________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
लस्य तत्साध्यकानुमितिमात्र एद विशेधित्वात् । नच तदुपादानेपि हेतुनिष्ठावृत्तित्वेतिप्रसंगो दुरि इति वाच्यं । सत्यंतदलेनैव. तहारणा दतएव हेतुनिष्ठापावृत्तित्वादे स्तादृशानुमिति सामाम्याविरेधित्वादेव वारणे सत्यंत वैर्य्यर्थ्य मित्यपि परास्तं कांचनमय वन्हिमान् वन्हे रित्यादौ साध्याप्रसिद्धि वारणंतु विशिष्ट साध्यग्रहाविरोधित्व विशेषण प्रक्षेपेणैव संभवतीति हृदयं तत् बाधादिवारणं । अत्रच व्यभिचारज्ञानस्य प्रकृतपक्षे प्रकृतसाध्यानमित्य क्रोिधितयाँ कतपक्ष प्ररुतसाध्य तड्याप्य
प्रकृतहेतु वैशिष्ट्यावगाय नुमितिपरत्व मावश्यकं तत्र निष्प्रयोजनकं साध्यवैशिष्ट्या वगाहित्वं निदेश्य तन्निबंधन वाधाद्यति *व्याप्तिवारक विशेषणान्तर प्रक्षेपः प्रक्षालनाद्वीत्यादि न्यायेना युक्त इत्यतो ज्ञाने साध्यवैशिष्ट्यावगाहित्वं विरोधिनि वाधादि वास्क विशेषणं च परित्यजति वस्तुतस्त्विति आश्रयासियादीत्यादिना स्वरूपासिद्धि साधनाप्रसिद्धि परिग्रहः । यथाश्रुते आश्रयाप्सियादि वारणा संभवाद सिद्धि संकीर्ण व्यभिचारासंग्रहाच (१) सरयंतार्थ व्याचष्टे । प्रथमं तादृशेति पक्षतावच्छेदक विशिष्टेत्यर्थक । उदीच्यं तद्धेतुतावच्छेदकविशिष्टार्थकं । ननु वन्हिमान वन्हिमान् हृदत्वादित्यादौ हेतुनिष्ठ साध्या सामानाधिकरण्यादि रूपा साधारण्या संग्रहः । तत् ज्ञानस्य साध्यात्मकक्षतावच्छेदकविशिष्टे हेतुमत्ता. ग्रह विरोधित्वा दतआहानयेति (२) अनुमिति' कारणीभूत व्याप्ते : पक्षधर्मतायाश्च ज्ञान तथाच पक्षधर्मताज्ञानाविरोधित्व कथनेन परिशेषायाप्तिग्रहविरोधित्व मेव लभ्यत इतिभावः । ननु एतत् साध्यसाधनयोरपसिध्यातिव्यापकं अन्योन्यात्यंताभावगर्भव्याप्त्यो|
(१) टिप्पणी-असिद्धि संकणे हदो धूमवान वन्हे रित्यादौ व्यभिचारस्य धूमाभाव नवृत्तिव विशिष्टस्य वन्हे । पक्षी भूत वृत्तिला दसंग्रह इत्यर्थः ।।
(२) टिप्पणी-यदधिकरण वृत्तित्वाभावो यत्र गृह्यते तमितायच्छेदकक तत् प्रकारकज्ञानामुदयात् पठो भूतला वृत्ति रिति जान सत्वे | भतलं घटव दित्यनुभवात् ।
For Private and Personal Use Only