________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इतिशंकां निराचिकीर्षु स्तद्धमाभाव मप्युपपादयति नहीति तदानी पक्षेसाध्यसंदेहदशायां तदानी मंत्र तझ्याप्यवत्तासंशयस्या प्यौचित्यातीर्जतत्वात् व्याप्यवहृत्तित्वस्यापि हेतौ संशयादितिभाव : एतेन उक्तस्थलेलक्षणाव्याप्तिरतोऽसाधारण्यनिश्चयरूपकारणाभावेन संशयानुपपत्तिरपि प्रदलिता उक्तविवक्षाया मेतोपानवकाशात् साधारणे पुरुषोशेषनियंत्रित सव्यभिचारव्यवहारे कदाचिदिष्टापत्ते : संभवात् दोपांतरमाहा भिहितंचेति पूर्वसतित्वोदिनी अयं घट एतत्वादित्यादि पूर्वपक्षीय पंक्तिव्याख्यानावसर इतिशेष : न संशयप्रयोजकमिति तथाच तदादायासाधारणे न लक्षणसंगमन संभव इतिभावः ननु तर्हिकीदृश मसाधारण्यं संशयप्रयोजक मतआह किंत्विति तत्सहचरितेति साध्यतदभावसहचरितेत्यर्थः एतादृशासाधारण्यस्यच नहेतुदोषतासंभव : सद्धेतुसाधारण्यादेरनुमितिप्रतिबंधकज्ञानाविषयत्वेन दोषसामान्यलक्षणानाकांतत्वा चेतिभावः ननु व्याप्यविरुइसाधारणस्यैवतादृशधर्मस्य संशयप्रयोजकत्वे व्याप्यादिदर्शनादपि संशयापत्ति रित्यतआह व्याप्यविरूद्वयोरिति व्याप्त्यादिग्रह संभयकाले व्यापयादिदर्शनस्य संशयाप्रतिबंधकतयान ननिश्चितयोरिति व्याप्यत्वादिना अनिश्चितस्य व्याप्यादेर्निरूक्त रूपज्ञाना संशय इष्टएवं तिभाव : विरुद्धान्यत्वस्य हेतुविशेषणत्वे असाधारणासंग्रहः विरोधपदार्थ साध्यासामानाधिकरण्यादि निवेश्य तदन्यत्वेनानुमितिविरोधिविशेषणेपि साध्याप्रसिध्यादिवारणासंभव इत्यतआहे विशिष्टेति साध्यतावच्छेदकादिविशिष्टेत्यर्थः एतदर्थः पूर्वपक्षएवविवृतः यथाश्रुतमुलतो धर्मिविशेषणताया एव लाभा दर्थतइति तात्पर्यबलन इत्यर्थः विरोघिविशेषण अनुमितिविरोधिविशेषणं अवृत्तित्वे परस्परासामानाधिकरण्येऽत्र साध्यसाधनयो रित्यनुषज्यते पक्षतानिवेशे प्रयोजनाभावादाह पक्षपदमिति पक्षवृत्तित्वस्य धर्मिविशेषणत्वे स्वरूपासिद्धस्य व्यभिचारिणो ऽसंग्रहप्रसंगो हेतौ पक्षवृत्तित्वग्रहाविरोधित्वेन विरोधिविशेषणेपि वावसत्प्रतिपक्षातिप्रसंग वारणाशक्यमेवेति एवंच अपक्षवृत्तित्वेसत्यनुमितिविरोधिसंबंधाव्या
For Private and Personal Use Only