SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyarmandir गादा. सत्प्रतिपक्षादिज्ञानस्या नुमितिविरोधितया वाधादिज्ञानस्या प्यतथात्वापत्ते : अतः स्वयं तद्दीजमाहवस्तुतस्त्विति उपस्थापकत्वा दिति कोटिहयो स्थापकज्ञानविषयत्वादित्यर्थः आदिपदा त्स्वयंनिष्कर्षिततादृशनानविषयतावच्छेदक रूपबन्तपरिग्रहः विरोशिविषयकत्वा भावात् यायनिरूपितप्रतियोगितावच्छेदकावछिन्न तड्याप्यत्वावच्छिन्ना विषयकत्वात् इदंत्ववधेयं मूलप्रतिबंधा दित्यनं तर मानाभावे निरुक्तधर्मज्ञानस्या नुमित्यप्रतिबंधकत्वादितिशेषः एवंच प्रत्येकज्ञानस्यानुमितिभ्रतिबंधकत्वं नानुगतधर्म ज्ञानस्यानुमित्यप्रति बंधकता संपादकतया मूलेऽभिहितं किंतु तथात्त्वे-प्रमाणाभावे कथिते अनंतर प्रत्येक नानाधर्मज्ञानस्या नुमिति विरोधित्वकलयानापेक्षयाविरोध्यविषयकस्यापि अनुगतधर्मज्ञानस्यैकस्य तथात्वं विशेषदर्शिना साधरणादि हेतुकानुमिति वारणाय कल्पपित सचितमित्याशंकावतारात्त परिजिहीर्षया प्रत्येकज्ञानस्या-वश्यकापनीय प्रतिबंधकताकत्वं दोपत्वाचे त्यंते नाभिहित मिति एवंतादश युक्त-तरुरत्रापि वक्ष्यमाणानुगतधर्मबारे प्यनुमिति विरोधिज्ञानविषयत्वं बोध्यमितिशेषः विरोधिपदस्य प्रतिबंधकार्थकत्वे ऽसंगतिः साधारण्यादेर तथात्वादतो व्याचष्टे विरोधित्वमिति विरोधिज्ञानेतिप्रतिबंधकीभूतज्ञाने त्यर्थ अनुमिति विरोधि संबंधनिवेशेनैवोपपत्तौ अव्यावृत्तिपदमनर्थकामेत्याशकांनिराचिकीपु स्तस्य व्यचिचारिणी साध्याभावववृत्तित्वादिविरहदशायां अव्याप्तिवारकतया सार्थकतया संपादनायतड्याचष्टे अव्यावृत्तीति अयंतायोगः प्रतियोगिवैयधिकरण्यावच्छिन्नो ऽभावः नातिप्रसंग इति रासभादौ महानसादि वृत्तितादशायां वन्यभावववृत्तित्वासत्वेपि प्रतियोगिवैयधिकरण्या-3 वच्छिन्नतदभावस्य तत्रासवेन तद्व्यवच्छेदस्य तदानीमपि सत्वादितिभाव : नन्च-व्यावृत्तिपदस्या त्यतायोगव्यवच्छेदार्थकत्वे शहो ऽनित्यः शब्दत्वादित्यादाव साधारण्योतीर्णतादशायां अतिप्रसंग इत्यतआह साध्यवहृत्तिस्त्विति नासाधारण इति निश्चsoयागर्भितस्य साध्यतदक्षाव वव्यावृत्तत्वस्यैवा साधारण्य पदार्थत्वा दितिशेष: तथाचो तस्थले कदाचिदपि असाधारण्यस्या For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy