SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गाढ़ा ० ४० 春巻 www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir वृत्तिरितिदलद्वयेन व्याप्तिग्रहविरोधिधर्मवत्वस्य विवक्षणे च मणिकारमतसिद्धस्य साध्यव्यापका भूताभावप्रतियोगित्वरूपा साधारण्वस्था संग्रह: विशेषणांतरं प्रक्षिप्य वाधादिवारणेच गौरव मित्यभिप्रेत्यपूर्वपक्षोत्तरीतिं परित्यज्य प्रकारांतरेण वाधादिकंवारयितु मुक्तदलइयनिष्कृष्टार्थमाह तथाचेति यद्धर्मेति सधर्मितावच्छेदक हेतुमत्तानिश्चयकालीन यादृशविशिष्टविषयकनिश्रवसा नायं स्वसमानकालीन हेतुमतानिश्चयसमानधर्मितावच्छेदकानुमितिसामान्ये प्रतिबंधकं तादृशधर्मवत्वमित्यर्थः समू | हालंबनात्मकस्योदासीन पदार्थविषयकनिश्चयस्याप्यनुमितिप्रतिबंधकतया उदासीनपदार्थविषयकनिश्चयसामान्यस्यापि तद्विप - रीतविषयक समूहालंबनात्मकप्रकृतानुमितिप्रतिबंधकतया तत्रातिव्याप्तिवारणाय सामान्यपदद्वयं हेतुमत्ताज्ञानासमानकालीनव्यभिचारनिर्णयस्य व्यभिचारनिर्णयसामान्यांतर्गतस्य स्वसमानकालीन हेतुमत्ताज्ञानाप्रसिद्ध्याऽसंभव : स्थादिति प्रथमं कालीनान्तं निश्वयविशेषणं निर्द्धर्मितावच्छेदकक हेतुमत्तानिश्चयकालीन व्यभिचारनिश्चयकालीन हेतुमत्ताज्ञानधर्मितावच्छेदका प्रसि यातद्दोषतादवस्थ्य मतो हेतुमत्ताज्ञाने सबर्मितावच्छेदकत्वविशेषणं अनुमिति सामान्यांतर्गतायां स्वसमानकालीन हेतुमत्ताज्ञानासमानधर्मितावच्छेदकक साध्यानुमितौ हेतुतावच्छेदकावच्छिन्नस्य साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानं न प्रतिबंधकं || नित्यत्वव्यापकीभूताभावप्रतियोगिशद्दत्व मित्यादिज्ञानदशाया मयंनित्य इत्यादिज्ञानोत्पत्तावविवादादित्य साधारणाव्याप्ति रतः समानधर्मितावच्छेदकांत मनुमिति विशेषणं तथाच इदत्वादिधर्मितावच्छेदकक नित्यत्वादिविशिष्टबुद्धौ शब्दत्वादिधर्मिक नित्यत्वादिव्यापकीभूताभावप्रतियोगित्वरूपा - नित्यत्वीयव्यतिरेकव्याप्ति निश्चयविशिष्टस्य तद्धर्मितावच्छेदकक शब्दत्वादिमत्ताज्ञानस्य तदभावव्याप्यवत्ताज्ञानमुद्रया प्रतिबंधकत्वे द्विशेषणविशेष्यभावे विनिगमनाविरहेण तादृशब्दशत्वादिमत्ताज्ञानविशिष्टस्य | तथाविधव्याप्तिनिश्चयस्यापि प्रतिबंधकतया तादृशहेतुमत्ताज्ञानसमानधर्मितावच्छेदककानुमितिसामान्यप्रतिबंध कत्वं तथाविधा For Private and Personal Use Only K•********************* ४०
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy