________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा०
(१टिप्पणी-अथाच तादश यत् किंचित् नान निरूपित प्रति बंधकता नतिरिक्त वृत्ति विषयता निरूपकता नवपछेदका निवेशे नैव बाधा दी। च्याप्त्य विषयक ज्ञान मादाय व्यभिचारादौ चातिव्याप्त्यो वारण संभवे सामान्य पदं व्यर्थमिति चैन्न यत्र व्यभिचारजानप्रतिबंधकभभावो वृत्तिवाभाववान वृत्तिवं निरूपितखाभाववत् इत्यादोकतर ज्ञानविषयकमेव साध्यवान् पक्ष: हेतुमान् इति ज्ञानं जायते । तत्र व्यभिचारे अव्याप्त्यापने व्यभिचारज्ञानस्य तादशयत् किंचित् ज्ञाननिरूपितप्रतिबंधकत्वात् । तभिवेशे च व्यभिचारज्ञानप्रतिबंध कस्या पि प्रतिबंधकताया स्तादश यहत्वव्यापकलबिरहा माव्याप्तिः। ननु | तथापि तादश ग्रहत्वव्यापक प्रतिबध्यतानिरूपित प्रतिबंधकलाभाववद वृत्तित्वमेव लक्ष्यतावच्छेदकविषयितायां प्रवेशे वाधादा वतिप्रसंगवारणसंभवा दलंनजद्वयप्रना संभव:स्यात् (१)किंतु तादृशविषयितानिरूपकतानवच्छेदक धर्मवत्वं तदनवच्छेदकत्वं च तदवच्छेदकतापर्याप्त्यधिकरणत्वं तेन हेतु मन्निष्ठ साध्याभावत्वादे स्तादृशप्रतिबंधकता नतिरिक्तवृत्ति विषयिता निरूपकतावच्छेदक पक्षनिष्ट साध्याभावत्वादितो ऽनतिरिक्तत्वेपि नक्षतिः वाधादि निष्ठाना मनुमिति विरोधितानवच्छेदकधर्माणां प्रमेयत्वादीनां तादृशविषयिता निरूपकतानवच्छेदकत्वेपि तादृशविषयितानिरूपकता नवच्छेदकीभूतानुमिति विरोधिता वच्छेदक रूपावच्छिन्नत्वस्य समुदायार्थत्वा नाति प्रसंगः तादृश यतूकिंचि ज्ज्ञानं यादृश रूपावच्छिन्न विषयकनिश्चय सामान्या प्रतिबध्यं तादृशो ऽनमिति विरोधिता वो नेति चेन्न । यत्र बाधस्वरूपासिवाद्ये कतर विषयकमेव व्यभिचारविषयकबोधो जायते तत्रत्यव्यभिचारेऽव्याप्तिः बाधस्वरूपासिद्धादे रेकतरविषयकव्याभि||चारज्ञाने साध्यवत् पक्षधर्मिकहे तुमत्ता ज्ञानवव्यापकप्रतिबध्यतानिरूपित प्रतिबंधकत्वा भावासत्तात् । नच नद्धय प्रवेशे पि तवा व्याप्तिः दुरवे ति वाच्यम वादश प्रतिबंधकतानिरूपित सरूप संबंधरूपावच्छेदकतावति या तादश प्रतिबंधकतानतिरिक्त वृत्तिविषयतातभिरूपकतानवच्छेदकलस्य लक्ष्यतावच्छेदके निवेश. नीयत्वात सरूपासिद्धाो कतर विषयकव्यभिचार ज्ञानीयविषयिताया तादश प्रतिबंधकता नतिरिक्त वृत्तित्वसत्वेपि तन्नि रूपित सरूपधरूपावच्छेदकत्ववि. रहात् । नाम्याप्त्य तिव्याति इति ध्येयं ।
For Private and Personal use only