SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गादा० ३० www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir त्वेन तत्रा ति व्याप्ति वारकतया तत्सार्थक्यात् सामान्यलक्षणस्यापि संगमाच अत्र वदंती त्यादि निष्कृष्टकल्पेच पक्षवृतित्वासहितोत्तरूपस्य स्वविषयकनिश्चया व्यवहितोत्तरा नुमिति सामान्ये उभयाभावसत्वात् सामान्य लक्षणाक्रांत त्वं विशेषलक्षणाक्रांतत्वंच निर्वहति हेतौ साध्यव्यापकीभूता भाव प्रतियोगित्व ज्ञानानंतरं हेतुमान् साध्यवानि त्यनाहार्यज्ञानस्य कदाप्य नुदयात् एतादृश विशेषणप्रक्षेषे मूलकृतः संमति माह वक्ष्यतीति ननु हेतुनिष्ठसामानाधिकरण्या त्यंता भाव तदद्भेद साध्यनिष्टहेतुसामानाधिकरण्या भावादि साध्यासामानाधिकरण्य विशिष्ट साधनादि रूपविविधविरोधाना मेकस्य भेदनिवेशे ऽन्यत्रा तिव्याप्ति दुर्वारैव एवं साध्या सामानाधिकरण्य विशिष्ट साधनादिरूप विरोध भेदनिवेशे साध्याभाव वद्वृत्तित्व विशिष्ट | साधनादिरूप विरुद्धस्थलीय व्यभिचारस्या संग्रह : गोत्ववद्वृत्तित्व विशिष्टा श्वत्वादितो गोत्वाभाव वद्वृत्तित्वादि विशिष्टा श्वत्वादे रनतिरिक्तत्वादि त्यत आह हेत्विति हेतुतावच्छेदका वच्छिन्न धर्मिक साध्यता वच्छेदकावच्छिन्न सामानाधिकरण्य प्रकारकज्ञाना विरोध्यर्थक मित्यर्थः तेन विरोधग्रहदशाया मपि रूपांतरेण साध्य हेतुविषयसामानाधिकरण्य ग्रहो त्पत्तावपि नक्षतिः । नक्वा ऽवृत्ति हेतुकस्थले तदुभय सामानाधिकरण्या प्रसिद्ध्या तत्स्थलीया साधारण्या संग्रहः । सामानाधिकरण्येपि | साध्यतावच्छेदकावच्छिन्नीयत्वं वैज्ञानिकं नतु वास्तवं तेन नावृत्ति साध्यकसाधारण्या संग्रहः अविरुद्ध हेतुकस्थलीय व्यभिचारलक्षणे च तद्विशेषण मनुपादेय मेव तेन तत्र हेतुसाध्यसामानाधिकरण्य ग्रहविरोध्यप्रसिद्धा वपि नक्षतिः वस्तु तस्तु तादृश सामानाधिकरण्यग्रहत्व न्यून वृत्तित्वस्यै वा नुमितिविरोधित्वघटका नुमिति निष्ठ प्रतिबद्ध्यतायां निवेशनीयतया ॐ धूमवान्वन्हेरित्यादौ सामानाधिकरण्य ग्रहविरोधिनो ऽप्रसिद्धा वपि नक्षतिः । केचित्तु सत्यंतस्य विशिष्ट हेतौ विशिष्टपक्ष | वृत्तित्वग्रहा विरोधित्व मेवार्थं वर्णयतोवाधादिवारणाय पंथानमन्यमेवाश्रयंते तन्मत माक्षिपति | संबंध पदेति । प्रकृत हेतु For Private and Personal Use Only ********************
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy