशयस्ये तरसकलकारणसमवधाने तादृश| निश्चये ऽप्रामाण्यसंशय एव न जायते तत्रो तातिप्रसंगासंभवन निश्चय साधारण व्याप्यवत्ताज्ञानत्वेन हेतुताया निष्प्रत्यूहत्वात् | तादृशस्थलीयाति व्याप्त्यभिप्रायकतयैव तद्ग्रंथस्य व्याख्यात्वात् । अथवा व्याप्यवत्ताज्ञानत्वेन या व्याप्यसंशयहेतुता तदव|च्छेदक कोटिपविष्टा प्रामाण्यनिश्चयानास्कंदितत्वघटक निश्चयत्वं साध्यव्याप्यत्वावच्छिन्नाभाव ज्ञान विशिष्टाप्रामाण्यसंशयान्याप्रामाण्यज्ञानत्वम् तथाच व्याप्याभाववत्ताज्ञानशून्यकालीनाप्रामाण्यसंशयस्यापि यथोक निश्चयत्वा तहिशिष्ट व्याप्यवत्ता
(१) टिप्पणी-अप्रामाण्य यमनास्कंदित न्यावर्त्तक धर्मवत्ता ज्ञानस्यैव हेतुत्वा दिति भावः ।।
For Private and Personal use only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandie
गादा. १८
ज्ञानकाले आपत्ते रक्षावात् । नच तथापि व्याप्यवत्ताज्ञानत्वेन एकत्र संशयहेतुता नसंभवति तथासति धर्मितावच्छेदकसामानाधिकरण्यमात्रावगाहि व्याप्यवत्तानिश्चया तदवच्छेदेन व्यापकवत्ता तत्सामानाधिकरण्यमात्रेण व्यापकानाव मवगाहमानस्य संशयस्या पत्ते स्तादृशसंशये तादृशनिश्चयस्या विरोधित्वा दिति वाच्यम् । धर्मितावच्छेदकावच्छेदेन व्याप्यवत्ता वमाहिनः संशयादेव तदवच्छेदेन व्यपकवत्तावगाहिसंशयोदया तादृशव्यापकवत्तावगाहिसंशये तादृशव्याप्यवत्तावगाहिज्ञानत्वे नैव हेतुत्वो पगमा टुक्तापत्ते रप्रशनेः अथवा संशयजनकतावच्छदक प्रकारतायां सव्यभिचारिता घटक संबंधावच्छिन्नत्व निवेशस्या वश्यकतया वन्हिव्याप्यधूमवान्नवेति संशयीया भावप्रकारतायाः संयोगादि संबंधानवच्छिन्नतया तत्संबंधावच्छिनव्याप्यप्रकारतैव संशयजनकतावच्छेदिके त्यतिव्याप्ति प्रशन्या नव्याप्यसंशयस्येत्यादर संगतिः । अथ साधारणधर्मवत्ताज्ञा-1 नस्य संशयजनकत्वे धर्मैक्यस्या प्रयोजकतामते तत्संबंधैक्यस्याप्य प्रयोजकतया तन्मते संशयजनकतातदवच्छेदकयावत्प्रकारतास प्रत्येक मवच्छेदकीभूतानि यानि रूपाणि तहत्त्व निवेशे अयमात्मा ज्ञानादित्यादौ विषयतया आत्मत्वाभावसमानाधिकरणज्ञानवत्ताज्ञानसहकारेण साध्यसंदेहजनकं यत्समवायेन साध्यसहचरितज्ञानादिमत्ताज्ञानं तदीयप्रकारता मादाय समवायेन ज्ञानादे स्सव्यभिचारितापत्ति रितिक सावं । विषयतासंबंधेना भावकोटि सहचरित तद्वत्ता ज्ञानीय प्रकारतायाः| समवायसंबंधानवच्छिन्नतया सव्यभिचार घटकसंबंधावच्छिन्नयावत्प्रकारतानंतर्गतत्वात अतो यत्किचि साध्यसंशयनिरूपित जनकतावच्छेदकीभूता धर्मितावच्छेदकावच्छिन्ना या या विशेष्यता तन्निरूपितसव्यभिचारिताघटकसंबंधावच्छिन्ना कया प्रकारता तत्तदवच्छेदकधर्मवत्व मेव विवक्षणीयम् । तथासति उक्तस्थले विषयतासंबंधावच्छिन्नज्ञानप्रकारतानिरूपित विशेष्यताया अपि निरूक्त यावद्विशेष्यतांत्तर्गतत्वा तन्निरूपितसव्यभिचारिताघटकसंबंधावच्छिन्नप्रकारत्वा प्रसिद्ध्या नातिव्याप्तिः ।
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एव मपि संशयसमुच्चयवैलक्षण्याय उभयप्रकारतानिरूपितएकविशेष्यतास्वीकर्तृमते व्याप्यसंशयीय कोटिहयप्रकारतानिरूपितविशेष्यतानिरूपितव्याप्यताघटकसंबंधावच्छिन्नप्रकारतावच्छेदकव्याप्यत्वमात्र मादाया तिव्याप्ति : संभवतीत्याशंक्या व्याप्यसंशयेत्यादिक मभिहितम् । वस्तुतस्तु जनकतावच्छेदक याव प्रकारतावच्छेदकवत्त्वादि निवेशे धमतदभावसहचरितकांचनमयवन्हिमा नित्यादि ज्ञानीय प्रकारताया अपि धूमसहचरित वन्हिमानित्यादि ज्ञानजन्य संशयजनकता वच्छेदक धूमसहचरित वन्हित्वावच्छिन्न प्रकारतात्वादिना निवेशेन निरुत यावत्प्रकारतान्तर्गततया तदवच्छेदकतापर्याप्त्यधिकरण कांचनमयत्वादि घाटत धर्मवत्ताया वन्यादौ दुरुपपादतया ऽसंभव इति । यत्किंचि संशयनिरूपिता धर्मितावच्छेदकावच्छिन्नविशेयता घटित धर्मावच्छिन्ना या या जनकता तदवच्छेदकीभूततादृशविशेष्यतानिरूपित प्रकारता वच्छेदकता पर्याप्तिमहर्मवत्त्व मेव विवक्षणीयम् एवंच कांचनमयत्वाद्यवगाहि तदनवगाहिज्ञानसाधारणकारणताया ऐक्या त्तदवच्छेदकीभूत कांचनमयत्वायनवगाहि ज्ञानीय प्रकारतावच्छेदकता पर्याप्त्यधिकरण धर्मवत्त्व मादायैव धूमादिसाध्यक वन्हयादी लक्षणसमन्वयः । संशयं प्रति तत्तत्कोटि साहचर्यावच्छिन्न प्रकारताशालि ज्ञानत्वेन साधारण्यादिविशिष्ट धर्मवत्ता ज्ञानस्य कारणताहयाति व्याप्यविरुद्धयो रतिप्रसंगो निरस्तः । एवंच व्याप्यसंशयत्वावच्छिन्नाया उभयकोटिप्रकारकत्वावच्छिन्नाया जनकताया ऐक्या चदवच्छेदकीभूतव्याप्यप्रकारता वच्छेदकव्याप्यत्व मादाय व्याप्ये ऽतिप्रसंगो दुर्वार एवेत्याशंक्य व्याप्यसंशयस्य पृथक्कारणवामते ज्ञानपदस्य निश्चयपरत्व मुपदर्शितम्। नच व्याप्यसंशयस्य उभयप्रकारकत्वेन नैकहेतुता विशेष्यविशेषणभावे विनिगमनाविरहा दपितु प्रत्येक प्रकारतां निवेश्य हेतुताय मेव कल्पनीय मिति नाऽतिव्याप्ति प्रसक्ति रिति वाच्यम् । हेतुताइयकल्पने यत्र व्याप्यवत्तानिश्चयस्य स्वांशे ऽप्रामाण्यसंशयात्मकस्या नंत्तरक्षणे व्याप्याभाववत्तानिश्चय स्तदुत्तरक्षणे व्याप्यकसंश
For Private and Personal use only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० १९
****
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
व्यापत्तेः । एतेन याव त्प्रकारता निवेशपक्षेपि सव्यभिचारिताघटक संबंधावच्छिन्न निरुक जनकतावच्छेदक प्रकारताया यावत्त्वेन ननिवेशः । अयमात्माज्ञानादित्यादावतिव्याप्तेः । अपितु निरुक जनकतावच्छेदकीभूता यावत्य: प्रकारताः सव्यभिचारताघटक संबंधावच्छिन्नानां तासां प्रत्येकावच्छेदकरूपवत्त्वं निवेश्यं एवंचा यमात्माज्ञानादित्यादौ नोक्त क्रमेणा तिव्याप्ति संभव: विषयितासंबंधावच्छिन्ननिरुक जनकतावच्छेदकज्ञानादिप्रकारताना मपि निरुक्त यावत्प्रकारतांतर्गततया सव्यभिचा | रिताघटक संबंधावच्छिन्नत्वस्य तत्रासत्वेन तेन रूपेण तदुपादानासंभवात् तथाच तावता व्याप्यसंशयहेतुता मादायाप्यऽतिप्रसं गवारण संभवेन विशेष्यता यावस्वे न निवेशनं ज्ञानपदस्य निश्वयपरत्वं च नयुक्त मिति पूर्वपक्षानवकाशः अथवा व्याप्य | संशयस्य साधारणधर्मवत्ताज्ञानांतर्भावमते एकैककोटि सामानाधिकरण्य मादाय सद्धेतावतिप्रसंगवारणाय यत्किंचि त्संशयजनकतावच्छेदकयावत्प्रकारतापर्यंतं निवेशनीयं व्याप्यसंशयस्य पृथक् कारणतामते तु नोक्तक्रमेण सद्धेता वतिप्रसंगशंकाव काशः तन्मते कोटिइय सामानाधिकरण्यावच्छिन्नत्वेनैव प्रकारताया जनकतावच्छेदकत्वोपगमात् एकैककोटिसाहचर्य्यावच्छिनप्रकारतायाः संशयजनकतानवच्छेदकत्वात् अतो यावत्प्रकारकतानिवेशनं संशये यत्किचित्त्वनिवेशनंच न कर्त्तव्यम् अपितु व्याप्यसंशयहेतुता मादाया तिप्रसंगवारणाय ज्ञानपदमेव निश्चयपर मुपगंतव्य मित्येव व्याप्यसंशयेत्यादिना अभिहितम् नच धर्मैक्यस्य संशयजनकतायां तंत्रतामतेपि कोटिइयसामानाधिकरण्यावच्छिन्नत्वेनैकत्र निवेष्यते विशेष्यविशेषणभावे विनिगमनाविरहात् अपितु प्रत्येकसामानाधिकरण्यावच्छिन्नत्वं प्रत्येकं निवेश्य कारणताइयमेव कल्प्यते धूमसहचरितवन्हिमत्ताज्ञान धूमाऽभावसहचरितवन्हिमत्ताज्ञानयोः परस्पर सहकारित्वा न्न कोटिद्वयसहचरित विभिन्न धर्मवत्ताज्ञाना त्संशयप्रसंग: धूमसहचरितवन्हिमान् तदभावसहचरितवन्हिमा नितिज्ञानद्वयादितोपि संशय: स्वीक्रियते तथाच सदेतावतिप्रसंगवारणाय याव
For Private and Personal Use Only
*** •••••••••••••NK36
१९
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
त्प्रकारतानिवेशन संशये यत्किचित्त्वनिवेशन चावश्यक मितिवाच्यम् विभिन्नहेतुत्वे साहचर्यधर्मितावच्छेदकवन्हित्वद्रव्यत्वादिधर्माणां विशिष्यानिवेशे कोटिवयसहचरितधर्मवत्ताज्ञानयोः परस्परसहकारितोपगमेपि विभिन्नधर्मवत्ताज्ञाना संशयापत्ते रु
रितया तादृशर्धर्माणां विशिष्यनिवेशनीयतया कारणतानन्त्यापत्ते रितिसंक्षेपः अथ द्रव्यं विशिष्टसत्वा दित्यादेः सव्यभिचारिता प्रसंगः विशिष्टस्या नतिरिकतया विशिष्टसत्तावादौ साध्यतदभावसहचरितत्व तहबृत्तित्वयोः सत्वा दितिचेन्न । गुणकर्मान्यत्व सामानाधिकरण्यरुपं तवैशिष्ट्यं वैशिष्ट्यंच हि क्वचिदुपलक्षणतया हेतुतावच्छेदकं क्वचिद्विशेषणतया आद्यं यथा * नुमित्यादिलक्षण प्रविष्ट मितरभेदानुमायकतावच्छेदकं यत्तद्व्यक्तिसमवेतत्वादिकं तदिशिष्टानुमितित्वादिजाते ळक्यतरे ऽस
त्वेन भागासिद्धे स्तस्य विशेषणत्वा योगात् अतएव तादृशजाता वनुभवत्वान्यत्वादिविशेषणं व्यभिचारवारकतया सार्थक द्वितीयंच यथा शहो ऽनित्यः वायकरणकप्रत्यक्षत्वेसतिसत्वा दित्यादौ सत्यन्तार्थ ः तस्यच विशेषणत्वे एव सद्धेतुत्वनिर्वाहात तथाच दर्शितस्य वैशिष्ट्यस्य उपलक्षणतया हेतुतावच्छेदकत्वे सव्यभिचारित्वमिष्ट मेव विशेषणत्वे विशिष्टनिरूपितसमवायादिरेव हेतुतावच्छेदकसंबंधो वाच्यः अन्यथा यद्धर्मविशिष्टनिरूपितत्वानवच्छिन्न समवायादि हेतुतावच्छेदकसंबंध स्तस्य * हेतुकारस्य उपलक्षणतया हेतुत्वावच्छेदकत्वा हिशेषणत्वानुपपत्तेः नच विशिष्टनिरूपितसमवायादे हेतुतावच्छेदकसंबंधत्वे तेनशुद्धसत्तादे रप्यव्यभिचारितया तहिशेषण वैयर्थ्यमिति गुणकर्मान्यत्वेसति सत्वादिति हतुप्रयोगे निग्रहप्रसंग इति वाच्यम्
विशिष्टविशेषणकवुद्धावेव विशिष्टनिरूपितत्वस्य संबंधतावच्छेदकतया तद्रूपविशिष्टनिरूपितसमवायादिना तद्रूपानवच्छिन्नस्य Sal हेतुत्वा संभवात् एवंच विशिष्टनिरूपितसमवयादिना संबंधेन सद्धेतो विशिष्टसत्वादे न तेन संबंधेन सव्यभिचारत्वप्रसंगः
यादृशेन संबंधेन पक्षधर्मताविषयकं यज्ज्ञानं तस्य तादृशेन संबंधेन कोटिदयसहचारावगाहितायाः संशयजनकता प्रयोजक
तिसत्वा दित्यादौ महत्वान्यत्वादिविशेषणं लावादिजाते व्यक्यतरे
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
然否能令的心能否出心出
www.kobatirth.org
१९०४ मे.
गादा० ॐ त्वात् समवायसामान्यसंबधन साहचय्यावगाहिना दाशत विशष्यसंबधन पक्षधमताज्ञानस्य च सशयजनकत्व विरहात् तादृश २० विशेष्यसंबंधेन द्रव्यत्वा व्यभावसाहचर्य्यस्य सत्तादावभावात् तादृश साहचर्य्यावगाहि भ्रममादायाति प्रसंगा नवकाशात् अथ यथा हेतुतावच्छेदकोपलक्षिते व्याप्तिज्ञानस्थलेपि पक्षे तद्विशिष्टवैशिष्टयज्ञानादनुमितिरधिकंत्वित्यादि न्यायात्तथा विशिष्टसॐ तात्वोपलक्षिते सहचारो यत्र गृहयते तत्र तद्विशिष्टवैशिष्टयस्य पक्षधर्मताज्ञाना दपि संशयोत्पत्ति रुचितेति चेन्न । उभयोः स्थलयो विशेषात् तथाहि सामान्यरूपेण सामान्यसंबंधेन वा व्याप्तिग्रहे सामान्यघटितेन विशेषरूपेण विशेषसंधेन वा पक्षॐ धर्मता ज्ञानादनुमिति युज्यते हेतो स्तत्संबंधस्य वा संकोचे व्याप्तेरव्याघातात् । सामान्यरूपेण सामान्यसंबंधेन वा सहचार ग्रहे विशेषरूपेण विशेष संबंधेन वा पक्षधर्मताज्ञानेतु नसंशय: संकोचस्य साधारण्यव्याघातकत्वात् अतएव वन्हित्वादिना धूमतदभावादिसहचारग्रहे आद्र्धनप्रभववन्हित्वादिना धर्मिवृत्तित्वज्ञाना न्नधूमादि संशयो नवा संयोगसामान्येन धूमतदभाव सहचरित वन्हयादि महानसाव्यनुयोगिक संयोगेन धर्मिणि ज्ञानात् तत्संशयः नच तत्रसाधारण्यप्रसंगइति अथ द्रव्यंगुणक| मन्यत्वे सति सत्वादित्यत्र सद्धेतौ द्रव्यंगुणत्वे सतिसत्वादित्यत्र विरुद्धे चाति व्याप्तिः विशेष्ये साध्यतदभावोभयसामानाधिकरण्यसत्वेन विशिष्टेपि तत्सत्वा दितिचेन्न साध्यतदभाववद्वृत्तितावच्छेदकविशिष्टवत्ताज्ञानस्यैव साधारणधर्मदर्शनविधया || | साध्यसंदेहजनकत्वात् यत् किंचित्साध्यसंशयजनकतावच्छेदकीभूता याया प्रकारतावच्छेदकता तदवच्छेदकता पर्याप्त्यधिकर|णधर्मविशिष्ट प्रकृतहेतुतावच्छेदकत्वविवक्षणे - नातिप्रसंगविरहात् विशिष्टसत्तात्वरूप प्रकृतहेतुतावच्छेदकस्यो भयवदवृत्ति तावच्छेदकत्वविरहात् उभयसहचरितवृत्तित्वावच्छिन्न प्रकारतावच्छेदकताकज्ञानस्य संशायकत्वेपि नोकातिप्रसंग : तथासति यादृश्यादृशधर्मावच्छिन्न प्रकृतहेतुतावच्छेदकविशिष्टवैशिष्टयावगाहि ज्ञानत्वेन यत्किंचित् साध्यसंशयजनकता तादृश तादृश
Acharya Shri Kalassagarsun Gyanmandir
For Private and Personal Use Only
********************
2
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
%諾哈%%%冷冷記本%9洲哈%水冷品《品空心六法
रूपविशिष्ट तहत्वस्य विवक्षणीयत्वात् यत्रोभयसहचरितद्वृत्तित्वं प्रकारतावच्छेदकेभासते तत्र तदुपलक्षिततहत्ता ज्ञानस्यापि । हेतुतया तहिशिष्टवैशिष्ट्यावगाहित्वेना ऽजनकत्वात् उभयवदृत्तितावच्छेदकत्वेन प्रकारतावच्छेदकस्य यत्र भानं तत्रोभर्यसहचारघटक तदवच्छिन्नप्रकारतानिरूपिताधिकरणतावगाहिज्ञानस्यैव हेतुतया तहिशिष्टवैशिष्ट्यावगाहित्वेन हेतुत्वमावश्यक मिति तादृश डू हेतुतामादाय साधारणे उभयवहृत्तितानवच्छेदकविशिष्टवैशिष्ट्यबोधत्वेन हेतुता मादायवा-साधारणे लक्षणं संगमनीयं प्रकृतपक्ष धर्मताज्ञानानिवेशे घटज्ञानं सविषयकं आत्मवृत्तिवाज्ञानत्वादित्यादावतिव्याप्ति स्तथाहि घटज्ञानं सविषयक मित्यादि निश्चय
कालीन घटज्ञानं सविषयं नवेत्यादिसंशयंप्रति घटज्ञानर्धार्मक सविषयकत्वज्ञानं प्रमानवेत्याद्याकारकसंशयोहेतुः। अर्थनिश्च*योत्तरार्थसंशये तद्धर्मिक प्रामाण्यसंशयस्य हेतुत्वात् सच प्रामाण्यसंशयः सविषयत्वतदक्षावादिरूपकोटिहयोपस्थित्त्यात्मकः
सविषयकत्ववति सविषयकत्वप्रकारकरूपप्रामाण्यस्य सविषयकत्वेन तदभाववति तत्प्रकारकत्वरूपाया प्रामाण्यस्यच तदभावेनघटितत्वात् । तादृशप्रामाण्यसंशयेच सविषयकत्वादिज्ञानधर्मिक प्रामाण्याप्रामाण्य सहचरितज्ञानत्वादिमत्ताज्ञानं हेतुरिति सविषयकत्वादिरूप साध्यसंदेहजनककोटिहयोपस्थितिजनकर्मिवृत्तिताज्ञानविषयत्वं ज्ञानवादा वक्षत मेवेति प्रकृतपक्षधर्मताज्ञाननिवेश आवश्यक स्तन्निवेशेच सविषयकत्वादिज्ञानधर्मिकज्ञानत्व वत्ताज्ञानस्य दिशज्ञानविषयघट ज्ञानादिरूपप्रकृतपक्ष धर्मत्वाविषयकत्वा नातिव्याप्तिरिति मिश्रमतं दूषयति (१)इदंसविषयकमिति । सविषयकत्वस्य स्वरूपसंबंधात्मकत्वेना ननुगत
(१) टिप्पणी-भत्रा पादं चित्यते स विषयकस प्रकारक ज्ञानवा वच्छेदेन सविषयकवस्य साध्यले ज्ञानत्वादि हेतावति म्याप्तिः तादश धर्मावच्छिन्न विशेष्यक सविषयकल संशय जनक प्रामाण्या प्रमाण्यो पस्थित्या त्मक तटभय संशय जनक निरुक्त धर्मा वच्छिन्न विशेष्यक ज्ञान विषयत्वस्य ज्ञानले क्षतबात्॥
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ० २१
*KHKHKY K J K K
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तया तस्मिन् साध्येज्ञानत्वादिकं व्यभिचार्ये वेत्यत आह आत्मवृत्तिवेति अप्रामाण्यं भ्रमत्वं नतु प्रमात्वाभाव रतस्य साध्याभावाघटितत्वात् तज्जन्यकोट्युपस्तितेर्वेति मतभेदेन तज्ज्ञानस्त्र प्रामाण्याप्रामाण्यसहचरितज्ञानत्ववत्ताज्ञानस्य तादृशसंशया हेतुत्वात् सविषयकत्वादि संशयजनककोटिद्वयोपस्थित्यहेतुत्वात् प्रामाण्यसंशयात्मक कोटिडयोपस्थितिजनकत्वेपि प्रामाण्यसंश यस्य कथितार्थसंशयहेतुताया अप्रामाणिकतया तादृशकोट्युपस्थितेः साध्यसंशयाहेतुत्वादितिभावः ननु विनापि साधार| णादिधर्मज्ञानं प्रामाण्यसंशयस्थले विषयसंशयोदयात् साधारणादिधर्मवत् प्रामाण्यसंशयस्य संशयजनकत्व मावश्यक मित्यत आह प्रामाण्यसंशयेति ज्ञानत्वलक्षणसमानधर्मदर्शनात् प्रामाण्याप्रामाण्यसहचरितज्ञानत्ववत्ता ज्ञानात् प्रामाण्यस्य संदेह इति योजना एतच्च दृष्टांत विधयोक्तं ज्ञानविषयतात्मकसाधारणधर्मदर्शनात् तत्प्रकारकज्ञान विशेष्यत्वरूपतत्तदभावसहचरितधर्मवत्ताज्ञानात् विषये घटज्ञानादौ तद्दत्त्वस्य सविषयकत्वादेः संदेहः तादृशधर्मवत्ताज्ञानासत्वे च संशयो ऽसिद्धएवेति भाव: ॐ नन्वेवमर्थ-निश्चयदशायां सत्यपि साधारणादिधर्मज्ञाने प्रामाण्यसंशये ऽर्थसंशयः असतितु तस्मिन्ने त्यन्वयव्यतिरेकानुविधानं नोपपयत इत्यत आह अप्रामाण्यसंशयेति तदपसारणप्रयुक्तं तादृशविशिष्टप्रतिबंधकाभावसंपादकत्वनिबंधनं तथाच प्रयो जकत्वेनैवान्वयव्यतिरेकानुविधानोपपत्ते नतत्कारणता साधक मितिभावः व्याप्यसंशयस्येति व्याप्यतदभावयो व्यापकतदभाव सहचरिततया साधारणधर्मदर्शनविधयैव व्याप्यसंशयो व्यापकसंशयहेतुः धर्मस्यैकताया ज्ञानस्य निश्चयताया अप्रयोजकत्वात् यदाच व्याप्याभावस्य व्यापकाभाव साहचर्य्यन्न प्रतिसंधत्ते तदा धर्मिणितद्व्याप्यधर्म संशयानोपि न तं संदिग्ध इति स्वीयमते (१) साध्यसंशयजनकतावच्छेदकप्र कारत । वच्छेदक साध्याभाववद्वृत्तित्वस्य व्याप्ये ऽसत्वेनातिव्याप्त्यनवकाशात् पृथगिति हेतुत्वविशेष(१) टिप्पणी - इति व्यापक संशयं प्रति व्याप्य संशवस्य हेतुता वादि मते ॥
*
For Private and Personal Use Only
KJKJKJKJKJKJKJKJKJKJK JH.
२१
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
ण पृथक्कारणतामते व्याप्ति मादायातिव्याप्ति : (१)प्रागेवोपपादिता ज्ञानपदं निश्चयपरमिति तादृशजनकतायां निश्चयत्वावच्छिन्नत्वं संशयत्व न्यूनवृत्तित्वंवा (२) विशेषणं देयमित्यर्थः सहेतावतिव्याप्ते वास्तवसाधारण्यादि मत्वाभावेना प्रसक्त हेत्वभिमतप दोपादान मनर्थक मित्याशंकायामाह हेत्विति तेन संबंधेन सव्यभिचारत्वं घटकतयानिमतसंबंधेन जनकतासूचनार्थ जनकताया लक्षणघटकता लाभार्थं तथाच तादृशपदोपादानस्वरसाद यादृशरूपावच्छिन्न यत्संबंधावच्छिन्न प्रकारताशालिज्ञानं साध्यसंदेहजनक तादृशरूपवां स्तेनसंबंधन सव्यभिचार इत्येव लक्षणं कर्त्तव्यमितिभावः समवायेनहेतौ समवायेनव्याप्ये एतेनालक्ष्यत्वं दर्शितं ज्ञानघटादी नातिप्रसंग इति योजना नसमवायेन सव्यभिचारत्वप्रसंग इत्यर्थः अतिप्रसंगप्रसंजकं विशेषणमाह विषयत्वसंयोगादिना तत्संदेहजनक इति विषयत्वसंयोमादिसंसर्गघटित साध्यतदक्षावसाहचर्यप्रकारेण तादृशसंबंधेन स्वप्रका-1 रकं यत्संशयजनकंज्ञानं तद्विषयइत्यर्थः नच तेन संबंधेन तहत्ताज्ञानस्य लक्षणघटकत्वेपि समवायेन विषयता संयोगादिघटित | कोटिदयसामानाधिकरण्यावच्छिन्नज्ञानघटादि प्रकारकज्ञान मादायाति प्रसंगइति वाच्यम् तेनसंबंधन तहत्ताज्ञानस्य तत्सबंधघटितचत्सहचारविषयकस्यैव संशयजनकतया समवायसंबंधावच्छिन्नायां संशयजनकतावच्छेदकप्रकारतायां समवायसंबंधधटित साध्यतदभावसाहचर्य्यस्यैवा वच्छेदकतया तहताया ज्ञानधटादावसत्वेना तिव्याप्त्यनवकाशात् विप्रतिपत्तिस्त्वित्यादिमूले तथापदस्य कोटयुपस्थापकपरत्वे ऽसंगति स्तद्घटक साध्यतदभावोपस्थापकपदयोः प्रत्येक प्रत्येकोपस्थापकत्वात् प्रत्येकमत थात्वपिवा कर्थतत्र लक्षणासत्व मित्यपिनस्फटमिति तद्ग्रंथ मधत्वैव तदर्थं परयित्वा व्याचष्टे विप्रतिपत्तेरिति विप्रतिपत्ति
(१) टिप्पणी-व्याप्य बत्ता ज्ञानदेन व्याप्प संशयस्य हेनुता इति ॥ (२) टिप्पणी-लाघा दाह संशयत्व शून्य वृत्तिवे ति।
For Private and Personal use only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा
२२
घटकतत्तत्पदनानस्येत्यर्थः तत्तत्यदविषयकप्रत्येकज्ञानयोः कोटिहयोपस्थापकत्व विरहेपि समूहालंबनज्ञानस्य तथात्वा तमादायैवाति व्याप्ति भविष्यती त्याशंकायां नचा पक्षवृत्तिरिति मूलावतार इति सूचयितुं पूरणसंमिलितं । तदर्थ माह मिलितस्येति मिलितविषयकज्ञानस्येत्यर्थः तदुपस्थापकत्वेपि कोटिहयोपस्थापक वेपि तहत्ताजानं तादशवाक्यप्रकारताशालि ज्ञानत्वा है वच्छिन्नं तथा कोटिहयोपस्थापकं । तथाच पक्षधर्मतापदोपादानादेव न तत्रातिब्वाप्तिरितिभाव: पक्षधर्मतापदानुपादानेपि नतत्रातिव्याप्तिः संभवति पदद्वय विषयकज्ञानस्य कोटिहयोपस्थितिजनकत्वेपि विषयभेदेन विषयताभेदा नित्यपद न पदविषयतायाः प्रत्येकं कोटिदयोपस्थितिजनकतावच्छेदकत्व विरहा लक्षणेच कोटिइयोपस्थितिजनकतावच्छेदकैक विषयताया एव निवेशादित्याह नवेति मिलित्वा एकविषयताश्रयीभूयहयो : पदयो जनकत्वं जनकतावच्छेदकघटकत्वं कोटिहयोपस्थितिजनकतावच्छेदकीभूता या विषयता तदाश्रयत्व मितिपर्यवसितार्थः ननु दिप्रतिपत्तिघटकपदानां प्रतिपाद्यत्वादिसंबंधे। कोटिदयसहचरिततया तेनसंबंधेन तदत्ताज्ञानस्य संशयहेतुत्वात् तेषां प्रत्येकं संदेहजनककोटियोपस्थितिजनकतावच्छेदकविषयता श्रयत्व मक्षतमेवेत्यत आह तथात्वेपीति । विप्रतिपत्तिघटकपदानां प्रत्येकं तादृश विषयताश्रयत्वेपीत्यर्थः । अवश्यं | सव्यभिचारत्वमिति । तथाच लक्ष्यतयैव न तत्राति व्याप्तिरित भावः । नन्व नुपसंहारीपक्ष एवेति मूलमसंगतं । संबंधनिश्चयस्यैव संवधिस्मारकतया पक्षे साध्वस्य तदभावस्य च संदिग्धतया तदंतर्भावेन हेतौ तसामानाधिकरण्यस्य निश्चेतु मशक्वत्वेन हेतोः कोटिहयोपस्थापकत्वासंभवा दतो ऽभिप्रायव्याचष्टे ऽनुपसंहारीति । अनुपसंहारितादशायां । पक्षे साध्यसंदेहदशायां उक्तक्रमेण लक्षणसमन्वय इतियोजना। यद्रूप विशिष्टवत्ताज्ञानं साध्यसंदेहजनकं वास्तव तद्रूपवत्त्वस्यैव लक्षणार्थतयोपवर्णितत्वात् । सर्वमनित्यं प्रमेयत्त्वादित्यादौ पक्षएव क्वचित्साध्यस्य कचिच्च साध्याभावस्य निश्चयदशायां नित्यत्वतदभावसह
For Private and Personal use only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चरितप्रमेयत्ववत् सर्वमित्यादिज्ञानस्य संभवेन तहिषयतावच्छेदको भयसाहचर्य मादाय साध्यसंदेहदशाया मपि लक्षणसमन्वयइत्यर्थः। अनुपसंहारितोत्तीर्णतादशायां तदुभयसाहचर्य्यसत्त्वेपि तदानी तादृशहेतो रसाधारणतया नसामान्यलक्षणातिव्याप्ति रितिभावः साधारण्यविषयकज्ञानत्वावच्छिन्नस्यैव संशयान्वयव्यतिरेकानुविधायित्वात् तेन रूपेण संशयहेतुता न तु तविषयकनिश्चयत्वेन तदवच्छिन्नस्या न्वयव्यतिरेकानुविधायिताया असिद्धत्वात् तथाच साध्यसंशयकाले साहचर्यनिश्चयास| भवेपि तदंशे संशयात्मक संशयजनकज्ञान मादायलक्षणसमन्वयः संभवतीति केचिदाहुः। तन्मतमुपन्यस्यति । केचित्त्विति वस्तुतो वस्तुगत्या यत्साधारण तज्ज्ञानेपि स्वतद्धेतुतायां अकिंचित्कर अनवच्छेदकं पक्षएव पक्षान्तविनैव । तत्संशयेति ।। साहचर्या संशयेत्यर्थः साहचर्यज्ञानात् साहचर्यविशिष्टप्रकारकज्ञानात् । तथात्त्वं सव्यभिचारत्त्वं । तच्चित्यमिति संबंधांशे निश्चयात्मकं संबंधिज्ञानं संबंध्यंतरस्मारकं शन्यादिसंशयात् पदार्थस्मरणा द्यनुत्यत्ते रिति । साधारण्यसंशये कोट्युपस्थापकत्वं | न संभवति । एवं संशयसाधारणसहचारज्ञानस्य हेतुत्वे अप्रामाण्यनिश्चयानास्कंदितत्व मेवावच्छेदककोटौनिवेशनीयं तन्निश्चयत्वेन हेतुत्वेतु अप्रामाण्यज्ञानानास्कंदितत्वमेवेति लाघवात् संशयात्मकसहचारज्ञानं न हेतु रेव मनुपसंहारितादशायां संशयजनकज्ञानसंपादनप्रयासोपि विफलः । तादृशज्ञानासत्त्वदशायां साधारणाव्याप्तिभयेन तादृशज्ञानस्यो पलक्षणविधयैव लक्षणघटकत्वादित्यादिचिंतावीज मूहनीयं केवलान्वयीत्यादि मूलमवतारयति नन्वित्यादिना । अयंघटएतत्त्वादित्यादिस्थले पक्षताद-| शायां संशय प्रयोजक निश्चितसाध्यतदभाववढ्यावृत्तत्वस्य सत्त्वादव्याप्त्यप्रसक्ते स्तस्यालक्ष्यतया ऽव्याप्तिपरिहारोपि न संग च्छत इत्यत स्तत्र निश्चितसाध्यवद्वत्तित्वं संपादयति एवमिति हेतुभूतेदंत्ववति पूर्वं घटत्वग्रहएव तन्मूलकात् सघटइत्याकारकस्मरणात् तद्घटत्वेनैव तद्घटभेदोत्र घटेगृहीतुं शक्यंते नान्यथा प्रतियोगितावच्छेदकप्रकारक प्रतियोगिज्ञानविरहा दिति |
For Private and Personal use only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobatirth.org
द्वा०
धर्मिणि पूर्व घटत्वग्रहस्या नुसरणं तघटभिन्नोयमिति भ्रमपर्यंतं तद्घटानवस्थाने तादृशभ्रमएव न संभवति । विशेष्यविरहा दतः स्थिरइत्युक्तं । तद्घटभिन्नोपमिति भ्रमदशायां इदंत्वावच्छिन्ने घटत्वग्रह इदंत्वस्य साध्यसहचारतत्वेन निश्चित
तया ऽसाधारण्यं नशंकाऽस्यद मपीत्यतआह तत्रैवदोषाघटत्वाग्रहइति । तत्रइदंत्वावच्छिन्ने तदघटभिन्नोयमिति भ्रमानुधाao वनं इदंत्वस्य निश्चितसाध्यवर्मिव्यावृत्तत्वज्ञान संपादनाय तदाधर्मिणि घटत्वनिश्चयसत्वे एव संशयप्रयोजकस्य तत्कालीन
तत्पुरुषीय साध्यनिश्चयविषय व्यावृत्तत्वस्येदंत्वे ऽसत्वमतः केवलतव्यक्तित्वेन प्रतियोगिविधया तद्घटनान मुपेक्ष्य तदघटत्वेन तद भानानुसरणं तथासति तादृशभ्रम एव तव्यक्तित्व विशिष्टेधर्मिणि घटत्वस्य निश्चयइति तन्निष्ठेदंत्वे दर्शितसंशयप्रयोजकरूपानावा दव्याक्ति प्रसकिरिदं त्वविशिष्टे घटसामान्यभेदभ्रमे इदंत्वे विपक्षवृत्तित्वनिश्चय संभवात् तदव्यावृत्तत्वज्ञाना| संभवाक साधारण्यं नशंकाऽस्यदमपीति प्रतियोगिकोटौ तत्वभानानुधावनम् । इदंत्वपीति । अव्याप्तिरित्यनुषज्यते वस्तुत स्तव्यावृत्तत्वाभावेन वास्तविकस्य साध्यनिश्चयविषयीभूत धर्मिव्यावृत्तत्वस्या भावेन लक्षणयोगादिति वास्तवसंशय प्रयोजक रूपवत्वस्यलक्षणघटकत्वादितिभावः अतएवेत्यत्रेदंपदेन पूर्वाभिहितायाः सहेतुत्वाज्ञानस्य पुरुषदोषताया : परामर्षे ऽसंगतिः तस्या असाधारण्यादे रनित्यदोषताया मनुपष्टंभकत्वा दतस्तत्परामर्शनीयं व्याचष्टे अतएवेति शुरुषदोषाधीनं पुरुषस्य हेतुम-| तिपक्षेच साध्यतदक्षावानिश्चय साध्याभावव्याप्यवत्ताधमाधीनं तद्दोपत्वं तादृशहेतो रसाधारण्य सत्पतिपक्ष रूपदोषवत्वं तस्यासाधारण्यस्य सत्प्रतिपक्षस्य च अनित्वदोषत्वं दशाविशेष एव हेतोर्दुष्टता संपादकत्वं साहजिकदोषत्वे तादृशपुरुषदोष - विरहदशाया मपि हेतो?ष्टतासंपादकत्वे कदाचित्कत्वं कदाचिदेवहेतो?ष्टता संपादकत्वम् एतावता ऽयंघटएतत्वादित्यादौ दशा विशेषे पुरुषदोषाधीन दुष्टत्वशंकाया अनिवृत्ते स्तन्निवृत्यर्थ मन्वयेत्यादि ग्रंथसंगमनाय चाभिप्रायं पूरयति एवंचेति दोषता
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
哦
* प्रयोजकं निश्चित साध्यतदभाववड्यावृत्तित्वादिकं हेतौ तिष्टतीति शेषः तत्रानित्यदोषत्वमपि अनित्यदोषमपितत्रैव भ्रमोदोषताप्रयोजकरूपस्य अन्यथा पदार्थव्याचष्टे भ्रममात्रादिति तादृशरूपभ्रमादित्यर्थः केचिदित्यस्वरससूचनाय सच निश्चितसाध्यतदभाववद्व्यावृत्तत्वस्य संशयप्रयोजकताया अग्रेखंडनीयत्वाद ऽसाधारण्यादेः पुरुषदोषाधीनदोषतायाः (१) प्रकृतानुपयोगितया मूलानुक्तॐ तया वा ऽतएवेत्यत्रेदंपदेन तत्परामर्शे संदर्भविरोधाचेति तस्यासाधारण्यस्य वृत्तिमतः ननु तादृशहेतो: संशयप्रयोजकरूपशूअन्यत्वे ऽसाधारण्यमेवकथं बीजाभावादित्यत आह असाधारण्यंत्विति अत इत्याशंकात नन्वयं घटएतत्वादित्यादेरिव तुल्ययुॐ क्या शब्दोऽनित्यः शद्दत्वादित्यादे रपि सद्धेतुत्वमेव शद्दो नित्यः शद्दत्वादित्यादिकमपि विरुद्धमेव नत्वसाधारणं साध्यसा - ॐ ध्याभाववदयावृत्तत्वाभावा दित्युदाहरणाभावाद साधारणहेत्वाभासस्यैवा प्रसिद्धिरित्यत आह एवंचेति अवृत्तीति वृत्तिमतः | साध्यतदभाववद्व्यावृत्तत्वा संभवादितिभावः ननु पक्षधर्मताज्ञानविरहादेव गगनादिहेतुकस्थले अनुमित्यनुत्पाद निर्वाहा ॐ दसाधारण्य ज्ञानस्या नुमित्यनुत्पाद प्रयोजकत्व मेव नास्तीति कथं तस्य हेत्वाभासतेत्यत आह पक्षवृत्तितेति असंकरइतरान धीनानुमित्यनुत्पादप्रयोजकज्ञानविषयत्वं ननू भयवढ्यावृत्तत्वस्य वृत्तिमत्व विरुद्धतया तदुभयज्ञानस्य नैकदासंभवः मिथः प्रतिबंधकत्वात् नचैवं पक्षधर्मताज्ञानाभावसंपादकतयैव तस्य हेत्वाभासत्वं निष्प्रत्यूहं तथासत्य सिद्धावेवान्तर्भावेन सव्यभिचार* प्रभेदत्वा नुपपत्ते रतआह नचोभयेति स्वरूपतोविरोधः परस्पराभावव्याप्यत्वाविशेषितयोः परस्पर ज्ञानप्रतीबंधकीभूत ज्ञान|विषयत्वं वास्तव विरुद्धविषयकस्यापि ज्ञानस्य विरोधाविषयकस्या प्रतिबंधकत्वादितिभावः ननु निश्चित साध्यतदभाववद्दयावृ(१) टिप्पणी - यद्यपि तद ज्ञानं दोष: पुरुषस्यै ति । मूलेन पुरुष दोषा धीन दोषता भिहिता तस्या ऽनित्य दोषला नृपष्टंभकत्वा तथो पष्टभिका या हेतुने ति । साध्य तदभावा निश्चय पक्षे साध्याभाव व्याप्य वत्ता भ्रम रूपाया मूला पुक्कल मिति भावः ॥
For Private and Personal Use Only
***********************************
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा
त्तत्व रूप संशय प्रयोजकधर्मस्यो तहेतौ सत्वा कथं तत्राव्याप्तिशंका कथंवा ऽलक्ष्यत्वाभ्युपगमेन तत्यरीहारइत्यतआह निश्चितेति साध्यतदभाव निश्चयविषय वृत्तित्वस्य तथात्वे संशयप्रयोजकत्वे सद्धेतौ । वन्यायाधिकरणवृत्तितया निश्चिते धूमादौ धर्मिवृत्तित्व ग्रहदशापर्यंन्तानुधावनं संशयजनकज्ञानस्य विशेषण विधया लक्षणघटकत्वे प्यतिव्याप्तिः संभवतीत्यभिप्रायेण वस्तु. तो यदाहेतुमति साध्याभावभ्रमावर्त्तते तदा हेतौ तदधिकरणदृत्तित्वाग्रहेप्यतिव्याप्तिसंभवति तादृशज्ञानस्यो पलक्षणत्वादितिध्येयं । तादृशेति साध्यतदभावविषयकेत्यर्थः वनं संशयप्रयोजकरूपघटकं किंचेति संदेहजनकतावच्छेदकरूपस्य जनक-तावच्छेदकप्रकारतावच्छेदकस्य विशेषणत्वे धर्मिविशेषणतयासव्यभिचारपदप्रतिपाद्यत्वे महानसादिवृत्तितादशायामव्याप्तिः तत्कालान्त - वेणा व्यभिचारित्व व्यवहारापत्तिः तदानीं साध्याभावववृत्तित्वाभावस्य तत्रा क्षतत्वात् तादृशव्यवहारविषयस्या वाधित्वा दितिभाव: नच द्रव्यविशिष्टसत्त्वादित्यादा वतिव्यातिवारणाय साध्यसंदेहजनकतावच्छेदकप्रकारतावच्छेदकधर्मवत् प्रकृतहेतुतावच्छेदक वत्त्व मेव व्यभिचारपदार्थोवाच्य : साधारणस्थलेच तादृशोधर्मः साध्यतदभाववत्तितावच्छेदकत्व मेव ततहिशिष्ट हेतुतावच्छेदकावच्छिन्नहेतुमत्ताज्ञानस्या पि संदेहजनकतोपगमात् एवंच रासभादेर्महानसादिवृत्तितादशायां वन्यभाववढ-- त्तित्वविरहेपि तदवच्छेदकरासभत्वादिसत्त्वेन तादृशव्यभिचाराभावो नास्तीति कथमुक्त व्यवहारापत्ति रितिवाच्यम् एवमपि अनित्यधर्मस्य हेतुतावच्छेदकत्वे (१) तदसत्त्वदसाया मापत्ति तादवस्थ्यात विशेषणत्वे कालविशेषावच्छिन्नतया तदानीं व्यभिचारीत्यादिव्यवहारविषयत्वे ऽव्याप्ति स्तकालांतर्भावेण दुष्टत्व व्यवहारानुपयत्तिरिति तुनार्थः । साधारण्यस्य नित्यदोषतया कालविशेषान्तविण व्यभिचारित्वव्यवहाराजनकतायाः तत्रेष्टत्वात् । उपलक्षणत्वे । अत्यन्तायोगव्यवच्छेदपरिचायकतया व्यभिचा
(१) हिप्पणी- तदानी चन्हि साधने रासभो दुष्टः इत्यादि व्यवहारा नुपपत्तिः ॥
For Private and Personal use only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
र पदप्रतिपाद्यत्वे । तादृशरूपात्यतायोगव्यवच्छदस्य तत्पदार्थत्वोपगम इतियावद् असाधारण्योत्तीर्णतादशायां हेतुमति साध्यतदभावयो रन्यतरनिश्चयदशायां तत्कालान्तर्भावे णातिव्याप्ति : कालान्तरीय मसाधारण्यमादाय सव्यभिचारव्यवहारापत्ति रिदपुनरिहावधेयम् शद्दो ऽनित्यः शद्दत्वादित्यादौ पक्षतादशायां सव्यभिचारव्यवहारनियामकं यद्घटगगनादिव्यावृत्तत्वरूप मसाधारण्यं तच्छदादौ साध्यादिनिश्चयदशाया मक्षत मेवेति विशेषणत्वे प्यतद्दोषतावस्थ्य अथ संशयप्रयोजकरूपस्य तथात्वेन न व्यभिचारपदप्रतिपाद्यता किंतु साध्यतदभावववृत्तित्व निश्चितसाध्यतदभाववतव्यावृत्तत्वरूपेणैव विभाजकमात्रमुक्ता नुगतरूपं एवंच साधारण्य मुपलक्षण मसाधारण्यं विशेषण मित्यविरोधः निश्चयघटितरूपावच्छिन्नपरवाक्याच कालविशेषो निश्चयांश एवान्वयेति साध्यतदभावनिश्चयादौ खंडशक्तिस्वीकारणान्वयवलात साध्यतदभावनिश्चयविषयवृत्तित्व सामान्यानावभिन्नस्यापि तत्कालीन तन्निश्चयविषयवृत्तित्वत्वाच्छिन्नाभावस्य लाभः व्यभिचारादिपदस्य साधारण्या साधारण्यादिरूप नाना
त्व मिष्टमेवेति चदुच्यते तदोपलक्षणत्वेपि नोक्तदोषावसरइति एवंच निश्चयाघटितं साध्यतदभाववदत्तत्वमेव संशयप्रयोजक तदवच्छिन्नप्रकारकज्ञानस्य विशेषदर्शनतया संशयप्रतिबंधकत्वेपि तत्कोटिविशिष्टवुद्धौ तत्कोटिमव्यावृत्वावच्छिन्नप्रकारकज्ञानप्रतिबंधकतायां विपरीत कोटिमद्व्यावृत्तत्वावच्छिन्नप्रकारकज्ञानस्यो तेजकतया सत्प्रतिपक्षस्थल इवसंशयनिर्वाहः। तथा|चायं घटएत्तत्वादित्यादौ साध्यतदभाववव्यावृत्तत्वस्या सत्वेनाव्याप्त्याशंकायां अलक्ष्यत्वा भ्युपगमेन तत्परीहारस्य च नासंगति रिति समुदिततात्पर्य्यार्थ : संशयप्रयोजकरूपंचेदानी मुपलक्षणविधयैव सव्यभिचारव्यवहारनियामकं अतो महानसादौ रासादिवृत्तितादशायां नाव्याप्ति रसाधाणश्च हेतुः सर्वदैव तथेति नातिप्रसंगोपीतिध्येयम् । अदुष्टहेतो वस्तिवासाधारणप्रकरणसमत्वाभावाद साधारणप्रकरणसमयो रितिव्याचष्टे असाधारणेति भ्रमविषयस्य नव्यमते दोषत्वाभावा दनित्यदोषत्वमिति
For Private and Personal use only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ० २५
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
6
व्याचष्टे विशेषेति प्रयोजकत्वं प्रयोजकज्ञानविषयत्वं अतएवेत्यत्रेदं पदार्थस्य सद्धेतोः सर्वदा ऽदुष्टत्वस्य भ्रमविषयस्या नुमि - ॐ त्यनुत्यादप्रयोजकताया मनुपष्टंभकतया तदुपष्टभ्यं पूरयति नत्त्विति तथाच यतएव सद्धेतुः सर्वदैवतथा नतुकदाचिदपि दुष्टल| क्षणलक्ष्यो ऽतएव तत्स्थलीयानुमितिविरोधी यो भ्रमरूपो ग्रह स्तस्यानुमित्यनुत्यादप्रयोजकत्वेपि तद्विषयो नहेतुदोष : भ्रमदशायां संद्धेतोर्दुष्टत्वे भ्रमविषयस्यदोपत्व मावश्यकं स्यादित्यतएवेत्यादि मूलस्य पर्यवसितो ऽर्थः ननु भ्रमस्या नुमित्यनुत्याद प्रयोजकत्वे तद्विषयस्य दोषत्वमपीष्यत एवेति भ्रमविषयोनदोष इत्येवासिद्ध मित्याशंकाया मन्यथेत्यादि मूलावतारएतादृशशंकोद्धारं स्फुटीचिकीर्षु रन्यथापदंव्याचष्टे अम्यधेति मूले वाधादिज्ञानइति पक्षविशेष्यक साध्याभावादिभ्रमदशायामित्यर्थः * हेत्वाभासाविक्यापत्ति: अतिरिक्तहेत्वाभास स्वीकारापत्तिः वाधादे र्नित्यदोषतायाः सर्ववादिसिद्धतया भ्रमविषयस्य तदन्त|र्भावासंभवादितिभावः अभेदे साध्ये प्रमेयत्वस्या नित्यत्वे साध्ये शद्दाकाशान्यतरत्वस्यच वास्तव साध्यद्वृत्तित्वविरहेण विरुद्धत्वा संभवात्प्राचीनमताभिप्रापकतया तयोर्विरुद्धत्वोक्ति मुपयादयति दीधित्तौ अनवगतेति एवंच साध्यववृत्तित्वेनेति मूलस्य ॐ साध्यवद्वृत्तितया अनवगतत्वेनेत्यर्थः ननु तादृशस्थले पक्षतादशायां हेतौ साध्यतदभावोभयसहचारस्या शक्यनिर्णयेत्वेपि २ कालान्तरीय तन्निर्णयविपय वास्तवतदुभयसहचार मादाय लक्षण गमन संभवा दलक्ष्यतया ऽव्याप्तिपरिहारो न घटत इत्पतआह अभ्युपगमति संशयजनकपक्षधर्मताज्ञानस्य विशेषणविधया लक्षणकटकत्व मभ्युपगमेत्यर्थः यथाश्रुतलक्षणे व्यात्त्यादिग्रहदशायां सद्धेतौ अतिव्याप्तिवारणाय तादृशज्ञानं विशेषणविधयैव निवेशनीयं तादृशज्ञानदशायां अतिप्रसंग श्वास्त्येव ( १ ) तत्र तादृशज्ञानविरहदशायां चा गत्या साधारणस्यापि सव्यभिचारत्वं नोपगंतव्य मेवेत्यतउपवर्णितेति यथाव्याख्यातेत्यर्थ के अनु
(१) दिव्पणी-मूलोत प्रमेयत्वे तादृशा न्यतरत्वा दाविति शेषः ॥
For Private and Personal Use Only
**of***************
38
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*मित्यविरोधिज्ञानविषयस्यापि हेत्वाभासविभाजकत्वे क्षतिविरहात् एतादृशाज्ञानेपीत्यादिनो (१) कविभाजकधर्मज्ञानस्या नुमित्य विरोधित्वकथन मकिंकर मित्याशंकामभिधायो पदर्शनेन निराकुरुते यद्रूपज्ञानमिति यद्पावच्छिन्नविषयकज्ञानमित्यर्थ : तदेव तद्रूपावच्छिन्नमेव एतेन निरुक्तपक्षधर्मताझान विषयतावच्छेदकधर्मवत्वस्यैव विभाजकतया साधारण्यादिरूप तादृशधर्मविषयकज्ञानस्य चा नुमितिविरोधितया तादृशनियमोपगमेपि तथाविधधर्मस्य न विभाजकत्वानुपपति रितिपरास्तं साधारण्यत्वादिनैव साधारण्यादिज्ञानस्य विरोधितया तादृशपक्षधर्मताज्ञान विषयतावच्छेदकत्वेन तस्य विभाजकत्वानुपपत्तेः एवंचै तदज्ञानेपीति मूलस्य निरुक्तविभाजकतावच्छेदकावच्छिन्नाज्ञानेपीत्यर्थः साधारण्यादिप्रेत्यकस्येत्यस्य साधारण्यत्वादिरूप प्रत्येक धर्मावच्छिन्नस्ये त्यर्थ इत्यवधेयं अन्यथा (२)तादृशरूपावच्छिन्नस्यापि विभाजकत्वे अतिप्रसंगः । अनुमितिकारणीभूतज्ञानविरोधि धर्मवत्वादिना अन्यतमधर्मवत्वादिनावा सव्यभिचारविरुद्धादीनामैक्यप्रसंगः मूले प्रतिबंधादित्यस्य निरुक्तसामान्यधर्म ज्ञानस्या प्रतिबंधकवा दितिशेषः तस्यैव दोषत्वा दित्यस्य प्रत्येकधर्मस्यैव विरोधित्वादित्यर्थः (३)तत्रैवायहेतुरिति नसत् दोषत्वाचे
ति चकारासंगतेः तस्यैव दोषत्वा चेन्यस्य प्रथमतः तस्यैव दोषतयाउद्दावयितुमुचितत्वात् । नतु अनुगतधर्मस्येत्यर्थः एवंच दोष* विधया यादृशधर्मोभ्दाव्यते सएव विभाजकः उक्तानुगतधर्मस्यच दोषविषया ऽनुभ्दावनीय तया नतथात्वमिति हृदयं ननु तदज्ञानेदशायर्यो अन्यज्ञाना दनुमिति प्रतिबंधस्य तज्ज्ञानीयानुमित्यविरोधिता बीजत्वं मणिकता ऽभिहितं नघटते तथासति
(१) टिप्पणी-सव्यभिचार सामान्य लक्षण ज्ञानस्य । (२) टिप्पणी-यादश धर्मा वच्छिन्न विषयक ज्ञानस्या नमित्य प्रतिबंधकलं ॥ (३) टिप्पणी-तत्र सामान्य धर्म ज्ञानस्या प्रतिबंधकत्वे अर्थ अस्यैव दोषत्वा दित्यादि
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandir
गादा.
सत्प्रतिपक्षादिज्ञानस्या नुमितिविरोधितया वाधादिज्ञानस्या प्यतथात्वापत्ते : अतः स्वयं तद्दीजमाहवस्तुतस्त्विति उपस्थापकत्वा दिति कोटिहयो स्थापकज्ञानविषयत्वादित्यर्थः आदिपदा त्स्वयंनिष्कर्षिततादृशनानविषयतावच्छेदक रूपबन्तपरिग्रहः विरोशिविषयकत्वा भावात् यायनिरूपितप्रतियोगितावच्छेदकावछिन्न तड्याप्यत्वावच्छिन्ना विषयकत्वात् इदंत्ववधेयं मूलप्रतिबंधा दित्यनं तर मानाभावे निरुक्तधर्मज्ञानस्या नुमित्यप्रतिबंधकत्वादितिशेषः एवंच प्रत्येकज्ञानस्यानुमितिभ्रतिबंधकत्वं नानुगतधर्म ज्ञानस्यानुमित्यप्रति बंधकता संपादकतया मूलेऽभिहितं किंतु तथात्त्वे-प्रमाणाभावे कथिते अनंतर प्रत्येक नानाधर्मज्ञानस्या नुमिति विरोधित्वकलयानापेक्षयाविरोध्यविषयकस्यापि अनुगतधर्मज्ञानस्यैकस्य तथात्वं विशेषदर्शिना साधरणादि हेतुकानुमिति वारणाय कल्पपित सचितमित्याशंकावतारात्त परिजिहीर्षया प्रत्येकज्ञानस्या-वश्यकापनीय प्रतिबंधकताकत्वं दोपत्वाचे त्यंते नाभिहित मिति एवंतादश युक्त-तरुरत्रापि वक्ष्यमाणानुगतधर्मबारे प्यनुमिति विरोधिज्ञानविषयत्वं बोध्यमितिशेषः विरोधिपदस्य प्रतिबंधकार्थकत्वे ऽसंगतिः साधारण्यादेर तथात्वादतो व्याचष्टे विरोधित्वमिति विरोधिज्ञानेतिप्रतिबंधकीभूतज्ञाने त्यर्थ अनुमिति विरोधि संबंधनिवेशेनैवोपपत्तौ अव्यावृत्तिपदमनर्थकामेत्याशकांनिराचिकीपु स्तस्य व्यचिचारिणी साध्याभावववृत्तित्वादिविरहदशायां अव्याप्तिवारकतया सार्थकतया संपादनायतड्याचष्टे अव्यावृत्तीति अयंतायोगः प्रतियोगिवैयधिकरण्यावच्छिन्नो ऽभावः नातिप्रसंग इति रासभादौ महानसादि वृत्तितादशायां वन्यभावववृत्तित्वासत्वेपि प्रतियोगिवैयधिकरण्या-3 वच्छिन्नतदभावस्य तत्रासवेन तद्व्यवच्छेदस्य तदानीमपि सत्वादितिभाव : नन्च-व्यावृत्तिपदस्या त्यतायोगव्यवच्छेदार्थकत्वे
शहो ऽनित्यः शब्दत्वादित्यादाव साधारण्योतीर्णतादशायां अतिप्रसंग इत्यतआह साध्यवहृत्तिस्त्विति नासाधारण इति निश्चsoयागर्भितस्य साध्यतदक्षाव वव्यावृत्तत्वस्यैवा साधारण्य पदार्थत्वा दितिशेष: तथाचो तस्थले कदाचिदपि असाधारण्यस्या
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
**********
www.kobatirth.org
(१) टिप्पणी-पक्ष धर्मिक साध्य तदव्याथ्य हेतुमत्वा वगाहिं निष्ठ प्रतिबध्यता निरूपित प्रतिबंधकता वच्छेदक विषयता निरूपकत्व मादाय असाधारण्यादौ दोषः स्यात् अत: सामान्येति । साध्य व्यापकीभूता भाव प्रति योगित्व रूपा साधारण्य संग्रहाय तादृश विषयतायां स्वरूप संबंध रूपा ॐ वच्छेदकत्वं परित्यक्तं ॥
१९
Acharya Shri Kalassagarsun Gyanmandir
ॐ सत्वा न्नाति प्रसंग इतिभावः वाधादिवारणाय विवक्षणीयस्य पक्षे साध्यवैशिष्ट्यग्रहाविरोधित्वस्य लाभाय पक्षपदं व्याचष्टे ॐ पक्ष इति संदिग्धसाध्यः संदिग्धसाध्यविशिष्टः धर्मों पक्षतावच्छेदका वच्छिन्नः विशिष्टहेतौ हेतुतावच्छेदकावच्छिन्ने त - अत्तित्वेति तादृश साध्य विशिष्टपक्षतावच्छेदकावच्छिन्न पक्षवृत्तित्वेत्यर्थः वैशिष्ट्यंच वैज्ञानिकं तेन वाधादि संकरस्थले सा अध्यविशिष्टपक्षा प्रसिद्धावपि नक्षतिः बाधादिज्ञानस्य साध्यविशिष्ट पक्षतावच्छेदकावच्छिन्न विषयक ज्ञानविरोधित्वा नवाॐ धादिक मादाय न्हदोवन्हिमान् धूमादि त्यादावतिव्याप्ति रिति भावः अत्रच साध्यवदवृत्तित्वरूपासाधारण्यस्या संग्रहः तज्ज्ञा* नदशायां हेतौ साध्यविशिष्टपक्षवृत्तित्वज्ञानानुदयात् । एवं साध्यांशे संशयविषयत्वरूपविशेषण मनर्थक मित्यत स्तत्परित्यज्य निष्कृष्टार्थ माह तथा चेति पक्षतावच्छेदकेति पक्षतावच्छेदकावच्छिन्न पक्षविशेष्यता निरूपिता या साध्यतावच्छेदकावच्छिन्न | साध्यत्रकारता या च तादृशी हेतुतावच्छेदकावच्छिन्न हेतुप्रकारता तन्निरूपक (१) लौकिकसंनिकर्षायजन्य ज्ञानाविरोधित्वस्य * लाभादित्यर्थः (२) तादृशज्ञानाविरोधित्वं नतादृशज्ञानसामान्यनिरूपित प्रतिबंधकतानतिरिक्तवृत्तिविषयित्वा निरूपकत्वं हेतुमन्नि|ष्टसाध्याभावादिरूप व्यभिचारस्यापि पक्षनिष्टसाध्याभावत्वादिना बुद्धेस्तादृशज्ञानंप्रति प्रतिबंधकत्वा तादृशविषयितानिरूपकत्वे |
*
(२) टिप्पणी - असंकीर्णवाधस्य संख: पीत इत्यादि स्थलीय बाधस्प संग्रहाय लौकिकेति ।
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा०
(१टिप्पणी-अथाच तादश यत् किंचित् नान निरूपित प्रति बंधकता नतिरिक्त वृत्ति विषयता निरूपकता नवपछेदका निवेशे नैव बाधा दी। च्याप्त्य विषयक ज्ञान मादाय व्यभिचारादौ चातिव्याप्त्यो वारण संभवे सामान्य पदं व्यर्थमिति चैन्न यत्र व्यभिचारजानप्रतिबंधकभभावो वृत्तिवाभाववान वृत्तिवं निरूपितखाभाववत् इत्यादोकतर ज्ञानविषयकमेव साध्यवान् पक्ष: हेतुमान् इति ज्ञानं जायते । तत्र व्यभिचारे अव्याप्त्यापने व्यभिचारज्ञानस्य तादशयत् किंचित् ज्ञाननिरूपितप्रतिबंधकत्वात् । तभिवेशे च व्यभिचारज्ञानप्रतिबंध कस्या पि प्रतिबंधकताया स्तादश यहत्वव्यापकलबिरहा माव्याप्तिः। ननु | तथापि तादश ग्रहत्वव्यापक प्रतिबध्यतानिरूपित प्रतिबंधकलाभाववद वृत्तित्वमेव लक्ष्यतावच्छेदकविषयितायां प्रवेशे वाधादा वतिप्रसंगवारणसंभवा दलंनजद्वयप्रना संभव:स्यात् (१)किंतु तादृशविषयितानिरूपकतानवच्छेदक धर्मवत्वं तदनवच्छेदकत्वं च तदवच्छेदकतापर्याप्त्यधिकरणत्वं तेन हेतु मन्निष्ठ साध्याभावत्वादे स्तादृशप्रतिबंधकता नतिरिक्तवृत्ति विषयिता निरूपकतावच्छेदक पक्षनिष्ट साध्याभावत्वादितो ऽनतिरिक्तत्वेपि नक्षतिः वाधादि निष्ठाना मनुमिति विरोधितानवच्छेदकधर्माणां प्रमेयत्वादीनां तादृशविषयिता निरूपकतानवच्छेदकत्वेपि तादृशविषयितानिरूपकता नवच्छेदकीभूतानुमिति विरोधिता वच्छेदक रूपावच्छिन्नत्वस्य समुदायार्थत्वा नाति प्रसंगः तादृश यतूकिंचि ज्ज्ञानं यादृश रूपावच्छिन्न विषयकनिश्चय सामान्या प्रतिबध्यं तादृशो ऽनमिति विरोधिता वो नेति चेन्न । यत्र बाधस्वरूपासिवाद्ये कतर विषयकमेव व्यभिचारविषयकबोधो जायते तत्रत्यव्यभिचारेऽव्याप्तिः बाधस्वरूपासिद्धादे रेकतरविषयकव्याभि||चारज्ञाने साध्यवत् पक्षधर्मिकहे तुमत्ता ज्ञानवव्यापकप्रतिबध्यतानिरूपित प्रतिबंधकत्वा भावासत्तात् । नच नद्धय प्रवेशे पि तवा व्याप्तिः दुरवे ति वाच्यम वादश प्रतिबंधकतानिरूपित सरूप संबंधरूपावच्छेदकतावति या तादश प्रतिबंधकतानतिरिक्त वृत्तिविषयतातभिरूपकतानवच्छेदकलस्य लक्ष्यतावच्छेदके निवेश. नीयत्वात सरूपासिद्धाो कतर विषयकव्यभिचार ज्ञानीयविषयिताया तादश प्रतिबंधकता नतिरिक्त वृत्तित्वसत्वेपि तन्नि रूपित सरूपधरूपावच्छेदकत्ववि. रहात् । नाम्याप्त्य तिव्याति इति ध्येयं ।
For Private and Personal use only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
"टिप्पणी-अथा त्र साध्यवत् पक्षधाम कहेनुमनायहत्त्व व्यापकप्रतिबध्यतानिरूपित प्रतिबंधकताभिन्न प्रकृता नमिति विरोधितावश्छेदक विषयितानिरूपकतावच्छेदकत्वनिवेशे नैव सर्वसामंजस्ये गुरुतर निवेश व्यर्थ मिति चेन्न । एत दपेक्षयापि लघुतर निवेशनं अनुमिति विरोधिता घटकप्रतिवध्यताया मेव तादृश बुद्धित्वव्यापकत्वम् निवेश्य इत्यादिना भट्टाचार्येणोक्तं तथाचोक्त पूर्वपक्षस्या किंचित् करत्वात् तत्रच त दीत्यानिवेश लाघवान बकाशा दिति निपुणतर विभावनीय।
Hatोजान *वच्छेदको धर्म स्तदवच्छिन्नत्वं वासमुदायार्थ : (१)वस्तु तस्तु निरुक्त तादृश ज्ञाना विरोधिय ज्ञानविरोधितानवच्छेदकत्वं वाऽनु *मिति विरोधिता वच्छेदके न निवेशनीयं परंत्व नुमिति विरोधिता घटकानुमिति निष्ठप्रति वध्यताया मेव तादश ज्ञानत्व
न्यूनवृत्तित्वं निवेशनीयं लाघवात् बाधादि ज्ञाननिरूपितप्रतिबध्यतानां च तादृश सकल ज्ञान साधारणतया न तादृशज्ञानत्व न्यनवृत्तित्व मतो नाति प्रसंगः व्यभिचारज्ञानप्रति बध्यत्वं च तन्न्यूनवृत्ति व्याप्त्य विषयक तादृशज्ञानावृत्तित्वात अग्रेपि सर्वत्रै वैतादृश दिशानिष्कर्पणीय मिति अब च (२)यत्र प्रकृतपक्षे व्यभिचाराभावो विशिष्ट स्तत्र व्यभिचारोऽसिद्धिमध्ये एवं
(२) टिप्पणी-अथाव प्रमेयत्व मवृत्ति प्रमेयत्वात् इत्य व वृत्तिव ववृत्ति प्रमेयत्वरूप व्यभिचारे अव्याप्तिः तादृश व्यभिचार विषयकनिश्चय सामान्या पतियध्यत्वम्प तादृश यत् किंचित् जाने अभावात् । इति चेन्न । यादश रूपावच्छिन्न विषयक निश्चयत्वव्यापकयत् किंचित् प्रतिबंधकतानिरूपितप्रतियध्यवाभाववत्वस्यैव तादृशयन् किंचिन् शने निवेशनी यत्वात् तत्र चव्याप्ति यहनिरूपित व्यभिचारविषयकज्ञानप्रतिबंधकतामादायै व लक्षणसमन्वयात् नच वन्य भाववतनदत्वावच्छिन्न विषयकनिश्चयत्वव्यापकत्ववन्य भावान् दृदइति ज्ञाननिष्ठप्रतिबंधकतानिरूपित प्रतिबध्यत्वाभावस्य तादश यत्किंचिस् शाने सत्तात वाधादा बतिव्याप्ति रिति वाच्यम् । तादश यत् किंचित् प्रतिबंधकतायाः समूहालंचना नमितित्वब्यापकप्रतिबध्यतानिरूपितत्वस्य निवेशनीयत्वात् एवंचा प सामान्य पदानुपादाने वन्हिव्यापकीभूता भावप्रतियोगित्याभाववज्जलव दूदकालीन वन्हिमान जलादि सत्र वन्हिव्यापकीभूताभावप्रतियोगित्वव जलत्वव दूपासिद्धा वसाधारण्य
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ० २८
*****************
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
विषयकतादृशसमूहालंबननिश्चयीया साधारण्य प्रतिबंधकतामादायाति व्याप्तिः नच तादृश रूपावच्छिन्नविषयक तत्र त्यासाधारण्य विषयकनिश्वयनिष्ठ किंचित् प्रतिबंधकतान्तगतासाधारण्य प्रतिबंधकतानिरूपित प्रतिबध्यत्वाभावस्य तादृश यत् किंचित् ज्ञाने सत्वात् कथ मति व्याप्तिरिति वाच्यम् असाधा|रण्या व्याप्ति भयेन तादृश यत् किंचित् प्रतिबंधकतायां हेतुमान् पक्षः साध्यवानि व्याकारक ग्रहत्व व्यापक प्रतिबध्यतानिरूपितत्वा साधारण्य विषयकत्वा नव. च्छिन्न लोभयाभावस्य निवेशनीयतया तत्रा तिव्याप्ते दुरित्वात् कथंना धूमाभाववद् वृत्तिवन्हित्ववदयन्हिकालीन धूमवान बन्हें रित्यादौ धूमाभाववद् वृत्ति वहित्ववपासियो व्यभिचार विषयक तादृशसमूहालंचननिश्चयीय व्यभिचारप्रतिबंधकता मादायातिव्यातिरत: सामान्य पदोपादान मावश्यकं नच तथापि स्वानवच्छेदक विषयताशून्य ज्ञानयत्वमेव किचित् प्रतिबंधकतायां निवेशनीयम् सपदं यक्ति चित् प्रतिबंधकतापरम् तादृश समूहालंबनज्ञाने स्वानवच्छेदकीभूता सिद्धिघटक जलत्वत्वावच्छिन्नविषयताशून्यत्व विरहात् सामान्य पदस्य वैष्यथ्यं दुर्वारमे वेति वाच्यम् यतः सत्ववत् हेतुकस्थलीय साध्याभावव वृत्ति घटादिरूपसव्यभिचारे ऽन्याप्तिः तत्रा वच्छिन्न विषयतानिरूपित साध्या भावव वृत्तित्वावच्छिन्नविषयताशालि निश्चयत्वेन व्याप्तिबुद्धिप्रतिबंधकतया स्थानव|च्छेदकीभूत शांसर्गिकविषयताशुन्यला भाववत् स्वानवच्छेदकविषयताशून्यज्ञानीयत्वस्य तादृश यत्किचित् प्रतिबंधकतायां निवेशयितुमशक्यत्वात् । परेतु यत्र दोषविषयक निश्चयो नियमतः स्वानवच्छेदको भूतविषयितावान् तत्र व्यभिचाररूप दोषे ऽव्याप्ति रतः तन्निवेशयितुं न शक्यते इत्याहु: ।
निवेश्यते इति हृदयं पक्षसाध्यसाधनानाम प्रसिद्ध्या समन्वयोनिरास इति तेषां ज्ञानस्य यथोक्त ज्ञान प्रति बंधकत्वादिति भावः । असिद्ध संकीर्णो हदादौ धूमादि साधने वन्हयादि हेतुः तत् संग्रहः । तत्र यथा श्रुत पक्षवृत्तित्वा सत्वेपि यथोक्त ज्ञाना विरोधित्व विशिष्टा नुमिति विरोधि साध्याभाववद्वृत्तित्व मादाय लक्षणसमन्वय संभवादिति भावः ननु विशेधोपि यथोक्त ज्ञाना विरोधी अनुमिति विरोधीचे त्यति प्रसंग: । नच विरुद्धो हेतुः साध्य वयावृत्ततया असाधारणएवेति न तत्र सव्यभिचार लक्षणाति व्याप्ति प्रसति रिति वाच्यम् यथोक ज्ञाना विरोधित्वविशिष्टा नुमिति विरोधित्वस्य विरोध
For Private and Personal Use Only
*******
२८
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
(४) टिप्पणी-नन पक्षवृत्तिवे सतीत्यनेन पक्षधर्मिकसाध्यवत् विरोधित्व निवैसेनैव वाधवरूपासिद्धिसाध्या सामानाधिकरण्य रूपविरोधानां वारणसंभवे व्यर्थ पृथक् विरोधान्यच विशेषणमि ति चेन्न । घटो धूमवान घटनिरूपितत्वाभावववृत्तित्व कालीन बन्हेरि त्यत्र धूमाभावववृत्तित्व । घटनिरूपितत्वाभावपद् । वृत्तित्वकालीन बन्हिरूप व्यभिचारे ऽव्याप्तिः धूमवद् घटवृत्ति घनिरूपितत्वाभावववृतित्व कालीन वन्हिरि स्याकारकहेतु धर्मिक साध्यत्व पक्षवृत्तित्वग्रहस्या साधारण्ये तस्य व्यभिचार पदप्रवृत्ति निमित्तत्वा संभवात् तदवच्छिन्नवत: सव्यभिचारपदार्थत्वे तत्पदस्य पारिभाषिकत्वा |
पत्ते : सव्यभिचारलक्षणा तिव्याप्ते श्चाशक्यपरिहारत्वा दतआह विरोधोपीति फलतः तदभावव्याप्य वत्ताज्ञान विधया अनु|| मिति प्रतिबंधरूपफलप्रयोजकज्ञानविषयत्वेन प्रतिरोधएवप्रतिरोधतुल्यएव । तथाच पक्षे साध्य वत्ताज्ञानं प्रतिबंधकत्वा नतत्रा अति प्रसंग इति भाव: पक्ष वृत्तित्वे सति साध्यव्यापकीभूता भाव प्रतियोगित्वं विरोधः । तादृशाभाव प्रतियोगित्वं च सा* ध्याभावस्य व्यतिरेकव्याप्ति रिति तज्ज्ञानं तदभावव्याप्यवत्ताज्ञानविधया पक्षे साध्यवत्ताज्ञानं विरुणहीति हृदयं साध्यासामा
नाधिकरण्यस्यैव चिंतामणिकार मते विरोधतया तस्य पक्षे साध्यवत्ताज्ञाना विरोधितया ऽति व्याप्ति र्दुवारैवे त्यत स्तन्मताभिप्रायेण तदारणाय प्रकारांतर मनु सरति तदन्यत्वे न वेति विरोधान्यत्वेन वेत्यर्थः (१)विरोधि अनुमिति विरोधि अथै तन्मते किमसाधारण्यं न तावत् अपक्षवृत्तित्वेसति साध्यव्यापकीभूताभावप्रतियोगित्वं तज्ज्ञानस्य पक्षे साध्यवत्ताज्ञानप्रति साध्यानाव व्याप्यवत्ताज्ञान मुद्रया विरोधित्वेन सत्यंतार्थ विरहात् । नापि निश्चित साध्यवढ्यावृत्तत्वं तज्ज्ञानस्या नुमितौ तत्कारणी भतज्ञाने वा प्रतिबंधकता विरहेण हेत्वाभाससामान्यलक्षणस्यै तल्लक्षणस्य च तत्साधारण्य विरहात् अनुमिति कारणीभूत हार्यत्वात् तदविरोधित्वस्या प्रसिद्ध अनाहार्यत्वाभावाचे त्यतो हेतु धर्मिक साध्यवत्प क्षवृत्तित्वग्रहा विरोधिस्व मपहाय साध्यवान पक्ष इत्याकारक ग्रहाविरोधित्वनिवेश एवं युक्तः। तथाच विरोधा न्यत्वविशेषणस्य सहजतएवसार्थक्यमि ति विभावनीय ।
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गादा० २९
*****************************
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
सांध्यसामानाधिकरण्य ज्ञानं प्रति साध्यवद्वृत्ति विशेषा वृत्तित्वज्ञानस्या प्रतिबंधकत्वात् कथंचित्प्रतिबंधकत्वे साज्यसामा | नाधिकरण्य ग्रहा विरोधित्वरूप विरोधान्यत्वस्य तत्रा सत्वेन प्रकृत लक्षणस्य तत् साधारण्या संभवात् । नापि पक्षवृत्तित्वा विशेषितं साध्यव्यापकीभूता भाव प्रतियोगित्वं तज्ज्ञानस्यापि अनुमितौ तज्जनकज्ञाने वा ऽविरोधित्वात् । यदि धर्मिणि प्रकृत हेतुमत्ता ज्ञानसहरुत प्रकृतहेतौ साध्यव्यापकीभूताभाव प्रतियोगित्वज्ञान मनुमितिं प्रतिबध्नाति स्थाणुत्वा भावव्याप्य करादिमांश्चाय मित्यादिज्ञान दशाया मपि अयं स्थाणु रितिज्ञाना नुदयात् धर्मिविशेष्यक तदताज्ञान विशिष्ट | | तत्धर्मिक ग्राहयाभाव व्याप्यत्व निश्चयत्वे नैव तदभाव व्याप्यवत्ता ज्ञानस्य प्रतिबंधकत्वादित्युच्यते तदा तादृश धर्मस्य पक्षे साध्यवत्ताज्ञानविरोधित्वात् संत्यंतार्थाविरहादिति केचित् पक्षवृतित्वविशेषितं साध्यव्यापकीभूता भावप्रतियोगित्वमेवा साधारण्यं सत्यंतदलेचाविरोधिताघटक प्रतिबंधकतायां तादृशा साधारण्य विषयकत्वानवच्छिन्नत्व विशेपण प्रक्षिप्य तत्साधारण्यं प्रकृत लक्षणस्यो पपादनीय मित्याहुः । परंतु हेतुनिष्ठ साध्यव्यापकीभूता भाव प्रतियोगित्व मेवा | साधारण्यं तद्विषयकत्वस्य पक्षधार्मिक हेतुमत्ताज्ञानविरहकालीनानुमित्य प्रतिबंधकज्ञान साधारणतया ऽनुमिति प्रतिबंधकता तिरिक्त वृत्तित्वेपि पक्षधर्मिक हेतुमत्तानिश्चय विशिष्ट यादृशविशिष्टविषयक निश्चयत्व मनुमिति प्रतिबंधकता नतिरिक्त वृत्ति । तादृशत्वस्य सामान्यलक्षणे ऽत्र च विवक्षणीयतया सामान्यलक्षणस्यप्रकृतलक्षण विशेष्यदलस्य च तत् साधारण्य निर्वाह: । पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदक विशिष्ट साध्यवत्तादि ज्ञाना विरोधित्वस्य च तादृश यत्किचिज्ज्ञानं यावा | धर्मावच्छिन्न विषयकनिश्चय सामान्या प्रतिबध्यं तादृश धर्मवत्व यस्य शरीरे निश्चयांशे पक्षधार्मिकहेतुमत्तानिश्चय वैशिष्ट्या निवेशा तादृश निश्चय विरहकालीन हेतुनिश्चय व्यापकीभूता भाव प्रतियोगित्व विषयकनिश्चयस्यापि तद्विपयकनिश्चयसा
For Private and Personal Use Only
*************************
88
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
(१) टिप्पणी-यादश विशिष्ट विषयक निश्चयत्व मनमिति प्रतिबंधकता शन्य पधधर्मताशान कालीन मानावृत्ति तादशत्व मेव विवक्षणीय स्वव्याप्यक तत्कवरूपा नतिरिक्तवृत्तित्व निवेशो विफल इति विभावनीयं । प मान्यां तर्गतत्वेन पक्षेसाध्यवत्ता ज्ञानस्य च तद प्रतिबध्यतया तद्दलस्या प्येतत् साधारण्यो पपत्ति रित्याहुः वस्तुतो (१)यादश विशिष्टविषयकनिश्चयत्वं अनुमिति प्रति बंधकता शून्य पक्षधर्मता ज्ञाना वृत्ति तादृशत्वं बोध्यं । अथ वा स्वव्यापकतत्कत्व रूपा नतिरिक्त वृत्ति त्व निवेशे यादृश विशिष्टविषयकनिश्चयत्व व्यापकः पक्षधर्मताज्ञानकालीनत्वानमित्य प्रतिबंधकत्वो |भयानाव: तादृशत्वं विवक्षणीयं । अन्यथा स्वरूपासिद्धि वारकस्य हेतमत्ता ग्रहाविरोधित्व दलस्यै व वैयां पत्ते : पक्षधामक
हेतुमत्तानिश्चयकालीन तद्दिषयकनिश्चयस्या प्रसिद्ध्या यादृश विशिष्टविषयकपदेन तस्योपादाना संभवात् एवं सामान्य लक्षणस्या |पि अव्याप्ति : (२) यथा विवक्षितेतु तद्विषयकनिश्चयत्वस्या नुमिति प्रतिबंधकता शून्यपक्षधर्मिकहेतुमत्तानिश्चय कालीन ज्ञाना वृत्ति ||
(२) टिप्पणी-नच व्हदमिकधूमवत्ताज्ञानोत्तरं लौकिक सनिकर्षजन्यधूमाभाव वद्भद विषयकज्ञानस्य धूमाभाव म्याप्यवद्द विषयकज्ञानस्य चा नाहार्यस्य प्रसिद्ध्यापक्षधर्मिकडेतु मत्तानिश्चय विशिष्ट धूमाभाववद विषयकत्वस्य धूमाभावब्याप्यवद विषयकत्वस्य वा यादश विशिष्ट विषयकत्वपदे नोपादा
नसंभवात् धूमाभावदे धूमाभावव्याप्यवदेवातिव्याप्ति वारकतया तहलसार्थक्यात् सामान्यलक्षणेच लौकिकसंनिकर्ष जन्य ज्ञानमादाय लक्षणसमन्वयसंभवात् * कथं मुक्तं तद्दलस्य वैयया पत्ते : कथंवा सामान्यलक्षणे न्याप्तिः चतिवाच्यम् प्रकारता विशिष्टान्यत्व मेवानाहार्यत्वं बशिष्ट्यं च स्वनिरूपक शान कालीनत्व
स्वावच्छेदक धर्मावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबंधकतावच्छेदक विषयतावच्छेदक धर्मावच्छिन्न विषयता वत्वोभयसंबंधेन एतादृशंचा नाहार्यनं धूमवाभ हदोधूमाभाववान इति ज्ञाने धूमवान् हद इति ज्ञानोत्तर लौकिक संनिकर्षजन्यधूमाभावगन हद इति ज्ञाने धूमवान्हदो धूमाभावव्याप्यवान हन्द इति ज्ञाने चासत्वान् तथाचात्र लक्षणे ति न्याप्तिः सुघटै बेति ध्येयं ।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गादा० ३०
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
त्वेन तत्रा ति व्याप्ति वारकतया तत्सार्थक्यात् सामान्यलक्षणस्यापि संगमाच अत्र वदंती त्यादि निष्कृष्टकल्पेच पक्षवृतित्वासहितोत्तरूपस्य स्वविषयकनिश्चया व्यवहितोत्तरा नुमिति सामान्ये उभयाभावसत्वात् सामान्य लक्षणाक्रांत त्वं विशेषलक्षणाक्रांतत्वंच निर्वहति हेतौ साध्यव्यापकीभूता भाव प्रतियोगित्व ज्ञानानंतरं हेतुमान् साध्यवानि त्यनाहार्यज्ञानस्य कदाप्य नुदयात् एतादृश विशेषणप्रक्षेषे मूलकृतः संमति माह वक्ष्यतीति ननु हेतुनिष्ठसामानाधिकरण्या त्यंता भाव तदद्भेद साध्यनिष्टहेतुसामानाधिकरण्या भावादि साध्यासामानाधिकरण्य विशिष्ट साधनादि रूपविविधविरोधाना मेकस्य भेदनिवेशे ऽन्यत्रा तिव्याप्ति दुर्वारैव एवं साध्या सामानाधिकरण्य विशिष्ट साधनादिरूप विरोध भेदनिवेशे साध्याभाव वद्वृत्तित्व विशिष्ट | साधनादिरूप विरुद्धस्थलीय व्यभिचारस्या संग्रह : गोत्ववद्वृत्तित्व विशिष्टा श्वत्वादितो गोत्वाभाव वद्वृत्तित्वादि विशिष्टा श्वत्वादे रनतिरिक्तत्वादि त्यत आह हेत्विति हेतुतावच्छेदका वच्छिन्न धर्मिक साध्यता वच्छेदकावच्छिन्न सामानाधिकरण्य प्रकारकज्ञाना विरोध्यर्थक मित्यर्थः तेन विरोधग्रहदशाया मपि रूपांतरेण साध्य हेतुविषयसामानाधिकरण्य ग्रहो त्पत्तावपि नक्षतिः । नक्वा ऽवृत्ति हेतुकस्थले तदुभय सामानाधिकरण्या प्रसिद्ध्या तत्स्थलीया साधारण्या संग्रहः । सामानाधिकरण्येपि | साध्यतावच्छेदकावच्छिन्नीयत्वं वैज्ञानिकं नतु वास्तवं तेन नावृत्ति साध्यकसाधारण्या संग्रहः अविरुद्ध हेतुकस्थलीय व्यभिचारलक्षणे च तद्विशेषण मनुपादेय मेव तेन तत्र हेतुसाध्यसामानाधिकरण्य ग्रहविरोध्यप्रसिद्धा वपि नक्षतिः वस्तु तस्तु तादृश सामानाधिकरण्यग्रहत्व न्यून वृत्तित्वस्यै वा नुमितिविरोधित्वघटका नुमिति निष्ठ प्रतिबद्ध्यतायां निवेशनीयतया ॐ धूमवान्वन्हेरित्यादौ सामानाधिकरण्य ग्रहविरोधिनो ऽप्रसिद्धा वपि नक्षतिः । केचित्तु सत्यंतस्य विशिष्ट हेतौ विशिष्टपक्ष | वृत्तित्वग्रहा विरोधित्व मेवार्थं वर्णयतोवाधादिवारणाय पंथानमन्यमेवाश्रयंते तन्मत माक्षिपति | संबंध पदेति । प्रकृत हेतु
For Private and Personal Use Only
********************
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
* 34J 3
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संबंधितया विशंधित्वं प्रकृत हेतुतावच्छेदकावच्छिन्न विशेष्यता निरूपितयद्रूपावच्छिन्न प्रकारताशालि निश्वयत्वं अनुमिति प्रतिबंधकतावच्छेदकं तद्रूपावच्छिन्नत्वं यत्किंचिद्रूपावच्छिन्न हेतुविशेष्यतानिवेशे द्रव्यं वन्हिमत् धूमादित्यादौ पक्षतावच्छेदकावच्छेदेन साध्यसिद्धे रूद्देश्यतायां द्रव्यत्वाय वच्छिन्न धूमादि विशेष्यतानिरूपितसाध्याभावादि प्रकारताशालि निश्वयत्व स्यानुमिति प्रतिबंधकता वच्छेदकत्वात् । साध्याभावादि वारणा संभव इत्यतो हेतुतावच्छेदकावच्छिन्नेति अथैवं हेत्व घटित साध्याभाववद्वृत्तित्वादिकमेव व्यभिचारः स्यात् । नचेष्टापत्तिः तस्य सामान्य लक्षणा नाकांतत्वात् । हेतुतावच्छेदकावच्छिन्न हेतुनिष्टत्वस्य विरोधिविशेषणत्वोपगमे तादृशाति प्रसंगवारणे पि साध्याभाववद्वृत्तित्वादिविशिष्टसाधनादे: साध्याभावनिष्टसाधन सामानाधिकरण्यादे वा संग्रहः । नच हेतुतावच्छेदकावच्छिन्न घटितत्वे सति विरोधित्वमेव प्रकृते हेतु संबंधितया विरोधित्वं तत्र विशेषण विशेष्य भाव भेद भिन्नसकल व्यभिचारसाधारण मेवेति वाच्यम् । तथा सति हदो | वन्हिमान भावादि त्यादौ वन्हयभाववत् हदादि रूप वाधादौ गगनवान भावादि त्यादा ववृत्तित्व वत् गगनादि रूपव्याप्यत्वासिद्धौ चातिव्याप्त्यापत्तेः । मैवं व्यभिचारलक्षणस्य न तादृशरीत्या परिष्कारः । अपितु सव्यभिचारलक्षणस्यैवेति न सा| ध्याभाव निष्ठ साधनसामानाधिकरण्यायसंग्रहे हेत्वघटित साध्याभाववद्वृत्तित्वादेः संग्रहे वाक्षति: अथवा हेनुनिष्टत्व विशेषित तादृशविरोध्येव वा व्यभिचारपदार्थः । अन्यविधोपदर्शित व्यभिचारस्तु तन्मते व्याप्यत्वा सिद्धावेवांतर्भवतु तावता क्षतिविरहातू । प्रायश इत्यस्य प्रयोजनं स्वयमेव प्रकाशयिष्यते । वाधादीत्यादिना सत्प्रतिपक्षादि परिग्रहः तत् साध्यक तद्धेतुकानुमिति सामान्यं प्रति हेतु संबंधितया विरोधित्व विवक्षणे तादृशवाधादि वारणसंभवा दसाध्यत्व मुपेक्ष्य प्रयत्नसाध्यत्व कथनं नचैवं हेतुसंबंधितयेत्यस्य वैय्यर्थ्य मिति वाच्यम् । तदनुपादाने साध्यनिष्ठावृत्तित्व रूप व्याप्यत्वा सिद्धावतिप्रसंगापातात्
For Private and Personal Use Only
1833636*************** X
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
लस्य तत्साध्यकानुमितिमात्र एद विशेधित्वात् । नच तदुपादानेपि हेतुनिष्ठावृत्तित्वेतिप्रसंगो दुरि इति वाच्यं । सत्यंतदलेनैव. तहारणा दतएव हेतुनिष्ठापावृत्तित्वादे स्तादृशानुमिति सामाम्याविरेधित्वादेव वारणे सत्यंत वैर्य्यर्थ्य मित्यपि परास्तं कांचनमय वन्हिमान् वन्हे रित्यादौ साध्याप्रसिद्धि वारणंतु विशिष्ट साध्यग्रहाविरोधित्व विशेषण प्रक्षेपेणैव संभवतीति हृदयं तत् बाधादिवारणं । अत्रच व्यभिचारज्ञानस्य प्रकृतपक्षे प्रकृतसाध्यानमित्य क्रोिधितयाँ कतपक्ष प्ररुतसाध्य तड्याप्य
प्रकृतहेतु वैशिष्ट्यावगाय नुमितिपरत्व मावश्यकं तत्र निष्प्रयोजनकं साध्यवैशिष्ट्या वगाहित्वं निदेश्य तन्निबंधन वाधाद्यति *व्याप्तिवारक विशेषणान्तर प्रक्षेपः प्रक्षालनाद्वीत्यादि न्यायेना युक्त इत्यतो ज्ञाने साध्यवैशिष्ट्यावगाहित्वं विरोधिनि वाधादि वास्क विशेषणं च परित्यजति वस्तुतस्त्विति आश्रयासियादीत्यादिना स्वरूपासिद्धि साधनाप्रसिद्धि परिग्रहः । यथाश्रुते आश्रयाप्सियादि वारणा संभवाद सिद्धि संकीर्ण व्यभिचारासंग्रहाच (१) सरयंतार्थ व्याचष्टे । प्रथमं तादृशेति पक्षतावच्छेदक विशिष्टेत्यर्थक । उदीच्यं तद्धेतुतावच्छेदकविशिष्टार्थकं । ननु वन्हिमान वन्हिमान् हृदत्वादित्यादौ हेतुनिष्ठ साध्या सामानाधिकरण्यादि रूपा साधारण्या संग्रहः । तत् ज्ञानस्य साध्यात्मकक्षतावच्छेदकविशिष्टे हेतुमत्ता. ग्रह विरोधित्वा दतआहानयेति (२) अनुमिति' कारणीभूत व्याप्ते : पक्षधर्मतायाश्च ज्ञान तथाच पक्षधर्मताज्ञानाविरोधित्व कथनेन परिशेषायाप्तिग्रहविरोधित्व मेव लभ्यत इतिभावः । ननु एतत् साध्यसाधनयोरपसिध्यातिव्यापकं अन्योन्यात्यंताभावगर्भव्याप्त्यो|
(१) टिप्पणी-असिद्धि संकणे हदो धूमवान वन्हे रित्यादौ व्यभिचारस्य धूमाभाव नवृत्तिव विशिष्टस्य वन्हे । पक्षी भूत वृत्तिला दसंग्रह इत्यर्थः ।।
(२) टिप्पणी-यदधिकरण वृत्तित्वाभावो यत्र गृह्यते तमितायच्छेदकक तत् प्रकारकज्ञानामुदयात् पठो भूतला वृत्ति रिति जान सत्वे | भतलं घटव दित्यनुभवात् ।
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagar sur Gyanmandir
रकतरोपादाने ऽन्यतरासंग्राहक साध्याव्यभिचरितत्व विशिष्ट साध्यसामानाधिकरण्यासावरूपव्याप्यत्वासिद्धावतिव्यापक चेत्यत आह । विवेचयिष्यत इति विशिष्टसाध्यसाधनग्रहाविरोधित्वं निवेश्य साध्याप्रसिद्ध्यादिकं वारयिष्यते विशिष्ट साधनग्रहविरोधी व्यभिचारो ऽसिद्धावेवान्तर्भावनीयः समूहालंबनात्मकनानाविधव्याप्तिज्ञानमादायात्वंतान्योन्याभाव गर्भविविधव्यभिचाराः संगृहीच्यते . व्याप्त्यभावोव्यभिचारएवांतभावयिष्यते तस्य वहिर्भावनीयत्वे विशकलितयोरेवा व्यभिचार सामानाधिकरण्ययो ज्ञान मुपादेयमिति न कस्यचिदपि दोषस्या वकाश इतिभावः ननु सपक्षवृत्तित्वज्ञानस्या नुमित्याधविरोधितया सपक्षविपक्षवृत्तित्वस्यानुमितिविरोधित्वोक्ति न संगच्छते । नच विपक्षवृत्तित्व ज्ञानस्या नुमिति प्रतिबंधकतया तद्घटित विशिष्टस्यानुमितिविरोधित्व मक्षतमेवेति वाच्यं । तयासत्यपिविपक्षवृत्तित्वमात्रस्यापि तथात्वा | त्तदायैव लक्षणगमनसंभवे विशिष्टमादाय लक्षणसंगमनस्य संदर्भविरुद्धत्वात् । विपक्षवृत्तित्वमांत्रस्यातथात्वे तदादाय विरूद्धे ऽतिव्याप्तेरप्रसक्तेः विरुद्धोपीत्यग्रिमग्रंथासंगति श्वेत्यत आह । सपक्षेतीति । तथाच विपक्षवृत्तित्वमानं विवक्षित मितिभाव: अतएव । सपक्षवृत्तित्वस्या विवक्षितत्वादेव । मूले एतद्ज्ञानमिति दृष्टांतविधयोतं तथाच एतादृशानुगत धर्माज्ञानदशाया मिव तत् ज्ञानदशायामपि अवश्यकल्प्यप्रतिबंधकताक ज्ञानस्यैव दोषत्वात् । अनुमित्यनुत्पादप्रयोजकत्वादित्यर्थः। तथाचा नुगत धर्मज्ञानदशायां प्रत्येकज्ञानस्या सत्वे ऽनुमिति रिष्टैव तत्सत्वे ततएवानुमित्यनुत्याद इति तज्ज्ञानस्य प्रतिबंधकताया अप्रामाणिकत्वा न तस्य विभाजकत्व मिति भावः । व्वर्थविशेषणत्वा दिति मूले विशेषणपदस्या नुमिति विरोधित्वरूप विशेषणपरत्वं न संभवति तनुपादाने सडेती व्याभिचारादतोव्याचष्टे विशेषण मिति । स्वरूपासियादि हेतो रप्यसाधकतया तब व्यभिचाराप्रसक्ते स्तहारकं विशेषणं व्यर्थमिति भावः । सद्धेतोः साध्यव्याप्यतया तत्रा तिव्याप्त्य
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा. ३२
प्रसके हेत्वाभासपदव्यर्थ मित्याशंकां निराचिकीर्षु दोषलक्षणे ऽसिद्धि विशेषात्मकावृत्तित्वाति व्याप्ति वारकतया तत्सार्थकीकर्त तदर्थ माह । हेतुवदिति । दशाविशेषे व्याप्यविरुद्धयो रप्यसाधरणत्वात् तयोः प्रत्येकं यथाश्रुतलक्षणघटकदलय विरहाद व्याप्तिः एवं हेत्वाभासपदस्य वृत्तिमदर्थकत्वे ऽवृत्तेरपि साध्य तदभाववढ्यावृत्तत्वेना साधारणतया तत्रा व्याप्तिरतः पर्य्यवसितार्थ माह । एवंचेति ननु साध्याभाववदृत्तित्वं साधारण्यं साध्यवदवृत्तित्वं चासाधारण्यं तच्च साध्य सामानाधिकरण्य ग्रहएव विरोधि नतु साध्याभाव व्याप्ति ग्रहेपीति कथं तत्संग्रह इत्यत आह । साध्येति । साध्यतदभाववढ्यावृत्तत्वस्य वृत्तिमत्व विरुद्धतया तत्ज्ञानं वृत्तिमत्व ग्रहप्रतिबंधक मित्यभिप्रेत्याह निश्चितेति । तच्च। तादृश साधारण्यमसाधारण्यं च व्याप्ति हयेति । साध्यव्याप्ति साध्याभावव्याप्तीत्यर्थः । साध्यस्य साध्याभावाभावतया साध्याभावनिरूपित व्याप्तिग्रह साध्यवत्तित्वस्य ज्ञानप्रतिबंधकमिति ततघटितस्य साधारण्यस्य साध्याभावव्याप्ति ग्रहविरोधित्वमेव साध्याभाववव्यावृत्तत्वस्य ज्ञानमपिसाध्यानावसामानाधिकरण्यघटित साध्याभावव्याप्तिग्रहे प्रतिबंधकमिति तद्घाटितस्या साधारण्यस्यापि तथात्वमिति भावः । हृदयमित्यस्वरससुचनाय । एवं साध्याभावाभावत्वेन साध्यविषयक तहदृत्तित्वज्ञानस्यैव साध्याभावाभाववदवत्तित्वघटितस्य साध्याभावे हेतुसमानाधिकरणाभावाप्रतियोगित्वघटितस्य वा साध्याभावव्याप्यत्वस्य ग्रह प्रतिबंधकतया साध्यतावच्छेदक रूपेण साध्यविषयक तवृत्तित्वज्ञानस्य न प्रतिबंधकत्वं निश्चितसाध्यादि मझ्यावृत्तत्वज्ञानस्य साध्यादि सामानाधिकरण्य सामान्याभावा-विषयकतया साध्यादि व्याप्तिग्रहाप्रतिबंधकत्वंच । विशेष्य दलप्रयोजनं स्फुटयति । असिद्धि विशेष इति । स्वरूपा सिद्धि प्प्यत्वा सिद्धिर्वेत्यर्थः एतच्चालक्ष्यता लाभाय । ननु निश्चया घटितस्य साध्यतदभाववव्यावृत्तत्वस्य वृत्तिमत्व ग्रहा विरोधितया एतदनंतर्भावे तस्या विकहेत्वा भासतापत्तिरित्यत आह । साध्यति ।
For Private and Personal use only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
यदीदृशं यदिवृत्तिमत्व ग्रहविरोधि वृत्तिमत्वग्रहे ग्राह्याभावावगाहितया स्तनसामान्यानावावगाहि ज्ञानमेव विरोधि नत्वेकविशेषा भावविशिष्टापरविशेषाभाव रूपसाध्यतदभाववतव्यावृत्तत्व ज्ञानमित्यस्वरसात् यदीति । निष्कृष्टमता भिप्रायेणाह । नोचेदिति । इदमेवनिश्चया घटितं साध्यतदभाववव्यावृत्तत्वमेव । एवकारेण निश्चय घटितस्य व्यवच्छेदः (१)। नन्वत्र साध्यादि व्याप्यत्वंयदिसाध्यादिमदन्या वृत्तित्वेसति साध्यादि मवृत्तित्वं तदा द्वितीयलक्षणाभेदः साध्यव न्मात्र वृत्यादि पदस्यापि तादृश व्याप्तिमदर्थकत्वादि त्यत आह । व्यापकेति । द्वितीय लक्षणस्या पि यथाश्रुतार्थपरत्वे पूर्ववद्व्याप्य विरूद्धयो दशाविशेषे ऽसाधारणयो रसंग्रह इत्यत आह । रीतिरिति । तत्रापि साध्य तदभाव वन्मात्रवृत्तिग्रहविरोधि वृत्तिमत्वग्रहा विरोधिधर्मवत्व मेव विवक्षणीय मित्यर्थः । उपाध्याय मत माह । केचित्विति असाधारण्या भावकालः प्रकृतहेतुनिष्टा साधारण्या भावस्या वच्छेदक क्षणः । तेन यदा शद्वत्वादे रसाधारण्यं तादृशक्षणस्य घटत्वादि निष्ठा साधारण्याभावावच्छेदक त्वेपि न क्षतिः । अथ शहादौ साध्यसंदेह दशायां शइत्वादौ असाधारण्यव्यवहारप्रयोजकस्य तत्कालीनसाध्यादिनिश्चयविषयीभूत घटादिवृतित्वविरहस्य शहादौ साध्यनिश्चय दशाया मपि तत्र सत्वात् । प्रकृत हेतुनिष्ठासाधारण्यासावस्या प्रसिह्या ऽव्याप्तिः । नच तत्कालीन साध्यादि निश्चय विषयीभूत धर्मिव्यावृत्तत्वरूपा साधारण्य घटक तत्कालादि विरहात् तदानी तद्घटिता साधारण्य विरहो ऽक्षत एवेति वाच्यं । प्रतियोगि कोटि प्रविष्ट विशेषणा सत्वस्याभावीय विशिष्टाभावाप्रयोजकत्वात् अन्यथा दंडाद्यसत्वे दंडविशिष्टपुरुषाभावादेरिव दंडविशिष्टपुरुषाभावाद्यभावस्या पि सत्वप्रसंगात् यदिच प्रकृतहे!तुमहिशेष्यकसाध्य तदक्षावान्यतरनिश्चयक्षण एवासाधारण्यासावकालेत्यनेन विवक्षित इत्युच्यते तदाशदोनित्यः शब
(१) टिप्पणी-निश्चय घटितस्य तस्य साध्या सामानाधिकरण्य सामान्या भावा विषयकत्वेन तादश व्याप्ति ग्रहा विरोधित्वा दितिभावः
For Private and Personal use only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
वादित्यादौ कदाचि दपिसाध्यस्य साध्यानावस्य वा निश्चयो नास्ति तदा सव्यभिचारत्वप्रसंगः। तादृशस्य क्षणस्य प्रक तहेत महि शेष्यक साध्यादि निश्चयस्याप्यनधिकरणत्वेन तदा तादृश निश्चयक्षणावच्छिन्न साध्यादि व्याप्त्यभावस्य हेतौ सत्वात् तदा वासाधारण्यघटकसाध्यादि निश्चयासत्वेना-सांधारण्यस्य च विरहेणेष्टापत्ते रयोगात् । प्रकृतहेत निष्ठासाधारण्य घटको योयस्तदन्य क्षणस्य विवक्षणे तुयादशसाध्यकस्थले यादृश साधारणस्य हेतोः कदापि ना साधारण्यं तत्रा व्याप्तिः। प्रकृतहेतुनिष्ठा साधारण्यस्या प्रसिद्धेः। मैवं । तत्तत् कालावच्छिन्नत्व विशिष्ठस्य तत्कालीन साध्यादि निश्चय विषय व्यावतत्वरूपा साधारण्यस्य प्रकृतहेतुनिष्ठाभावा वच्छेदक कालएवा साधारण्याभावकालो हेतुमति साध्यादिनिश्चयदशायां कालान्तरावच्छिन्नस्य कालान्तरघटितासाधारण्यस्याभावकूटो हेती सुलभ एव । यादृशसाधारणहेतोः कदापि ना-साधारण्य तवाप्यंततो गगनादिनिष्ठ प्रकृतसाध्यका-साधारण्यस्याभाव: प्रसिद्धएवेति न दोषः अथवा प्रकृतहेतुमहिशेष्यक साध्यतदभावान्यतरनिश्चयानधिकरणत्व किंचिद्विशेष्यक साध्यतदक्षावनिश्चयवत्वो भयाभाववान् क्षणएवा साधारण्यासावकाले त्यनेन विवक्षितः । शवो ऽनित्यः शद्वत्वादित्यादी कदाचिदपि न साध्यस्य तदभावस्य वा निश्चय स्तत्रक्षणे प्रकृतहेतुमहिशेष्यक साध्यतदक्षावान्यतरनिश्चया नधिकरणत्वसत्वेपि साध्यतदभावनिश्चयवत्वाभावेनो भयाभावो क्षत एवेति सदा न सव्यभिचा-|| रता प्रसंगः । प्रकृतहेतुनिष्ठा साधारण्यघटको योयः क्षणः तदन्य क्षण एव विवक्षणीयः। यत्साध्यकस्थले यस्य साधारणस्य हेतोः कदापि ना साधारण्यं तत्साध्यकस्थलीयलक्षणे ऽसाधारण्यासावकालावच्छिन्नत्वं नोपादेय मेव साध्यसाधनभेदेन लक्षण भेदादित्यपि केचित् । विशेषणाभावात् । असाधारण्यासावकालावच्छिन्नत्व रूपं यड्याप्तिद्दयस्य विशेषणंतदक्षावात् संग्रहः तादशविशेषणविशिष्ट व्याप्तिद्दयाभाववत्वं एतन्मतेच पूर्वलक्षणे साध्याभावववृत्तित्वघटिताया उतरत्रच तब
For Private and Personal use only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
***********************
www.kobatirth.org
दन्यावृत्तित्व घटिताया व्याप्ते रनुप्रवेशा लक्षणयोर्भेदः स्वव्यापकसामानाधिकरण्यरूप व्याप्तेरभावो निवेशयितु मशक्य: । | स्वत्व घटित तथा हेतुभेदेन भेदात् । साधारण हेतुकस्थले तदप्रसिद्ध्याअभावग्रहासंभवात् (१) शिरोमणिव्याख्यायां च तादृशव्याप्ते रप्रसिद्धावपि तद्घटकपदार्थानां परस्परोपश्लेषावगाहिज्ञान (२) विरोधिताया एव निवेशेनानुपपत्यभावा दयापकसामानाधिकरण्य मिह व्याप्यत्व मित्युक्तत्वात् । एवमेतन्मते दुष्टलक्षणपर एवायंग्रंथः नतु दोषलक्षणपरोपि तादृश व्याप्ति दयशून्यत्वस्य व्यभिचार पदार्थव्वाभावा दित्यवधेयं । तञ्चित्यमिति । चिंतावीजं वा साधारण्यशरीरे तत्तत्पुरुषीय निश्चय निवेशस्या वश्यकतया सामान्यलक्षणस्य पुरुषविशेष नियंत्रितत्वाप नचेष्टापतिः । तथासति साधारण हेता साधारण हेतु वदमुकं प्रत्ययं व्यभिचारीतिव्यवहारप्रसंगात् । एवं सव्यभिचारपदस्य पारिभाषिकत्व मपि तथेति । इतरभेदानुमाने वैय्यर्थ्य संभवे असाध कत्वानुमाने वैयर्थ्य परतया व्यर्थ विशेषणत्वा दिति मूलव्याख्यान मनुचित मित्याशयेन इतरभेदानुमाने वैय्यर्थ्यपरतयैव मूलं व्याचष्टे । व्यर्थेतीति । विरोधादे रित्यादिना अवृत्तित्वपरिग्रहः । साध्याभावेत्यादीति । साध्याभावव्याप्तिग्रहविरोत्वं वृत्तिमत्व| ग्रहाविरोधित्वं चेत्यर्थः । तस्य । विरोधादेः पार्थवचन व्यभिचारपदार्थवन्हिर्भूत वै । मानाभावादिति । तथाच विरोधादेरपि व्यभिचारपदार्थरूप पक्षेतर भेदसत्वेन तद्दयावर्तकविशेषणानवच्छिन्नस्यैव इतरभेदानुमापकत्व संभवादितिभाव। हेत्वाभास| पदस्यान्यथाव्याख्यानात्दुष्टहेतुस्वरूप हेत्वाभासत्वस्य लक्षणाघटकत्वात् प्रथममित्यादि दूषणस्यासंगतिः एवं गगन मनित्यं शद्वाश्रयत्वादित्यादी हेतो: “साध्याभावव्याप्यत्वेपि साध्याभावव्याप्तिग्रहविरोधि दर्शितधर्मवत्वं तत्राक्षत मेवेति तत्राव्याप्तिदान
(१) टिप्पणी-व्याप्यभाव ग्रहा संभवात् ।
(२) टिप्पणी - निरूप्य निरूपक भावा पन विषयता शालि ज्ञानं ।
Acharya Shri Kallassagarsuri Gyanmandir
For Private and Personal Use Only
K**************••••••XXK
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
मप्यसंगत मतो यथाश्रुतार्थे तादृशदोषयं संगमयति । प्रथममिति । एकमात्रसपक्ष विपक्षस्थले सर्व सपक्षाद्यप्रसिद्धिरित्याशंक्य व्याचष्टे । सपक्षेति । सपक्षवृत्तित्वत्वावच्छिन्नाभावो विपक्षवृत्तित्वत्वावच्छिन्नाभावश्चेत्यर्थः। सर्वतयावृत्तत्वं । सर्वसपक्षविपक्षव्यावृत्तत्वपदार्थः तावतैव यत्किचित् सपक्षविपक्षव्यावृत्तयो (१)प्प्यविरुद्धयो तिव्याप्त्यवकाश इतिभाव: । सपक्षबत्व विपक्षव्यावृत्तयो विरुद्धमा तिव्याप्तिवारकतया सार्थक्यं संभवत्येवे त्याशंक्य दृषकतानुपयोगित्वरूप वैयर्थ्यपरतां व्यर्थविशेषणत्वादितिमूलस्याह । सपक्षेति । व्याप्यविरूद्धयोरिति । शद्दोऽनित्यः शद्दत्वादित्यादौ व्याप्यस्य हेतोः साध्यवन्मात्र वृत्तित्वपि पक्षेपिवृत्तेः पक्षातिरिक्त साध्यवन्मात्रवृत्यन्यन मक्षतमेव एवं शहो नित्यः शद्वत्वादित्यत्र विरूद्धस्य हेतोः साध्याना-IA ववन्मात्रवृत्तित्वेपि पक्षेपि वृत्तेः पक्षातिरिक्त साध्याभाववन्मात्रवृत्यन्यत्व मक्षतमेवेति योः संग्रह इतिभावः पक्षातिरिक्तत्यत्र पक्षपदस्य तत्तद्धर्मिमात्रपरत्वे पक्षे साध्य साध्याभावान्यतरनिश्चयदशायां शहोनित्यः शद्वत्वादित्यादावतिव्याप्तिः। सिद्ध्यभावरूप पक्षताविशिष्टपरत्वे पक्षे सिद्धिदशायां तत्र विशिष्टा तिरिक्तत्व सत्वोपगमात् अतिरिक्तांतस्य पक्षताशून्यपरत्वो| पगमा हा अतिप्रसंग वारण संभवेपि शवोऽनित्यशद्वत्वादित्यादौवाधानश्चयदशायामतिप्रसंगोदुरिः । एवं सिद्धिवाधान्यतरा भावरूप पक्षताविवक्षणे च गौरवमत ः संशयरूप पक्षतापरतया व्याचष्टे | पक्षत्वमिति । संदिग्धसाध्यकत्वं विषयतासंबंधेन साध्यसंदेहविशिष्टत्वं कालांतरीण-संशयविषयेष्वपि संशयरूपविशेषणासत्वदशायांतहिशिष्टभेदउपगम्यते अतिरिक्तांतंवा पक्षताशून्यपर मतः साध्यादिनिश्चयदशायां नातिप्रसंगः। यदापक्षेसाध्यतदक्षावयो न निश्चयो नापिसंशय स्तदा शद्वोऽनित्यःशहत्वादित्यादे न साधारण्यं किंतु यथायथं सद्धेतुत्वंविरुद्धत्वंवेति नाव्याप्तिप्रसंगइतिभावः। पक्षातिरिक्तवृत्तिर्यत्साध्यतदभावव
(१) टिव्पणी-सपक्ष विपक्ष वृत्तिता प्रतियोगिका भाव वतो रित्यर्थः।
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
न्मात्रवृत्तितदन्यत्वार्थकत्वे वन्हिमाघूमादित्यादी नातिव्याप्तिसंभवः भेदप्रतियोगितावच्छेदकघटकदलद्दयस्यैव तत्रसत्वेन विशिष्ट - दासत्वादतः पक्षातिरिक्तत्वस्य साध्यादिमहिशेषणत्वाभिप्रायकतया मूलंसंगमयति। धूमेत्यादीति। यथाश्रुते पक्षातिरिक्तो यः साध्यादिमां स्तन्मात्रवृत्तिभिन्नत्व मित्यर्थे सप्तमीसमासादित्यर्थेवतुषणमितियोजना सप्तमीसमासलभ्येएतादृशान दूषण मित्यर्थः। हदोधूमवान्वन्हरित्यादिसाधारणे शहोनित्यःशद्दत्वादित्यादा वसाधारणेच यथाश्रुतलक्षणस्या व्याव्याचष्टे। पक्षवृत्तीत्यादिनाप
क्षवृत्तित्वस्य साध्यसमानाधिकरण्यस्यच योग्रहस्तदविरोधीत्यर्थः। अनुमितेरौपयिकस्येतिसमासेनलिखनजनकज्ञान विषयेत्यस्य समुप्रदायव्याख्यानतायामेव संभवतीत्यतो व्यासेनलिखनं । सपक्षसत्वादे नुमितिजनकत्वं अपितु तज्ज्ञानस्यैवेत्यौपयिकपदस्य जनका
र्थत्वं नसंभवतीत्यतोव्याचष्टे जनकज्ञानविषयस्येति। सपक्षसत्वादेरिल्यादिना बिपक्षासत्वपरिग्रहः तेनद्रव्यसत्वादित्यादौ सपक्षसSoत्वाभावासत्वेपि विपक्षसत्वादेव लक्षण समन्वयः नन्वत्रासाधारण्ये ऽव्याप्ति स्तस्यसपक्षव्यावृत्तत्वघाटिततया साध्यवहृत्तित्वाम्य
विरोधित्वादित्यतआह। सपक्षविपक्षव्यावृत्तत्वस्यचेति चस्त्वर्थे सपक्षत्वं निश्चितसाध्यवत्वं पक्षेपक्षांतर्भावेन तस्य असाधारण्यस्य । ज्ञान विरोधित्वं सामानाधिकरण्यज्ञानविरोधित्वं साध्यवदृत्तित्वसामान्याभावज्ञानमेव साध्यसामानाधिकरण्यसामान्यज्ञानविरोधी * नतु तविशेषाभावात्मक सपक्षव्यावृत्तत्वज्ञानमपीतिभावः। अथात्र विरुद्धहेतवो यद्यलक्ष्या स्तदा सपक्षवृत्तित्वाद्यभावादिक मादाय सर्वेषु तेष्वतिव्याप्तिः तेषां लक्ष्यत्वे साध्यसामानाधिकरण्यग्रहाविरोधित्वोपादान मनर्थक मितिचेन्न। दुष्टहेतुलक्षणे विरुद्धालक्ष्या एव उक्तविशेषणोपादानेच दोषलक्षणे विरोधातिव्याप्ति वारणायैवसपक्षविपक्षव्यावृत्तत्वस्या साधारण्यस्येत्यत्र विपक्षपदं |संपातायातमित्यवधेयं। अवच यपविशिष्टविषयकत्वेना नुमिति जनकता तद्रूपावच्छिन्नाभावो ऽवश्यं विवक्षणीयः । अन्यथा सपक्षसत्वादे ईित्वावच्छिन्नाभाव मादायातिप्रसंगापातात् । एवंच निश्चितसाध्यवहत्तित्वत्वावच्छिन्नाभावा-संग्रहः निश्चयांश
For Private and Personal use only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
३५
品亦出心說哈%际品本%术%赤%术%杀杀杀杀
ज्ञानस्या नुमित्यहेतुतया तघटित तादृशविशिष्टविषयतावत्त्वना नुमिति हेतुत्वाभावात् । येनकेनापिरूपेण यदूपाश्रयनिरूपितविषयितावत्वेना जनकताविवक्षणेच हित्वावच्छिन्नाभाववारण मशक्यमेवेति दूषणमशक्यसमाधान मित्यवधेयं उपदर्शित साधारणासाधारणयोः संग्रहाय मिश्राअन्यथैवैतल्लक्षणं व्याचक्षते तदुपन्यस्यति पक्षवृत्ताविति । पक्षावृत्तित्वंच नपक्षवृत्तौविरोधश्च नविरुद्धभिन्नवर्तत इति न पर्वतोवन्हिमान्महानसत्वात् हदत्वाहा इत्यायोः स्वरूपासिद्धविरुडयो रतिव्याप्तिः सपक्षविपक्षवृत्तित्वं तद्व्यावृत्तत्वंच पक्षवृतौ विरुद्धभिन्नेच वर्ततइति तदादाय उपदर्शितसाधारणासाधारणयोः संग्रहः। एतत्कल्पे. |पि पूर्ववहिरुद्धालक्ष्या एव विरोधस्य व्यभिचारता वारणायैव विरुद्धान्यवृत्तित्वो पादान मेवेत्यवधेयं अत्रच हेततावच्छेदक संबंधेन पक्षवृत्तित्वविवक्षण मावश्यक मन्यथा हेतुतावच्छेदकसंबंधेनपक्षावृत्तेरपि येनकेनचित्संबंधेन पक्षवृत्तितया स्वरूपासि-14 हेरपि पक्षवृत्तितया तदारणसंभवात् । एवंच हेतुतावच्छेदकसंबंधेनपक्षवृत्तित्वं यत्राप्रसिद्ध तादृश व्यभिचारिण्यव्याप्तिः ।। एवंगगने साध्यनिश्चयदशायां घटः शब्दवानघटत्वादित्यादौ असाधारण्येऽव्याप्ति : सपक्षव्यावृत्तत्वस्य विरुद्धएव वर्तमानत्वादित्यस्वरसः कश्चिदित्यनेनसूचितः। ननु पूर्वपक्षवाथोक्त-लक्षणावलंबनेन सिद्धांतप्रणयनमसंगतं तत्तदोषाणां जागरूकत्वा दित्याशंकानिराकरोति। पूर्वोकेति । यथामतमिति। यद्यन्मतमालंव्यययल्लक्षणमाभहितं तत्तन्मतेतत्रतत्रनाव्याप्त्यादि संभावनेत्यर्थः तत्रासाधारण्यस्य साधारण्यस्यच संशायकतामते प्रथमलक्षणं व्याप्तिग्रहादिविरोधितामतेच तारशविरोधिताघटितलक्षणं तेन विरोधित्व घटितलक्षणलक्ष्येविरुद्ध संशयप्रयोजकस्य सपक्षवृत्तित्वघटितसाधारण्यस्य विपक्षव्यावृत्तत्वघटितासाधारण्यस्यच |विरहेपि प्रथमलक्षणस्यनाव्याप्तिः प्रथमलक्षणालक्ष्ये तत्र विरोधिताघटितलक्षणस्यवा नातिव्याप्तिरितिभावः । तेषां कोटिहयो पस्थापकतावच्छेदकत्वादिरूपानुगतधर्मावच्छिन्नानां तादृशरूपाद्यात्मकलक्षणानां हेत्वाभासतावच्छेदकत्वं । अनमितिप्रति
मति।ययन्मतमानहादिविरोधितामतच
यावतत्वघटितासाधारण्यत्यन*
For Private and Personal use only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
********
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बंधकतायां विषयतयाऽवच्छेदकत्वं विभागमात्रेति मात्रपदेनदुष्टत्वव्यवहारव्यवच्छेदः । दुष्टत्वव्यवहारनियामकोऽनुमितिप्रतिबंधकतावच्छेदकधर्मएव विभाजकइतिनियमे मानाभावादितिभावः । नन्वत्रलक्षणे पक्षधर्मतापदानुपादाना न्नित्यत्वादिसाध्यकस्थले कोटिहयोपस्थापकसाधारणधर्मवत्ताज्ञानविषयभूते यणुकादौ अतिव्याप्तिरित्याशंकां निराचिकीर्षु रभिप्रायंवर्णयति | संदेहमित्यादिना एवकारेण कोट्युपस्थितीतादृशरूपेणहेतुताव्यवच्छेद : तादृशधर्मेति साधारण्यादिविशिष्ठधर्मेत्यर्थः । मात्रपदेन | धर्मिविषयकत्वस्य कोटिइयोपस्थितिजनकतावच्छेदकघटकत्वव्यवच्छेदः तथाच कोटिइयोपस्थितिजनकतावच्छेदकीभूता या विषयता तदवच्छेदकधर्मवत्वं नोतस्थलेक्ष्यणुकादौ अणुत्वादिविषयतायाएव तथात्वादिति नातिव्याप्तिरितिभावः । अथैतन्मते * संशयंप्रतिसाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुताया आधिक्यात् (१) गौरवमिति चेन्न भवन्मतेपि कोटिद्वयोपस्थितिप्रति तेनरूपेणहेतुतायाआधिक्यात् संबंधिहस्त्यादिविशेष्यकज्ञाना द्धस्तिपकादिस्मृतेरिव तत्कोटिसहचरितधर्मविशेष्यकज्ञानादपि तत्कोटिस्मृते निविवादतया साधारणधर्मविषयकज्ञानत्वेन कोट्युपस्थितिहेतुताया उभयवादिसिद्धत्वात् । तस्मात्कोटयुपस्थितौ साधारणधर्मवद्धर्मिज्ञानत्वेन संशयंप्रतिच साधारणधर्मवद्धर्मिज्ञानजन्य कोटचुपस्थितित्वेन हेतुत्वमिति पूर्वपक्षलक्षणोपष्टंभकमतापेक्षया संशयं प्रति साधारणधर्मवद्धर्मिज्ञानत्वेन साधारणधर्मज्ञानजन्य कोट्युपस्थितित्वेनच हेतुतामतमेवसयुक्तिकं अथास्तुकोट्युपस्थितौ साधारणधर्मज्ञानत्वेनैव हेतुता तथापि संशयेधर्मिभाननियमाय तत्रसाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुत्वमफलं कोट्युपस्थिते: संशयहे|तुतायां साधारणधर्मज्ञानजन्यत्वनिवेशस्थाने साधारणधर्मवद्धर्मिज्ञानजन्यत्व निवेशनादेव तन्नियमोपपत्तेः । स्वतंत्र कारणताकल्पनापेक्षया क्लृप्तकारणताया मवच्छेदकगौरवस्यैवोचितत्वात् नच धर्मिज्ञानस्य संशयेसाक्षाद्धेतुताया अपिलृप्तत्वात्तत्रसाधार(१) टिप्पणी - तदति रिक्त कारणच कल्पना दियर्थः ।
For Private and Personal Use Only
XX
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
णधर्मप्रकारकत्वमानं निवेश्यत इतिनास्माकमपि स्वतंत्रकारणताकल्पनं मानसेपि विप्रतिपत्तिवाक्याधीनसंशये कोट्योरिव | धर्मिणोपि पदजन्यैवोपस्थिति : कारणमिति पदजन्यत्वेनधर्मिज्ञानस्य विप्रतिपत्तिजन्यसंशये पृथक्कारणतायाआवश्यकत्वा त्तदन्यसंशयकारणतायां साधारणधर्मादिविषयकत्वांत वेवाधकाभावादितिवाच्यं संशये साधारणासाधारणधर्मवद्धर्मिज्ञानत्वेन हेतुताहयस्य तादृशधर्मज्ञानजन्यकोट्युपस्थितित्वेन हेतुताइयस्यच कल्पनापेक्षया तादृशतादृशधर्मविषयकत्वमनंतर्भाव्य धर्मिज्ञानहेतुताया स्तादृशतादृशधर्मवद्धर्मिज्ञानजन्यकोट्युपस्थितित्वेन हेतुताद्दयस्यच कल्पनास्फुटतरलाघवात् मैवं कोट्युपस्थितिकारणतायां ततत्कोटिसहचरितधर्मवर्मिविशेषविषयकज्ञानजन्यत्वनिवेशे धर्मभेदेनगुरुधर्मानवछिनकारणताया आनंत्यापत्ते स्तदपेक्षया धर्मिविशेषमनंवर्भाव्य तत्तत्कोटिसहचरितधर्मज्ञानजन्य कोट्युपस्थितित्वेन धर्मिविशेष मंतर्भाव्य साधारणधर्मवमिज्ञानत्वेन लघुशरीरेण हेतुत्वस्यच कल्पयितु युतत्वात् नचोपस्थितिकारणतावच्छेदकशरीरे धर्मिणोऽनंतर्भावपि कार्य्यतावच्छेदकीभूत संशयत्वस्य धर्मिविषयताघटितत्वात् कोट्युपस्थिते धर्मिभेदेनकारणताभेद आवश्यकइतिवाच्यं संशयत्वशरीरे धर्मिविशेषविषयताया विशेष्यतात्वेन किंचित्धर्मावच्छिन्नविशेष्यतात्वेनैव वासामान्यतोनिवेशनीयतया धर्मिभेदेनकारणताभेदा नावश्यकत्वादितिदिक् । पूर्वलक्षणोक्तातिप्रसंगवारणाय साध्यसंदेहजनकत्वस्य कोट्युपस्थितिविशेषणताया आवश्यकत्वा त्तदुपस्थापकपदानुपादाननिबंधनं तदनिवेशभ्रमं निराकुरुते। साध्यसंदेहेति प्रकृतंप्रकरणवशा सामान्यशब्दस्यविशेषपरतयाप्राप्त तथाच साध्यसंदेहजनिका या साध्योपस्थिति स्तजनकतावच्छेदिकासती तथाविधसाध्याभावोपस्थितिजनकतावच्छेदकीभूता या विषयता तदवच्छेदकतापर्याप्तधिकरणधर्मवत्वं तत्वमिति पूर्वोक्तदिशा लक्षणार्थोनिष्कर्षयितव्यः वन्हिसाहचर्य वन्यभाववढ्यावृत्तत्वावच्छिन्न धूमादिविषयतायाः पूर्वोपदर्शितरीत्या तथाविधसाध्यसाध्याभावोपस्थितिजनकतावच्छेदकत्वेपि तामा
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दायातिप्रसंगः पूर्ववदेववारणीयः समवायादिघटितसाधारण्यमादाय संयोगादिना धूमादेर्वन्यादिसाध्यक सव्यभिचारतावारणाय प्रकृतहेतुतावच्छेदक संबंधेनयत्साध्यवहृत्तित्वं साध्याभावववृत्तित्वंच तदघटितत्वेन विषयतावच्छेदकधर्मोविवक्षणीयः असाधारण्यशरीरेप्यभावप्रतियोगितया तेनसंबंधेन साध्यादिमदृत्तित्वनिवेशा नतदसंग्रह ः साधारणधर्मवद्धर्मिज्ञानसत्वे उद्बोधकांतराधीनकोटिस्मरणा दनुभवात्मककोट्युपस्थितेत्री संशयोपगमे क्षतिविरहात् विशेषणज्ञानादिमुद्रया कोट्युपस्थितिहेतुतयैवोपपत्तेः साधारणधर्मज्ञानजन्यकोट्युपस्थितित्वेन स्वतंत्रतुताकल्पनमनर्थकमिति व्याख्यातकल्पे साध्यसंदेहजनकत्वरूप कोट्युपस्थितिविशेषणस्याव्यावर्तकतया बिलक्षणजनकताया श्चासत्वेन निवेशनासंभवा दुतातिप्रसंगो (१)दुरिएवे त्यभिप्रेत्य तादृशनिष्कृष्टमते प्रकारांतरेण लक्षणव्याचष्टे यथाकथंचिदिति साधारणधर्मज्ञान जन्यातदजन्यावेत्यर्थः विशेषणज्ञानादिमुद्रया कृप्तकरणतातएव निर्वाहो नतु स्वातंत्र्येण तहेतुत्वमितिमचयितुं स्मृत्यनुभवसाधारणीति नन्वेवं साधारण्यादिविशिष्टधर्मवत्ताज्ञानसमकाले कथंनसंशय इत्यत आह नियामकमिति नियामतादृशधर्मदर्शनदशायामेव संशयइति नियमनिर्वाहकसाधारण्यादीत्यस्य साक्षात्सं. शयहेतुनमतमित्यादि : आदिपदादसाधारण्यपरिग्रहः अनुभवसाधारण्याः कोटशुपस्थितेहेतुत्वादे व धारावाहीसंदेहः अविरलकमोत्पन्न संदेहत्रितयादिकं साधारणधर्मज्ञानजन्य कोट्युपस्थितित्वेन संशयहेतुत्वे स्मरणात्मककोट्युपस्थितेरेव तथात्वात साधारणधर्मविषयकज्ञानजन्यकोट्युपस्थित्या संशयहयजननसंभवेपि संशयांतरोत्पत्तौ तथाविध स्मृत्यात्मकोपस्थित्यंतरस्या पेक्षणीयतया अविरलकमोत्पन्नसंशयत्रितयादिकं नोपपद्यते एतन्मतेतु संशयात्मककोटयुपस्थित्यादेरपि संशयान्तरोत्यादा संभवेनांतरा कोटिस्मरणानपेक्षणा साधारणधर्मविषयक द्वितीयादिसंशया त्तदग्रिमक्षणेषु संशयांतरोत्यादे वाधका भाव : नचा.
