SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 哦 * प्रयोजकं निश्चित साध्यतदभाववड्यावृत्तित्वादिकं हेतौ तिष्टतीति शेषः तत्रानित्यदोषत्वमपि अनित्यदोषमपितत्रैव भ्रमोदोषताप्रयोजकरूपस्य अन्यथा पदार्थव्याचष्टे भ्रममात्रादिति तादृशरूपभ्रमादित्यर्थः केचिदित्यस्वरससूचनाय सच निश्चितसाध्यतदभाववद्व्यावृत्तत्वस्य संशयप्रयोजकताया अग्रेखंडनीयत्वाद ऽसाधारण्यादेः पुरुषदोषाधीनदोषतायाः (१) प्रकृतानुपयोगितया मूलानुक्तॐ तया वा ऽतएवेत्यत्रेदंपदेन तत्परामर्शे संदर्भविरोधाचेति तस्यासाधारण्यस्य वृत्तिमतः ननु तादृशहेतो: संशयप्रयोजकरूपशूअन्यत्वे ऽसाधारण्यमेवकथं बीजाभावादित्यत आह असाधारण्यंत्विति अत इत्याशंकात नन्वयं घटएतत्वादित्यादेरिव तुल्ययुॐ क्या शब्दोऽनित्यः शद्दत्वादित्यादे रपि सद्धेतुत्वमेव शद्दो नित्यः शद्दत्वादित्यादिकमपि विरुद्धमेव नत्वसाधारणं साध्यसा - ॐ ध्याभाववदयावृत्तत्वाभावा दित्युदाहरणाभावाद साधारणहेत्वाभासस्यैवा प्रसिद्धिरित्यत आह एवंचेति अवृत्तीति वृत्तिमतः | साध्यतदभाववद्व्यावृत्तत्वा संभवादितिभावः ननु पक्षधर्मताज्ञानविरहादेव गगनादिहेतुकस्थले अनुमित्यनुत्पाद निर्वाहा ॐ दसाधारण्य ज्ञानस्या नुमित्यनुत्पाद प्रयोजकत्व मेव नास्तीति कथं तस्य हेत्वाभासतेत्यत आह पक्षवृत्तितेति असंकरइतरान धीनानुमित्यनुत्पादप्रयोजकज्ञानविषयत्वं ननू भयवढ्यावृत्तत्वस्य वृत्तिमत्व विरुद्धतया तदुभयज्ञानस्य नैकदासंभवः मिथः प्रतिबंधकत्वात् नचैवं पक्षधर्मताज्ञानाभावसंपादकतयैव तस्य हेत्वाभासत्वं निष्प्रत्यूहं तथासत्य सिद्धावेवान्तर्भावेन सव्यभिचार* प्रभेदत्वा नुपपत्ते रतआह नचोभयेति स्वरूपतोविरोधः परस्पराभावव्याप्यत्वाविशेषितयोः परस्पर ज्ञानप्रतीबंधकीभूत ज्ञान|विषयत्वं वास्तव विरुद्धविषयकस्यापि ज्ञानस्य विरोधाविषयकस्या प्रतिबंधकत्वादितिभावः ननु निश्चित साध्यतदभाववद्दयावृ(१) टिप्पणी - यद्यपि तद ज्ञानं दोष: पुरुषस्यै ति । मूलेन पुरुष दोषा धीन दोषता भिहिता तस्या ऽनित्य दोषला नृपष्टंभकत्वा तथो पष्टभिका या हेतुने ति । साध्य तदभावा निश्चय पक्षे साध्याभाव व्याप्य वत्ता भ्रम रूपाया मूला पुक्कल मिति भावः ॥ For Private and Personal Use Only ***********************************
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy