________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
(१) टिप्पणी-यादश विशिष्ट विषयक निश्चयत्व मनमिति प्रतिबंधकता शन्य पधधर्मताशान कालीन मानावृत्ति तादशत्व मेव विवक्षणीय स्वव्याप्यक तत्कवरूपा नतिरिक्तवृत्तित्व निवेशो विफल इति विभावनीयं । प मान्यां तर्गतत्वेन पक्षेसाध्यवत्ता ज्ञानस्य च तद प्रतिबध्यतया तद्दलस्या प्येतत् साधारण्यो पपत्ति रित्याहुः वस्तुतो (१)यादश विशिष्टविषयकनिश्चयत्वं अनुमिति प्रति बंधकता शून्य पक्षधर्मता ज्ञाना वृत्ति तादृशत्वं बोध्यं । अथ वा स्वव्यापकतत्कत्व रूपा नतिरिक्त वृत्ति त्व निवेशे यादृश विशिष्टविषयकनिश्चयत्व व्यापकः पक्षधर्मताज्ञानकालीनत्वानमित्य प्रतिबंधकत्वो |भयानाव: तादृशत्वं विवक्षणीयं । अन्यथा स्वरूपासिद्धि वारकस्य हेतमत्ता ग्रहाविरोधित्व दलस्यै व वैयां पत्ते : पक्षधामक
हेतुमत्तानिश्चयकालीन तद्दिषयकनिश्चयस्या प्रसिद्ध्या यादृश विशिष्टविषयकपदेन तस्योपादाना संभवात् एवं सामान्य लक्षणस्या |पि अव्याप्ति : (२) यथा विवक्षितेतु तद्विषयकनिश्चयत्वस्या नुमिति प्रतिबंधकता शून्यपक्षधर्मिकहेतुमत्तानिश्चय कालीन ज्ञाना वृत्ति ||
(२) टिप्पणी-नच व्हदमिकधूमवत्ताज्ञानोत्तरं लौकिक सनिकर्षजन्यधूमाभाव वद्भद विषयकज्ञानस्य धूमाभाव म्याप्यवद्द विषयकज्ञानस्य चा नाहार्यस्य प्रसिद्ध्यापक्षधर्मिकडेतु मत्तानिश्चय विशिष्ट धूमाभाववद विषयकत्वस्य धूमाभावब्याप्यवद विषयकत्वस्य वा यादश विशिष्ट विषयकत्वपदे नोपादा
नसंभवात् धूमाभावदे धूमाभावव्याप्यवदेवातिव्याप्ति वारकतया तहलसार्थक्यात् सामान्यलक्षणेच लौकिकसंनिकर्ष जन्य ज्ञानमादाय लक्षणसमन्वयसंभवात् * कथं मुक्तं तद्दलस्य वैयया पत्ते : कथंवा सामान्यलक्षणे न्याप्तिः चतिवाच्यम् प्रकारता विशिष्टान्यत्व मेवानाहार्यत्वं बशिष्ट्यं च स्वनिरूपक शान कालीनत्व
स्वावच्छेदक धर्मावच्छिन्न प्रतिबध्यतानिरूपित प्रतिबंधकतावच्छेदक विषयतावच्छेदक धर्मावच्छिन्न विषयता वत्वोभयसंबंधेन एतादृशंचा नाहार्यनं धूमवाभ हदोधूमाभाववान इति ज्ञाने धूमवान् हद इति ज्ञानोत्तर लौकिक संनिकर्षजन्यधूमाभावगन हद इति ज्ञाने धूमवान्हदो धूमाभावव्याप्यवान हन्द इति ज्ञाने चासत्वान् तथाचात्र लक्षणे ति न्याप्तिः सुघटै बेति ध्येयं ।
For Private and Personal Use Only