प्पणी-भयं नित्यो बाना दियादो माने। ॥ इति गंगाधर कृत टिप्पणी समाप्ता॥
For Private and Personal use only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ०
३७
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
स्मगतेपि (संशय निष्टतादृशज्ञानजन्यतयो रननुगततया स्मृतिनिष्टजन्यतायाएव निवेशनीयतया ऽवान्तर कोटिस्मृतिविनैव संशयांतरीत्यादः संभवतीमिवाच्यं । अवच्छेदकभेदेनभिन्नयो: स्मृति संशयनिष्ठतादृशज्ञानजन्यतयो रननुगतायाः स्मृतिनिष्ठजन्यताया एव निवेशनयितया स्मरणापेक्षाया आवश्यकत्वादितिभावः स्वसामानाधिकरण्यावच्छिन्न स्वाव्यवहितोत्तरत्व संबंधेन | साधारणधर्मज्ञानविशिष्टोपस्थितित्वेन हतुत्वोपगमेपि संशयादपिसंशयः संभवती तिगौरवमेवोपस्थिते: स्वतंत्र हेतुतायां वाधकमित्यवधेयं । धर्मितावच्छेदकेति । धूमवान्पर्वतो वन्हिमान्नवेतिसंशये धर्मितावच्छेदकप्रकारकज्ञानमुद्रा पर्वतत्वायवच्छिन्नविशेषक धूमत्वादिविशिष्टवत्ताज्ञानस्य जनकतया धूमत्वादिमत्वमादाया तिप्रसंगवारणाय धर्मितावच्छेदकविशिष्टेति धर्मतावच्छेदकपदं फलीभूतसंशयधर्मितावच्छेदकता पर्याप्त्यधिकरणधर्मपरं अन्यथापर्वतत्वादेरपि दर्शित संशयधर्मितावच्छेदकघटकतया उक्तातिप्रसंगवारणासंभवात् । एवंच तद्धर्मपर्याप्तधर्मितावच्छेदकताक यत्किंचित् संशयनिरूपितायां जनकताया मवच्छेदकीभूताया तद्धर्मनिष्ठ धर्मितावच्छेदकतानिरूपकप्रकारता तन्निरूपितावच्छेदकता पर्याप्त्यधिकरणधर्मवत्वमिति प्रानिरूकोर्थः पर्यवसितः तेन सत्तावान् जातेरित्यादौ सत्ताभाववत्समवेतत्वा प्रसिद्ध्या यद्रूपपदेन सत्तावत्समवेतत्व मात्रोपादानसंभवे नातिव्याप्तिरितिपरास्तं । वक्तव्यंव्याख्येयं एवंच मूलस्थमुभयकोट्युपस्थापकपदं संशायकार्य मित्यभिप्रायः मूलमुपेक्ष्य निष्कृष्टमते स्वातंत्र्येणैवैत्तल्लक्षण मितिकेचित् प्राचीनास्तु साधारण्याव्यवच्छिन्न प्रकारताशालिज्ञानत्वेन नसंशयजनकता पुरुषस्वतदभावसहचरितत्वेन यदाकदाचित् ज्ञानस्यो र्ध्वत्वादे रूर्ध्वत्वत्वादिमात्रेण ज्ञानादप्ययं पुरुषोनवेति संशयात् किंत्वनुहुद्दसं|स्कारान्य साधारण्यादिप्रकारक विशिष्टधर्मिज्ञानत्वेनैव साधारण्यादिप्रकारकत्वंच संस्कारज्ञानसाधारणं अत स्तत्प्रकारकज्ञानासत्वेपि तज्जन्य तथाविध संस्कारविशिष्टशेर्ध्वत्वादिज्ञानात् संशयनिर्वाह: वैशिष्ट्यंच स्वविशेष्यतावच्छेदकावच्छिन्न प्रकारताकत्व
For Private and Personal Use Only
XXXXX*****************
३७
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
*******************
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
| स्वसामानाधिकरण्योभयसंबंधेन अत एकधर्मावच्छिन्नविशेष्यक साधारण्यादिप्रकारकज्ञानादिसहितात् अपरधर्मावच्छिन्नप्रका | रकधर्मिज्ञाना नसंशयः ईदृशापत्तिवारणायैव एकविशिष्टापरस्य हेतुतास्वीक्रियते नतूभयोः पृथक्कारणतां एकविशिष्टापरत्वेन | | हेतुत्वे विशेष्यविशेषणभावे विनिगमनाविरहेणकारणताद्वयमात्रं पृथक्कारणतामतेतु एकधर्माविच्छिन्नविशेष्यक साधारण्यादि | प्रकारकज्ञानादिसहिता दन्यधर्मावच्छिन्नप्रकारक धर्मिज्ञाना संशयापत्ते स्तत्तद्धर्मावच्छिन्नविशेष्यक साधारण्यादिप्रकारकत्वेन तत्तद्धर्मावच्छिन्न प्रकारकथर्मिज्ञानत्वेन च हेतुताकल्पनमंतरेण दुर्वारतया तादृशहेतुतास्वीकारे ऊर्द्धत्यत्वादिरूप विषयतावच्छेदकानंत धर्मभेदेन हेतुताया आनंत्यंस्यादितिवदति तन्मते यथाव्याख्यातलक्षणे शुद्धधूमत्वाद्यवच्छिन्नप्रकारताया अपि वन्हया - दिसंदेहजनकतावच्छेदकत्वात् शुद्धधूमत्वादिकमादायातिप्रसंगवारणमशक्यमिति तन्मते कल्पांतरमाह कोटिइयेति ऊर्द्धत्व| त्वादिनेत्यस्य केवलेनेत्यादिः तदानीं संशयप्राक्काले यद्रूपेति यद्रूपप्रकारक विशिष्टत्वेन यत्किंचित्संशयजनकता तद्रूपवत्वमित्यर्थः यत्किंचित् संशयजनकतावच्छेदकतावच्छेदकत्वनिरूपिताया निरूपकत्व संसर्गाविच्छिन्नावच्छेदकता तदाश्रयविषयता | पर्याप्त्यधिकरणधर्मवत्वं यत्किंचित्संशयजनकतावच्छेदकतावच्छेदक वैशिष्ट्यघटक विशेष्यतानिरूपितप्रकारता पर्याप्त्यधिकरण धर्मवत्वमिति वा पर्यवसितार्थः तच्चेत्यादिमूलग्रंथः साधारण्यासाधारण्य संशयप्रयोजकरूपमादाय लक्षणसंगमनपरतत्र यादृशासाधारण्यस्य संशयप्रयोजकत्वं विचारसहं तत्सद्धेतुसाधारणमिति दोषेण लक्षणान्तरमुथ्थापयितुं तादृशग्रंथ कारयति तच्चेत्यादीति असाधारण्यं संशयप्रयोजकीभूता साधारण्यपदार्थः वृत्तिमतइति तथाच शद्दोनित्यः शद्दत्वादित्यादा वसाधारण्येऽव्याप्तिरितिभावः ननु वृत्तिमतो ना साधारण्य मुपगंतव्यं किंत्ववृत्तेरेवेति नैतद्दोषावकाश इत्यत आह एककोटीति व्याप्यस्य व्याप्यतयागृहीतस्य व्यावृत्तस्य तदवृत्तित्वेनगृहीतस्य एतेन एककोटिमद्व्यावृत्तस्यैक कोटिव्याप्यताया आवश्य
મવેતા
For Private and Personal Use Only
*****
**********
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मादा ० ३८
KKKKKKKKK
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कत्वेपि नभेदघाटितइवा थसिंगतिः तद्ददवृत्तित्वंच न तदभावव्याप्यत्वं तच्छरीरे तदभावाभावत्वेन तस्यानिवेशादित्यवधेयं विशेषदर्शनतया विरोधिधर्मदर्शनतया संशयविरोधित्वादिति पुरुषत्वाभावाभाववद्वृत्तिशाखादि मानयामित्याकारकनिश्चयदशाया मिव पुरुषावृत्तिशाखादिमा नित्यादिनिश्चयदशायामपि पुरुषत्वादिविशिष्टबुद्ध्यनुत्पादस्य सर्वानुभवसिद्धत्वात्च द्विशिष्टबुद्धौ | तद्ददवृत्तित्वेन गृहीतधर्मवत्ताज्ञानस्य प्रतिबंधकताया आवश्यकत्वादितिभावः तथाच निरूक्ता साधारण्यविशिष्टधर्मवत्ताज्ञानस्य संशयप्रतिबंधकतया संशयजनकत्वासंभवा त्कथं तादृशासाधारण्यस्य संशयप्रयोजकता नच तादृशज्ञानस्य संशयप्रतिबंधक| त्वेपि तज्जन्य कोट्युपस्थिते: संशयजनकत्वं संभवत्येव तन्नाशानंतरं तज्जन्यको ट्युपस्थित्या संशयजन संभवात् असाधारणधर्मवद्धर्मिज्ञानस्य बाक्कल्य रसाक्षाद्धेतुत्वासंभवेन तज्जन्यकोट्युपस्थितित्वेन हेतुतायां गौरवस्याकिंचित्करत्वा दितितादृशका|र्यकारणभावघटितलक्षणपरतयैव मूलं व्याख्येयमिति वाच्यं अनिर्वाच्यस्या साधारण्यस्यबुद्धेः संशयाविरोधितया तज्ज्ञानस्यैव | | साक्षात्संशयजनकत्वसंभवेन गौरवा दुक्तरूपेण कोट्युपस्थिते रहेतुत्वात् कोट्स्मृितिजनकताघटितलक्षणस्या संभवा त्संशय- । | जनकताघटितलक्षणकरणे च तादृशा साधारण्यमादाय व्याप्यविरुद्धयो रतिव्याप्ति अननु सत्प्रतिपक्षसंबलनदशायामिव कोटि - | यवद्व्यावृत्तधर्मवत्ताज्ञानदशायामपि संशयोत्पत्तिरनुभवसिद्धैवेति तद्भाव व्याप्यवत्ताज्ञानप्रतिबंधकतायां तद्व्याप्यवत्ताज्ञानस्येव तत्कोटिमदवृत्तिधर्म्मवत्ताज्ञानप्रतिबंधकताया मपि तदभाववद्वृत्तिधर्मवत्ता ज्ञानस्योत्तेजकत्व मगत्या कल्पनीय मिति कोटिइयवद्व्यावृत्तधर्मवत्ताज्ञानस्य संशायकत्व मव्याहतमेव येनरूपेणप्रतिबंधकता तेनैवरूपेण जनकत्वानभ्युपगमादित्यत आह । सत्य | तिपक्षइति । विरोधिकोटिइयव्याप्यवत्ताज्ञानसमयइत्यर्थः परामर्शेप्रामाण्यसंशयेति । तथाच तुल्ययुक्त्या प्रकृतेपि तत्तत्कोटिमवृत्तित्वविशिष्टवत्ताज्ञाने प्रामाण्यसंशयादेव संशयः स्वीक्रियतइति नैककोटिमद्व्यावृत्तधर्मवत्ताज्ञानप्रतिबंधकताया मपरको
For Private and Personal Use Only
****************998368%
३८
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टिमयावृत्तधर्मवत्ताज्ञानस्योत्तेजकत्वं प्रामाणिक मप्रामाण्यज्ञानोत्तेजकतयैवोपपत्तेः अप्रामाण्यज्ञानानास्कंदितस्यैव ज्ञानस्य जनकतया निरुक्तासाधारण्यस्य बुद्ध जनकत्वोपगमे प्रतिबंधकतावच्छेदकरूपेणैव जनकताप्रसंगइतिभाव : निश्चित्साध्यतदभाववढ्यावृत्तत्वमिति आसाधारण्यमित्यनुषज्यते येनयेनरुपेणेति यद्यद्रपंधर्मितावच्छेदकीकत्येत्यर्थः (१) तेनतेनरूपेण तत्तयावृत्तत्वं तत्तद्धर्मविशिष्ट तत्तद्धर्मिव्यावृत्तत्वं प्रमेयत्वादिसामानाधिकरण्येन घटादौ साध्यादिनिश्चयदशायामपि शद्दोऽनित्य : शहत्वादित्यादा वसाधारण्यसत्वा द्धर्मिनिवेशः प्रथमपक्षे वक्ष्यमाणाया निर्मितावच्छेदकक साध्यनिश्चयविषयवृत्तिहेतो रसाधारण्यानुपपत्तेर्व रणायघटत्वादिना साध्यादिनिश्चयदशायां रूपांतरावच्छिन्न घटादिव्यावतत्व ज्ञानात्संशयापत्तिवारणाय च धर्मितावच्छेदकनिवेशः साध्यव्याप्यवत्वेन पक्षातिरिक्तमात्रविषयक निश्चयदशाया मसाधारण्यानुपपत्त्यनवकाशात् पक्षस्यापि निश्चयविषयत्व माविष्कर्तुं सर्वाणीति । सर्वपदेन सर्वत्वावच्छिन्नोद्देश्यत्ताकवोधः केवलान्वयि सर्वत्वाद्यवच्छेदेन विधेयविषयकएव जन्यतइति तथाविधवधिस्यैव सर्वाणि साध्यवंती त्याकारकता तथाच विशिष्यपक्षे साध्यनिश्चयदशायामिव साध्यसंदेहविरोधिन : सर्वाणिसाध्यवंतीति निश्चयस्य सत्वे प्यसाधारण्यानावस्येष्टत्वा त्साध्यव्याप्यवंतीति तथाचै तादृशनिश्चयदशायां विशिष्यपक्षे साध्यसंदेहस्या निवृत्ते स्तादृश निश्चयस्य ना साधारण्यक्षतिकारकत्व मितिभावः प्रथमपक्षे धर्मितावच्छेदकानिवेशा सामान्यधर्मावच्छिन्नधर्मिकं विशिष्य संशयानिवर्तकं निर्णयमिव निर्मितावच्छेदकतया अप्रसक्तसंशयनिवर्तकताक निश्चयमादायापि दोषदानं संभवतीतिनिर्धर्मितावच्छेदकतया अप्रसक्तसंशयनिवर्तकताक निश्चयमादायापि दोषदानं संभवतीत्य भिप्रेत्याह सर्वाणिवेति
(१) टिप्पणी-धम्मिता निरूपिता बच्छेदकतात्वा वच्छिन्नप्रतियोगिताक पर्याप्तनुयोगिता वच्छेदकं यद्यदूपं तत्तदूपविशिष्ट यद्य दम्मिणिसाध्यादिअमत्ता निश्चय स्तत्तद्वविच्छिन्न धम्मिवृध्ययंताभावप्रतियोगिता वच्छेदक धर्मतत्व मसाधारण्य मितियावत् ॥
For Private and Personal use only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा० ३९
KK
www.kobatirth.org
JKJKJKJKYKYKY
पूर्ववत्साध्यवत्वेन पक्षस्यापि निश्चयविषयत्वं स्फुटीकर्तुं सर्वाणीति । साध्यवत्वावच्छिन्ने सर्वत्वविधेयकस्य साध्यवंति सर्वाणी| त्याकारकज्ञानस्य पक्षाविषयकस्यापि संभवात् सर्वसाध्यवदुद्देश्यक प्रमेयत्वविषयकज्ञानानुसरणंतादृशज्ञानस्य वस्तुत्वव्यापक | सर्वत्वावच्छेदेन साध्यवत्वानवगाहितया तत्सत्वं न पक्षेसाध्यसंदेहनिवर्तक मिति तदानी मसाधारण्य मक्षतमेवेतिभावः आ - दिपदात् शद्वोनित्य: शदत्वादित्यादौ सर्वाणि साध्याभावव्याप्यवंति साध्याभाववंतीत्यादिनिश्चयपरिग्रहः साध्यादीत्यादि पदा त्साध्याभावपरिग्रहः अतथात्व मसाधारण्याभावः द्वितीयपक्षे तत्तद्व्यक्तित्व रूप धर्मितावच्छेदकविवक्षणे प्रथमदोषस्य द्वितीयदोपस्यच यथाश्रुते प्यनवकाशात् तत्रदोषांतरमाह द्वितीयेत्विति विशिष्यधर्मितावच्छेदकप्रकारेण सामान्यतः पक्षे साध्यवत्तानिश्चयं विना पक्षमात्रवृत्तिहेतौ साध्यवद्वृत्तित्वघटित व्याप्तिनिश्चयएव नसंभवतीत्यभिप्रेत्य एतदभिहितं अथवा विशिष्यांविशेष धर्मै धर्मितावच्छेदकीकृत्य उक्तविवक्षणे सामान्यधर्मधर्मितावच्छेदकक निश्चयदशाया मप्येतद्दोषस्य संभवात् तादृशस्थलसंग्रॐ हाय तादृशधर्मस्य धर्मितावच्छेदकत्वानुसरणं विशेषलक्षणस्य विशेषणादित्यग्रिमेणान्वयः वैशिष्टयंच सामानाधिकरण्यप्रत्यासत्याबोध्यं तदविशेषितस्यैव तस्य संशयप्रयोजकतया स सव्यभिचारसामान्यलक्षणस्यातिव्याप्तिवारयितुमाह साधारण्येति एतच व्याप्तिग्रहदशायां साधारण संग्रहाय वैशिष्ट्यं विशेषणताविशेष्यत्वोभयघटित सामानाधिकरण्येन योध्यं कैचिदपीति व्याप्तिग्रहशून्यपुरुषं प्रत्यपीत्यर्थः नच तत्पुरुषीयव्याप्तिग्रहाभावः तत्पुरुषीयासाधारण्यादिलक्षणे निवेशनीय इति नायंदोष इत्यत आह स्यादेति श्र तदपि सामान्यसव्यभिचारत्वमपि तत्तत्पुरुषघटितमिति तथाचा साधारणवत् साधारणेपि पुरुषविशेषनियंत्रित सव्यभिचारव्यॐ बहारापत्ति धूमादौ साध्ये वन्हयादि रमुकं प्रति व्यभिचारीति व्यवहाराभावेनेष्टापत्ते रयोगादितिभावः यथाश्रुतैतत्कल्पे प्रथॐ मपक्षीयदोषमप्याह साध्यादीति आदिपदा त्साध्याभावपरिग्रहः ननु तदानीमसाधारण्याभावेपि तद्भ्रमादेवानुमितिप्रतिबंध
Acharya Shri Kalassagarsun Gyanmandir
For Private and Personal Use Only
*****************
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इतिशंकां निराचिकीर्षु स्तद्धमाभाव मप्युपपादयति नहीति तदानी पक्षेसाध्यसंदेहदशायां तदानी मंत्र तझ्याप्यवत्तासंशयस्या प्यौचित्यातीर्जतत्वात् व्याप्यवहृत्तित्वस्यापि हेतौ संशयादितिभाव : एतेन उक्तस्थलेलक्षणाव्याप्तिरतोऽसाधारण्यनिश्चयरूपकारणाभावेन संशयानुपपत्तिरपि प्रदलिता उक्तविवक्षाया मेतोपानवकाशात् साधारणे पुरुषोशेषनियंत्रित सव्यभिचारव्यवहारे कदाचिदिष्टापत्ते : संभवात् दोपांतरमाहा भिहितंचेति पूर्वसतित्वोदिनी अयं घट एतत्वादित्यादि पूर्वपक्षीय पंक्तिव्याख्यानावसर इतिशेष : न संशयप्रयोजकमिति तथाच तदादायासाधारणे न लक्षणसंगमन संभव इतिभावः ननु तर्हिकीदृश मसाधारण्यं संशयप्रयोजक मतआह किंत्विति तत्सहचरितेति साध्यतदभावसहचरितेत्यर्थः एतादृशासाधारण्यस्यच नहेतुदोषतासंभव : सद्धेतुसाधारण्यादेरनुमितिप्रतिबंधकज्ञानाविषयत्वेन दोषसामान्यलक्षणानाकांतत्वा चेतिभावः ननु व्याप्यविरुइसाधारणस्यैवतादृशधर्मस्य संशयप्रयोजकत्वे व्याप्यादिदर्शनादपि संशयापत्ति रित्यतआह व्याप्यविरूद्वयोरिति व्याप्त्यादिग्रह संभयकाले व्यापयादिदर्शनस्य संशयाप्रतिबंधकतयान ननिश्चितयोरिति व्याप्यत्वादिना अनिश्चितस्य व्याप्यादेर्निरूक्त रूपज्ञाना संशय इष्टएवं तिभाव : विरुद्धान्यत्वस्य हेतुविशेषणत्वे असाधारणासंग्रहः विरोधपदार्थ साध्यासामानाधिकरण्यादि निवेश्य तदन्यत्वेनानुमितिविरोधिविशेषणेपि साध्याप्रसिध्यादिवारणासंभव इत्यतआहे विशिष्टेति साध्यतावच्छेदकादिविशिष्टेत्यर्थः एतदर्थः पूर्वपक्षएवविवृतः यथाश्रुतमुलतो धर्मिविशेषणताया एव लाभा दर्थतइति तात्पर्यबलन इत्यर्थः विरोघिविशेषण अनुमितिविरोधिविशेषणं अवृत्तित्वे परस्परासामानाधिकरण्येऽत्र साध्यसाधनयो रित्यनुषज्यते पक्षतानिवेशे प्रयोजनाभावादाह पक्षपदमिति पक्षवृत्तित्वस्य धर्मिविशेषणत्वे स्वरूपासिद्धस्य व्यभिचारिणो ऽसंग्रहप्रसंगो हेतौ पक्षवृत्तित्वग्रहाविरोधित्वेन विरोधिविशेषणेपि वावसत्प्रतिपक्षातिप्रसंग वारणाशक्यमेवेति एवंच अपक्षवृत्तित्वेसत्यनुमितिविरोधिसंबंधाव्या
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ०
४०
春巻
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
वृत्तिरितिदलद्वयेन व्याप्तिग्रहविरोधिधर्मवत्वस्य विवक्षणे च मणिकारमतसिद्धस्य साध्यव्यापका भूताभावप्रतियोगित्वरूपा साधारण्वस्था संग्रह: विशेषणांतरं प्रक्षिप्य वाधादिवारणेच गौरव मित्यभिप्रेत्यपूर्वपक्षोत्तरीतिं परित्यज्य प्रकारांतरेण वाधादिकंवारयितु मुक्तदलइयनिष्कृष्टार्थमाह तथाचेति यद्धर्मेति सधर्मितावच्छेदक हेतुमत्तानिश्चयकालीन यादृशविशिष्टविषयकनिश्रवसा नायं स्वसमानकालीन हेतुमतानिश्चयसमानधर्मितावच्छेदकानुमितिसामान्ये प्रतिबंधकं तादृशधर्मवत्वमित्यर्थः समू | हालंबनात्मकस्योदासीन पदार्थविषयकनिश्चयस्याप्यनुमितिप्रतिबंधकतया उदासीनपदार्थविषयकनिश्चयसामान्यस्यापि तद्विप - रीतविषयक समूहालंबनात्मकप्रकृतानुमितिप्रतिबंधकतया तत्रातिव्याप्तिवारणाय सामान्यपदद्वयं हेतुमत्ताज्ञानासमानकालीनव्यभिचारनिर्णयस्य व्यभिचारनिर्णयसामान्यांतर्गतस्य स्वसमानकालीन हेतुमत्ताज्ञानाप्रसिद्ध्याऽसंभव : स्थादिति प्रथमं कालीनान्तं निश्वयविशेषणं निर्द्धर्मितावच्छेदकक हेतुमत्तानिश्चयकालीन व्यभिचारनिश्चयकालीन हेतुमत्ताज्ञानधर्मितावच्छेदका प्रसि यातद्दोषतादवस्थ्य मतो हेतुमत्ताज्ञाने सबर्मितावच्छेदकत्वविशेषणं अनुमिति सामान्यांतर्गतायां स्वसमानकालीन हेतुमत्ताज्ञानासमानधर्मितावच्छेदकक साध्यानुमितौ हेतुतावच्छेदकावच्छिन्नस्य साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानं न प्रतिबंधकं || नित्यत्वव्यापकीभूताभावप्रतियोगिशद्दत्व मित्यादिज्ञानदशाया मयंनित्य इत्यादिज्ञानोत्पत्तावविवादादित्य साधारणाव्याप्ति रतः समानधर्मितावच्छेदकांत मनुमिति विशेषणं तथाच इदत्वादिधर्मितावच्छेदकक नित्यत्वादिविशिष्टबुद्धौ शब्दत्वादिधर्मिक नित्यत्वादिव्यापकीभूताभावप्रतियोगित्वरूपा - नित्यत्वीयव्यतिरेकव्याप्ति निश्चयविशिष्टस्य तद्धर्मितावच्छेदकक शब्दत्वादिमत्ताज्ञानस्य तदभावव्याप्यवत्ताज्ञानमुद्रया प्रतिबंधकत्वे द्विशेषणविशेष्यभावे विनिगमनाविरहेण तादृशब्दशत्वादिमत्ताज्ञानविशिष्टस्य | तथाविधव्याप्तिनिश्चयस्यापि प्रतिबंधकतया तादृशहेतुमत्ताज्ञानसमानधर्मितावच्छेदककानुमितिसामान्यप्रतिबंध कत्वं तथाविधा
For Private and Personal Use Only
K•*********************
४०
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
************** KXXXXXXXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| साधारण्यनिश्चयस्याक्षत मेवेति असाधारण्यसंग्रहः अनुमितिपदं साध्यव्याप्यो हेतुः साध्यवाङ्श्यपक्ष इत्येतादृशसमूहालंबनानुमितिपरं तेन साधारणज्ञानस्य साध्यवत्ताज्ञानाप्रतिबंधकत्वेपि न तदसंग्रह : एतेना नुमितिविरोधित्वं यादृशविशिष्टविषयक निश्चयत्वेनानुमितिप्रतिबंधकं तादृशत्वं तत्रचा वच्छेदकत्वं प्रागुक्तयुक्त्या अनतिरिक्तवृत्तित्वरूपमेव विवक्षणीयं एवंच साध्यव्यापकीभूताभावप्रतियोगिहेतुरितिज्ञानस्य हेतुमत्ताज्ञानासमानकालीनस्य साध्यवत्ताज्ञानाप्रतिबंधकतया तादृशज्ञानविषयस्य निरुक्तलक्षणानाक्रांतत्वेन ना साधारण्यस्वरूपत्वोपपद्यते पक्षवृत्तित्वविशेषितस्यैव तस्य वाधादिवद्धर्मिविशेषघटित मूर्तिकतया नियतपक्षधर्मिका नुमितिविरोधित्वमेव नतु यत्र यत्र हेतुमत्वं ज्ञायते तत्तद्धर्मिका नुमितिसामान्यविरोधित्वमिति न तथात्व | संभव इतिपरास्तं यत्तु हेतुमताज्ञानमनिवेश्य तत्तद्धेतुधर्मिक साध्यव्यापकीभूताभावप्रतियोगित्व निश्चयत्वेनैव प्रतिबंधकता प्रतिबध्यतावच्छेदकंतु धर्मिविशेषविषयकत्वाय घटितं तत्तद्धेतुमत्ताज्ञानजन्यानुमितित्व मतः शब्दत्वं नित्यत्वव्यापकीभूताभा वप्रतियोगि निश्चयसत्वे समानधर्मितावच्छेदकक शब्दत्ववत्तानिश्चयस्य चा सत्वे नित्यत्वाद्यनुमिते नानुपपत्तिः तदानींहेत्वंत रज्ञानेनैवा नुमितिजनना तस्याश्च शब्दत्व धर्मिक तादृशाभावप्रतियोगित्व निश्चयाप्रतिबध्यत्वात् एवंच पक्षवृत्तित्वा विशेषितंनिरुक्तरूपमेवा-साधारण्य लक्षणे अनुमितिपदस्य प्रकृतहेतुकानुमितिपरतया प्रकृतहेतुकानुमितिसामान्यविरोधित्वस्या नति - रिक्तवृत्तित्व रूपावच्छेदकत्वघटितस्यापि तत्रसत्वेन तदसंग्रहाप्रसक्तेरिति समाधानं तत्र शब्दत्वादिधर्मिक तादृशप्रतियोगित्व - निश्चयस्य शब्दत्वादिहेतु मत्ताधी जन्यानुमितित्वावच्छिन्नप्रतिप्रतिबंधकत्वे । तादृशनिश्चय सहकृतशब्दत्वादिप्रकारकनिश्चयदशायां तत्समानधर्मितावच्छेदकक शाब्दबोधायापत्ते रन्यहेतुक तादृशानुमित्यापत्तेश्च दुर्वारितत्वा न्नचान्यहेतुकापि समानधर्मिताव च्छेदकक तद्दत्ताज्ञानकालीनानुमिति स्तद्दत्ताज्ञानजन्यैवेति न तदापत्तिसंभव इतिवाच्यं । व्याप्यत्वानवच्छिन्न हेतुप्रकारताशा
For Private and Personal Use Only
*****••••• * *****
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा
लिज्ञानस्या नुमितिजनकत्वे मानाभावात् अन्यलिंगकपरामर्षघटितसामग्रयां तत्तद्धर्मिक तादृशनिश्चयाभावस्या नंतर्भावेन तह-13 लादापत्तेः कथामात्रेण वारयितुमशक्यत्वाच एतेन समानधर्मितावच्छेदकक तहत्ताज्ञानानंतरोत्पतिकत्व निवेशेपि न निस्तार इत्यल मत्यावशेन एतन्नये। पक्षवृत्तित्वाविशेषित हेतुनिष्ठसाध्याभावीयान्वयव्याप्ति रप्यसाधारण्यमेवेति न तत्रातिव्याप्ति रित्यवधेयं । तथा निरुक्तानुमितिसामान्यविरोधि धर्मिविशेषितत्वात् धर्मिविशेषघटितत्वात् न तादृशौ न तादृशानुमितिसामान्यविरोधिनौ नन्वेवमपि सर्वमाकाशवत् प्रमेयत्वादित्यादिस्थलीय वाधप्रतिरोधयो रतिव्याप्तिः सर्वमाकाशाभाववदित्यादिनिश्चये किंचिदप्याकाशाद्यनुमिते रनुदया दनुभवानुरोधेना समानधर्मितावच्छेदककज्ञानेपि तत्प्रतिबंधकत्व कल्पना तयो रनुमिति सामान्यविरोधित्वा दित्यत आह सर्वमिति इत्यादिकं इत्याकारकज्ञानविषयवाधादिकं अग्रिमविरोधिपदयस्य प्रतिबंधकपरतया इत्यादिकमित्यस्य इत्याकारकज्ञानमित्येव वार्थः सामानाधिकरण्यग्रहविरोधि साध्यसामानाधिकरण्यस्य साध्यवत्वघटितत्वा दितिशेपः तथाच अविरोध्यं तेनैव तहारणमिति भावः निर्द्धर्मितावच्छेदककज्ञानस्य वाधाद्यप्रतिबध्यत्वे साध्यसामानाधिकरण्य ज्ञानस्य साध्यांशे निर्द्धर्मितावच्छेदककतया तदविरोधित्व मुक्तवाधादेरक्षत मेवेत्याशयेनाहा नुमितीति । व्यभिचारस्यापि प्रकृतसाध्यहेतुकानुमितिविरोधित्वा सामान्येति तथाच तस्यान्यहेतुकानुमित्यविरोधित्वा न तदसंग्रहः उक्तवाधादेश्च सर्वहेतुकानुमितिविरोधि. त्वा तदारणमितिभावः । इदंत्ववधेयं सर्वमाकाशाभाववदित्यादिज्ञानस्या समानधर्मितावच्छेदककानुमितिविरोधित्वे मानाभाव:
तादशज्ञानकालेइदमपि सर्वान्तर्गत मित्यादिज्ञानसत्वे एव इदमाकाशवदित्यायनुमित्यनुदया तत्रच तादृशज्ञानस्यैव ग्राह्याभावाव Jaच्छेदकधर्मदर्शनविधया तादृशानु मित्यभावनिर्वाहकत्वा तथाच तादृशवाधबुद्धे निरुक्तानुमितिसामान्यविरोधित्वाभावादेव नाति
व्याप्तिशंकेति वस्तुतस्तु तद्धर्मितावच्छेदकक बुद्धौ तत्सामानाधिकरण्यमात्रेण ग्राह्याभावावगाहिवुद्दे रप्रतिबंधकतया ग्राह्याभा
For Private and Personal use only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
***
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
(1) अथा किचिदिवेयाम गावविषयक निश्वयसामान्ये स्वभित्र स्वसमानकालीन हेतुमत्तानिश्चयधर्मितावच्छेदकताध्यापक विच्छेदनाकानुमिति व्यापकविध्यतानिरूपित प्रतिबंधकमवश्यं वक्तव्यं । तथाच घटोवन्हिमान्दो मिति समूहा लंब नानुमितिवध्यापक प्रतिवध्यतानिरूपित प्रतिबंधक विषयक निश्वयेऽक्षतत्वात् बांधेऽतिध्याप्तिवारणाय स्वसमानकालीन हेतुमत्तानिश्वये स्वभिन्नत्वमवश्यं देयं । एवंच मानकालीनतनानिश्वये स्वभिन्नलोपादाने जलदकालीन बन्हिव्यापकीभूताभावप्रतियोगिलत्वावच्छिन्न रूपासाधारणेऽव्याप्तिरित्यसंभव: एवं संघतावच्छेदकक हेतुमत्तानिश्चयेपि स्वभिन्नन्देयं अन्यथान्दो जलदकालीन वम्मान्जलादित्यत्र जलवद्दकालीन यहिष्यापकीभूताभावप्रतियोगि जल* वांगे तद्धर्मितावच्छेदकव्यापकतावगाहित्यमेव तंत्रं तथाच ग्राह्याभावे तद्धर्मव्यापकतानिश्चयस्य तत्तद्धर्मावच्छिन्नांशे ग्राहयाआयाणकारकस्यापि तत्तद्धर्मधर्मितावच्छेदकक ग्रहप्रतिबंधकत्वं तत्तद्धर्मव्यापकताच तत्तद्धर्मसमानाधिकरणाभावाप्रतियोगित्वंत ज्ज्ञानस्य प्रतिबंधकत्वं वृत्तिमदत्यताभावाप्रतियोगित्वज्ञानमपि तथासामान्यघटितविशेषाभावग्रहस्य यत्रप्रतिबंधकत्वं तत्र तत्सामान्याभावस्यापि तथात्वानुभवात् । सर्वमाकाशाभावदितिबुद्धेश्वा काशाभावे वृत्तिमदस्यताभावाप्रतियोगित्वं विषयः सएववा वस्ताद. ॐ धातुमितिसामान्यविरोधीति । (१) मूलस्थेन तनेत्यनेन संशयप्रयोजकयां विभाजकी भूतस पक्ष वृत्तित्व विपक्षव्यावृत्तत्व घटितसाधा. वयनियस्य स्वभिन्ननुमना निश्चय कालीनम्या पे सम्मितावच्छेदकक हेतुमतानिश्चयकालीना साधारण विषयक निश्वयसामान्यां तर्गततया न कालीनस्वभिन्नहेनुमनानिश्चयस्या प्रसिद्यानाध्यापरिहारा पतेः ननु वन्द्यभाववान् जलवान् इतिनिश्वयकालीन वन्हिव्यापकीभूताभावप्रतियोगि| जलन्दावच्छिन्न विषयकनिश्चयस्यापि तादृश सामान्यांतर्गतत्वात् समानकालीन हेतुमत्ता निश्वयधर्मितावच्छेदकीभूत वन्द्यभावावच्छिन्नधम्मिक ह्यनुमिते रेवा प्रसिद्या कालीनतोपादाने असंभव दुर्निवार एवं नच साध्यवनानुमिति धम्मितावच्छेदको यस्तम्मितावच्छेदकक हेतुमत्तानिश्चयकालीनत्वं याविशिष्टविषयकनिश्वयं दातव्यं तथाच वन्यभावस्य वचनुमिति पम्मितावच्छेदकाभावात वन्यभावधर्मितावच्छेदकक जलवावर प्रकारक
For Private and Personal Use Only
********** में
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा
ताभादपद का हेनुमना निश्चयपदेन धमक्यत्वाग्न दोषः न च दो जलपनमीनवन कालीन पहिमान्जलादित्यत्र जलवनमानवतकालीन बहि-1 'पापको भनाभाषप्रतियोगितले. अन्याप्तिः तादृशविशिष्टविषय कनिश्चयस्य किंचिदम्मविच्छिन्ना बच्छेदकनाक विशेष्यताक हेनुमत्तानिश्चय कालीनान्यत्व विरहादितिवाच्यम् यादृश विशिष्ट विषयकचाव्यापको मनाया किंचिद्रम्मानच्छिन्नावच्छेदकताक विशेष्यताक हेनुप्रकारता तादशाप्रकारताशालि निश्चय कालीनान्यत्व स्य याद शविगष्टविषयकनिश्वये निवेदनीयवान् । तथाच जलयामानवतकालीनवन्हिव्यापकीभताभाव प्रतियोगिजलखावच्छिन्नविषयकला व्यापिका न तादशा साधारण्यविषयकज्ञानीय जलबन्मानदिपयता किनु अन्यदीय विषयतैव इतितादृश विषयताशालि ज्ञानसमानकालीनान्यत्वं तादशा साधारण्यविषयक जानेअक्षत रण्यासाधारण्यपोः परामर्शे ऽसंगतिः सपक्षवृत्तितायंशज्ञानस्यानमित्यविरोधितया तद्घटितस्य हेत्वाभासताविरहादिति तस्यानुमितिविधितया प्रकांतविपक्षवत्तित्वाद्यंग मात्र परामर्षकता माह । तेनेति । विपक्षवृत्तित्वत्वादिना अप्रक्रांतत्वात् प्रकांततालाभाया नुमितिविरोधिनेत्युक्तं । अमितिविरोधित्यावच्छिन्नस्या नुमित्यविरोधित्वा तत्पदस्य विपक्षवृत्तित्वत्वाद्यवच्छिन्नपरत्व मावश्यकमिति तल्लाभाय विपक्षवृत्तित्वादिनेति । विपक्षवृत्तित्वत्वाचवच्छिन्नेनेत्यर्थः तेनैवेति । एवकारस्य विभाजकधर्मस्या नुमितिप्रतिबंधकहेतुज्ञानप्रकारत्वव्यवच्छेदपरत्वे ऽसंगतिः तादृशज्ञानप्रकारीभूत विपक्षवृत्तित्वादरेवानुगतधर्मप्रकारेण विभाजमेव मन हदवसामानाधिकरण्येन जलानानिश्चय कालीन बहिन्यापकीभताभावप्रतियोगिजलनिश्चयस्य महदसमामानाधिकरण्येन वन्ह्यन मिति नत्यप्रतिबंधक ||| खान सधर्मितावच्छेद कम हेनुमत्तानिश्चयकालीनयादशविशिष्टविषयक निश्चयसामान्यान्तर्गत हदत्वसामानाधिकरण्येन जलवत्तानिश्चयकालीनासाधारण्यविषयकनिश्चय त्य स्वममान कालीन हेतुमनानिश्चयमितावच्छदकावच्छिन्न धमिकवना नुमिति सामान्यांतर्गत हदत्वसामानाधिकरण्येन वन्ह्यमित्यविरोधिवात असाधारण्य व्यानि दुर्भिगार वेति वाध्यम सधर्मिताच्छदकक हेतुम नानिश्चयपदेन किंचिद्धर्मविशिष्टाया हेतुतावच्छेदकावच्छिन्न प्रकारता तादृशाप्रकारताशा-! लिनिश्चयस्य विक्षित यान किंचिद्ववैशिष्टचंच वादछिन्नविदोग्यतानिरूपितत सव्यापकहेतु प्रतियोगिकहेनुतावच्छेदक संबंधावच्छिन्नत्व एतदुभयसंबंधन
For Private and Personal use only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तथाच हदत्वसामानाधिकरण्येन जलक्तानिश्चयीयनल वावच्छिन्न प्रकारकायो हदत्वस्य स्वावच्छिन्नविशेष्यतानिरूपितत्व संबंधेन सलेपि स्वव्यापकहेतुप्रतियोगिफहेतुतावच्छेदक संबंधावच्छिनव संचयनासन्वान् ननिरुतोभयसंबंधन किंचिद्धर्मविशिष्टत्व मितिन्हदत्वसामानाधिकरण्येन जलवत्तानिश्वयसमानकालीना साधारण्यविषयक निश्चयमादायनदीप: अब व्यन्वादिधाम तावच्छेदकक हदत्वव्यापक जलप्रतियोगिकस योगसंबंधेन जलप्रकारकनिश्चयस्प प्रामाणिकन्वे ताद | कत्वात् एवं प्रत्येकमेवेत्येवकारस्यापि विभाजकधर्मस्य हेत्वाभासताव्यवच्छेदपरत्वे नोपपद्यते इति अनुमितिविरोधित्वादिरूपा नुगमकविभाजकतावच्छेदकधर्मस्य प्रतिबंधकज्ञान प्रकारतावच्छेदकत्व हेत्वाभासपदप्रतिपाद्यतावच्छेदकत्वव्यवच्छेदपरतया एवकारदयं ब्याचष्टे एवकारणेति प्रथमैवकारणेत्यर्थः व्यवच्छियप्रतिबंधकंज्ञानप्रकारतावच्छेदकत्व व्यवच्छेदपरतया प्रतिपायहत्याभासस्येति पूरणीयम् एवंच प्रत्येकमेवेति मूलस्य विपक्षवृत्तिवादिप्रत्येकमात्रवृत्तिरूपावच्छिन्मस्येवत्यर्थः तेना साधारणस्येत्या |दिमूलस्या नुमितिविरोधिताघटितलक्षणं परित्यज्य लक्षणीतरकरणेना साधारणस्य साध्यतदभावो पस्थापकतया संशायकतया | दूपणं तत्पते नाव्याप्तिरिति सार्थकत्वे ऽसंगतिः। संभवसंशयप्रयोजक साध्यतदभावसहचारिताभाव प्रतियोगित्वरूपा साधारण्यस्य सद्धेतुसाधारणता प्रयुक्तदोपत्वासंभवदोषानेवा नुमितिविरोधिताघटितलक्षणस्या वतारितत्वात् तेनेस्यस्य संशायकताधटितलक्षणपरित्यागपूर्वकापरलक्षणहयकरणस्या साधारणसंग्रहप्रयाजकतार्थकत्वं । साध्यतदभावोपस्थापकतयेत्यस्य च सत्प तिपक्षोपस्थापकतयेत्यर्थकत्वमपिनसाधुः असाधारण्यसत्प्रतिपक्षोपस्थापकतामत साध्यव्यापकीभूताभावप्रतियोगित्वस्यैवा साशनिश्चयकालीना साधारण्यविषयकनिश्चयस्य वसमानकालीन हेनुमत्तानिश्चयमितावच्छेदकक दैव्यत्वावच्छिन्नधर्मिक वन्यनमिति सामान्याविरोधिन्वाद साधारण्ये अव्याप्तिरत: स्वावच्छिन्नायबोप्यतानिरुपितत्वम्प संबंधघटकतयाप्रवेश : ननुमधा तावच्छेदकक हे तुम नानिश्चयात्मक यादशविशिष्टविषयकनिश्चय सामान्य सीपहेनुतापच्छेदकारच्छन्न प्रकारमानिरुपित विशेष्यतावच्छेद कावच्छिन्नविशेष्यक साध्यानमिति सामान्पविरोधि इत्येवास्नु व्यर्थं कालीनन्यस्योपादानमिति
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
४३
यादशविशिष्ट विषयित्वा व्यापकीभूतविशयिना शून्यत्वमवश्यं निवेशनीयं अन्यथा जातिमान्दन्हिव्यापकी भूताभाव प्रतियोगिजातिमान् वा धूमाभावत्र |
वृत्तिरिति साधारणा साधारणविषयक ज्ञानयो रनुमित्यप्रतिबंधकवा दसंभवापने एवं चा साधारण्यविषयित्वा व्यापकीभूत .विषयिता न्यन्वस्य मधम्मितावच्छदकक हेतुप्रकारका साधारण्यविषयक निश्चये विरहादसंभवापत्ते: सम्मिता वच्छेदकक हेतुप्रकारत्वविशिष्ट यादशविशिष्ट विषयक च्यापकी. भतविषयता शून्यत्वं निवेश्य समितावच्छेदकक हेतुमत्ता निश्चयान्मक यादशविशिष्टविषयक निश्चये ऽव्यापको भूत विषयता शून्यत्व संपादनंनु न समीचीनं
धारण्यतया तस्यव्याप्तिग्रहाविरोधितया विरुद्धादिसंकीर्णासाधारणानुरोधेन व्याप्तिग्रहहयविरोधितापरतयाव्याख्ययस्या व्यवहितलक्षणस्य तत्राव्याप्तेरावश्यकत्वा दत स्तत्पदेन मध्यमलक्षणमात्रपरतया व्याचष्टे । तेनेति । असाधारण्यस्य संशापकतापक्षे प्रथमलक्षणस्यैव साधुता नतु मध्यमस्य संशयप्रयोजकस्य निश्चितसाध्यतदभाववढ्यावृत्तत्वादे रनुमित्यविरोधित्वा दित्युपष्टंभासंगतिभयेन साध्यतदभावोपस्थापकतये त्यस्य संशायकतयेत्यर्थ परित्यज्यार्थातरमाह सत्प्रतिपक्षोत्थापकतयेति इतरलक्षणयो स्तन्मते ऽसाधारणाव्याप्तिसत्वएबोपष्टंभसंगते रुपष्टंभकतां स्फुटीकर्तुं तत्पूरयति इतरथापुनरिति इतरलक्षणयोस्त्वित्यर्थ: अव्याप्तिरेवेति सत्प्रतिपक्षोपस्थापकतयादूषणत्वपक्ष इत्यनुषज्यते यथाश्रुतं साध्याभावज्ञापकत्वं न वाधसाधारण मतस्तदर्थ
मधर्मितावच्छेदकक हनुमनाविषयत्व विशिष्टयादशविशिष्ट विषयिताया घटोजलवानितिनिश्चयात्मका साधारण्यविषयकजाने हदो जलवानिति निश्चयात्मका साधारयविषयकजा पि प्रत्येक मन्नान् अत्रच प्रन्येकं जलव दूद विषयता या जलपद्घटविषय तायाश्या भावसन्वान् चालनी न्यायेन सर्वत्रैव हेतुमद्धर्मितावच्छेदकावछिन्न विषयताविशिष्ट तादशविशिष्ट विषयवाव्यापिका सति तान्यत्वस्य कुत्रापि ममतावच्छेदकक हेतुमना निश्चयात्मक यादशविशिष्ट विषयकनिश्चय मवादसंभवापते। हेनमत्तानिध्ययस्य धीमतानच्छेदकं यात् प्रत्येक तत्तदर्मावच्छिन्नविशेभ्यतानिरूपित हेतुपकारिता व्यापिकासति यादशविशिष्ट विषयिता
For Private and Personal use only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
व्यापिका या विषयता तच्छून्यत्वस्य ज्ञाने विशेषणे चातीवगौरवमिति विभावनीयं ॥
व्याचष्टे साध्याभावेति व्यभिचारादिव्यावृत्तस्य कारणीभूताभावप्रतियोगित्वरूप प्रतिबंधकताघटितस्य विरोधित्वस्य विरोअधिपदार्थतालाभाय साक्षादिति ॥ सव्यभिचारसामान्यनिरुक्तिः संपूर्णा || श्रीमन् महामहोपाध्याय श्रीगदाधर तर्कालंकार [ भट्टाचार्य विरचितेयम् ॥ ४ ५. छ ६ ६ ६ ५ ६ छ ६ ५ ५ इति यथामति कृत दूषणों द्वावना भाव संपादितेयं भवितेति समीहे || गुण दोषी बुधो गृहननिन्दूझेंडा विवेश्वर ॥ शिरसा श्लाघते पूर्वं परं कंठे | नियच्छति ॥ १ ॥ इत्यादि वाक्यमेवावलम्बा महे इति प्रार्थना ।
महामहोपाध्याय झोपा श्रीसंगमलाल शर्मणः शिष्य गंगाधर शर्म कृता.
|| संवत् १९४४ फाल्गुन शुक्ल पौर्णिमा चंद्रवासरे मुद्रण समाप्ति मगमत् ॥
For Private and Personal Use Only
*******************
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra wmarwkobatirth.org Acharya Shri Kalassagarsun Gyan LAMAATA WANNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN Serving Jin Shasan 051885 gyarmandirkobatirth.org सूचना-इसमें जो शिरोमणि अधिक छापा गया है उसका टोका भी अब छप रही है. यह पुस्तक श्रीसरस्वती अखाडा विद्या विभाग पुस्तक कार्यालय में मिलेगा. श्रीनाथद्वारा ANNAAAAAATIALA ANANAL PARAMINAMINMMMMMMARATRAMMAMMMMMMMMMMMMINIMNIWAL For Private and Personal Use Only