SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गाढ़ा० ३९ KK www.kobatirth.org JKJKJKJKYKYKY पूर्ववत्साध्यवत्वेन पक्षस्यापि निश्चयविषयत्वं स्फुटीकर्तुं सर्वाणीति । साध्यवत्वावच्छिन्ने सर्वत्वविधेयकस्य साध्यवंति सर्वाणी| त्याकारकज्ञानस्य पक्षाविषयकस्यापि संभवात् सर्वसाध्यवदुद्देश्यक प्रमेयत्वविषयकज्ञानानुसरणंतादृशज्ञानस्य वस्तुत्वव्यापक | सर्वत्वावच्छेदेन साध्यवत्वानवगाहितया तत्सत्वं न पक्षेसाध्यसंदेहनिवर्तक मिति तदानी मसाधारण्य मक्षतमेवेतिभावः आ - दिपदात् शद्वोनित्य: शदत्वादित्यादौ सर्वाणि साध्याभावव्याप्यवंति साध्याभाववंतीत्यादिनिश्चयपरिग्रहः साध्यादीत्यादि पदा त्साध्याभावपरिग्रहः अतथात्व मसाधारण्याभावः द्वितीयपक्षे तत्तद्व्यक्तित्व रूप धर्मितावच्छेदकविवक्षणे प्रथमदोषस्य द्वितीयदोपस्यच यथाश्रुते प्यनवकाशात् तत्रदोषांतरमाह द्वितीयेत्विति विशिष्यधर्मितावच्छेदकप्रकारेण सामान्यतः पक्षे साध्यवत्तानिश्चयं विना पक्षमात्रवृत्तिहेतौ साध्यवद्वृत्तित्वघटित व्याप्तिनिश्चयएव नसंभवतीत्यभिप्रेत्य एतदभिहितं अथवा विशिष्यांविशेष धर्मै धर्मितावच्छेदकीकृत्य उक्तविवक्षणे सामान्यधर्मधर्मितावच्छेदकक निश्चयदशाया मप्येतद्दोषस्य संभवात् तादृशस्थलसंग्रॐ हाय तादृशधर्मस्य धर्मितावच्छेदकत्वानुसरणं विशेषलक्षणस्य विशेषणादित्यग्रिमेणान्वयः वैशिष्टयंच सामानाधिकरण्यप्रत्यासत्याबोध्यं तदविशेषितस्यैव तस्य संशयप्रयोजकतया स‍ सव्यभिचारसामान्यलक्षणस्यातिव्याप्तिवारयितुमाह साधारण्येति एतच व्याप्तिग्रहदशायां साधारण संग्रहाय वैशिष्ट्यं विशेषणताविशेष्यत्वोभयघटित सामानाधिकरण्येन योध्यं कैचिदपीति व्याप्तिग्रहशून्यपुरुषं प्रत्यपीत्यर्थः नच तत्पुरुषीयव्याप्तिग्रहाभावः तत्पुरुषीयासाधारण्यादिलक्षणे निवेशनीय इति नायंदोष इत्यत आह स्यादेति श्र तदपि सामान्यसव्यभिचारत्वमपि तत्तत्पुरुषघटितमिति तथाचा साधारणवत् साधारणेपि पुरुषविशेषनियंत्रित सव्यभिचारव्यॐ बहारापत्ति धूमादौ साध्ये वन्हयादि रमुकं प्रति व्यभिचारीति व्यवहाराभावेनेष्टापत्ते रयोगादितिभावः यथाश्रुतैतत्कल्पे प्रथॐ मपक्षीयदोषमप्याह साध्यादीति आदिपदा त्साध्याभावपरिग्रहः ननु तदानीमसाधारण्याभावेपि तद्भ्रमादेवानुमितिप्रतिबंध Acharya Shri Kalassagarsun Gyanmandir For Private and Personal Use Only *****************
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy