________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
治本%态%浴器中梁亦%%%本宗杀杀杀%港宗杀宗米米
वच्छेदकरूपवत्वं तत्वं तच्च साधारणत्वादिविरुधान्यपक्षवृत्तिवे सत्यनुमितिविरोधिसंबंधाव्यावृत्ति| तेनैव रूपेण ज्ञातस्य प्रतिबंधकत्वात् परस्य तथैवोद्भावनाच्च लक्षणानुरोधेन प्रत्येकमेव हेवाभासत्वम् । यहा साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं तेनासाधारणस्य साध्यतदभावापस्थापकतया दूषकत्वपक्षे नाव्याप्तिः नचैवमाधिक्ये विभागव्याघातः स्वरूपसतानुगतरूपेण त्रयाणामेकोकृत्य महर्षिणा विभागकरणात् नचैवं साध्याभावज्ञापकत्वेन बाधप्रकरणसमयोस्तदज्ञापकतयान्येषामुपसंग्रहः कुतोनकृत इति वाच्यं स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानहत्वात् । तत्र साधारणत्वं न साध्याभाववद्गामित्वं सर्वमनित्यं मेयत्वादित्यनुपसंहाये । भूनित्या गन्धवत्वादित्यसाधारणे संयोगादिसाध्यकद्रव्यत्वे चातिव्याप्तेः अतएव न साध्यवत्तदन्यत्तित्वं नापि निश्चितसाध्यवत्तदन्यत्तित्वं साध्यवदन्यत्तित्वस्य दूषकत्वेन शेपवैयर्थात् Malअतएवामुकेनायमनेकान्तिक इत्येवोद्भाव्यते ततएव वादिनिव्रत्तेश्च नतु सपक्षगतत्वमपि । अनु
पसंहार्योव्यावो ऽन्यथा तस्यैतविशेषत्वापत्तिरिति चेत् त्यज तर्हि तमधिकं क्लृप्तेऽन्तर्भावात्। नापि सपक्षविपक्षगतत्वं व्यर्थविशेषणत्वात् । विरुद्धोव्यावयं इति चेन्न विपक्षगामित्वस्यैव दूष
For Private and Personal Use Only