________________
Shri Mahavir Jain Aradhana Kendra
**********
www.kobatirth.org
(१) टिप्पणी-पक्ष धर्मिक साध्य तदव्याथ्य हेतुमत्वा वगाहिं निष्ठ प्रतिबध्यता निरूपित प्रतिबंधकता वच्छेदक विषयता निरूपकत्व मादाय असाधारण्यादौ दोषः स्यात् अत: सामान्येति । साध्य व्यापकीभूता भाव प्रति योगित्व रूपा साधारण्य संग्रहाय तादृश विषयतायां स्वरूप संबंध रूपा ॐ वच्छेदकत्वं परित्यक्तं ॥
१९
Acharya Shri Kalassagarsun Gyanmandir
ॐ सत्वा न्नाति प्रसंग इतिभावः वाधादिवारणाय विवक्षणीयस्य पक्षे साध्यवैशिष्ट्यग्रहाविरोधित्वस्य लाभाय पक्षपदं व्याचष्टे ॐ पक्ष इति संदिग्धसाध्यः संदिग्धसाध्यविशिष्टः धर्मों पक्षतावच्छेदका वच्छिन्नः विशिष्टहेतौ हेतुतावच्छेदकावच्छिन्ने त - अत्तित्वेति तादृश साध्य विशिष्टपक्षतावच्छेदकावच्छिन्न पक्षवृत्तित्वेत्यर्थः वैशिष्ट्यंच वैज्ञानिकं तेन वाधादि संकरस्थले सा अध्यविशिष्टपक्षा प्रसिद्धावपि नक्षतिः बाधादिज्ञानस्य साध्यविशिष्ट पक्षतावच्छेदकावच्छिन्न विषयक ज्ञानविरोधित्वा नवाॐ धादिक मादाय न्हदोवन्हिमान् धूमादि त्यादावतिव्याप्ति रिति भावः अत्रच साध्यवदवृत्तित्वरूपासाधारण्यस्या संग्रहः तज्ज्ञा* नदशायां हेतौ साध्यविशिष्टपक्षवृत्तित्वज्ञानानुदयात् । एवं साध्यांशे संशयविषयत्वरूपविशेषण मनर्थक मित्यत स्तत्परित्यज्य निष्कृष्टार्थ माह तथा चेति पक्षतावच्छेदकेति पक्षतावच्छेदकावच्छिन्न पक्षविशेष्यता निरूपिता या साध्यतावच्छेदकावच्छिन्न | साध्यत्रकारता या च तादृशी हेतुतावच्छेदकावच्छिन्न हेतुप्रकारता तन्निरूपक (१) लौकिकसंनिकर्षायजन्य ज्ञानाविरोधित्वस्य * लाभादित्यर्थः (२) तादृशज्ञानाविरोधित्वं नतादृशज्ञानसामान्यनिरूपित प्रतिबंधकतानतिरिक्तवृत्तिविषयित्वा निरूपकत्वं हेतुमन्नि|ष्टसाध्याभावादिरूप व्यभिचारस्यापि पक्षनिष्टसाध्याभावत्वादिना बुद्धेस्तादृशज्ञानंप्रति प्रतिबंधकत्वा तादृशविषयितानिरूपकत्वे |
*
(२) टिप्पणी - असंकीर्णवाधस्य संख: पीत इत्यादि स्थलीय बाधस्प संग्रहाय लौकिकेति ।
For Private and Personal Use Only