SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * 34J 3 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संबंधितया विशंधित्वं प्रकृत हेतुतावच्छेदकावच्छिन्न विशेष्यता निरूपितयद्रूपावच्छिन्न प्रकारताशालि निश्वयत्वं अनुमिति प्रतिबंधकतावच्छेदकं तद्रूपावच्छिन्नत्वं यत्किंचिद्रूपावच्छिन्न हेतुविशेष्यतानिवेशे द्रव्यं वन्हिमत् धूमादित्यादौ पक्षतावच्छेदकावच्छेदेन साध्यसिद्धे रूद्देश्यतायां द्रव्यत्वाय वच्छिन्न धूमादि विशेष्यतानिरूपितसाध्याभावादि प्रकारताशालि निश्वयत्व स्यानुमिति प्रतिबंधकता वच्छेदकत्वात् । साध्याभावादि वारणा संभव इत्यतो हेतुतावच्छेदकावच्छिन्नेति अथैवं हेत्व घटित साध्याभाववद्वृत्तित्वादिकमेव व्यभिचारः स्यात् । नचेष्टापत्तिः तस्य सामान्य लक्षणा नाकांतत्वात् । हेतुतावच्छेदकावच्छिन्न हेतुनिष्टत्वस्य विरोधिविशेषणत्वोपगमे तादृशाति प्रसंगवारणे पि साध्याभाववद्वृत्तित्वादिविशिष्टसाधनादे: साध्याभावनिष्टसाधन सामानाधिकरण्यादे वा संग्रहः । नच हेतुतावच्छेदकावच्छिन्न घटितत्वे सति विरोधित्वमेव प्रकृते हेतु संबंधितया विरोधित्वं तत्र विशेषण विशेष्य भाव भेद भिन्नसकल व्यभिचारसाधारण मेवेति वाच्यम् । तथा सति हदो | वन्हिमान भावादि त्यादौ वन्हयभाववत् हदादि रूप वाधादौ गगनवान भावादि त्यादा ववृत्तित्व वत् गगनादि रूपव्याप्यत्वासिद्धौ चातिव्याप्त्यापत्तेः । मैवं व्यभिचारलक्षणस्य न तादृशरीत्या परिष्कारः । अपितु सव्यभिचारलक्षणस्यैवेति न सा| ध्याभाव निष्ठ साधनसामानाधिकरण्यायसंग्रहे हेत्वघटित साध्याभाववद्वृत्तित्वादेः संग्रहे वाक्षति: अथवा हेनुनिष्टत्व विशेषित तादृशविरोध्येव वा व्यभिचारपदार्थः । अन्यविधोपदर्शित व्यभिचारस्तु तन्मते व्याप्यत्वा सिद्धावेवांतर्भवतु तावता क्षतिविरहातू । प्रायश इत्यस्य प्रयोजनं स्वयमेव प्रकाशयिष्यते । वाधादीत्यादिना सत्प्रतिपक्षादि परिग्रहः तत् साध्यक तद्धेतुकानुमिति सामान्यं प्रति हेतु संबंधितया विरोधित्व विवक्षणे तादृशवाधादि वारणसंभवा दसाध्यत्व मुपेक्ष्य प्रयत्नसाध्यत्व कथनं नचैवं हेतुसंबंधितयेत्यस्य वैय्यर्थ्य मिति वाच्यम् । तदनुपादाने साध्यनिष्ठावृत्तित्व रूप व्याप्यत्वा सिद्धावतिप्रसंगापातात् For Private and Personal Use Only 1833636*************** X
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy