________________
Shri Mahavir Jain Aradhana Kendra
गाढ़ा ० २५
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
6
व्याचष्टे विशेषेति प्रयोजकत्वं प्रयोजकज्ञानविषयत्वं अतएवेत्यत्रेदं पदार्थस्य सद्धेतोः सर्वदा ऽदुष्टत्वस्य भ्रमविषयस्या नुमि - ॐ त्यनुत्यादप्रयोजकताया मनुपष्टंभकतया तदुपष्टभ्यं पूरयति नत्त्विति तथाच यतएव सद्धेतुः सर्वदैवतथा नतुकदाचिदपि दुष्टल| क्षणलक्ष्यो ऽतएव तत्स्थलीयानुमितिविरोधी यो भ्रमरूपो ग्रह स्तस्यानुमित्यनुत्यादप्रयोजकत्वेपि तद्विषयो नहेतुदोष : भ्रमदशायां संद्धेतोर्दुष्टत्वे भ्रमविषयस्यदोपत्व मावश्यकं स्यादित्यतएवेत्यादि मूलस्य पर्यवसितो ऽर्थः ननु भ्रमस्या नुमित्यनुत्याद प्रयोजकत्वे तद्विषयस्य दोषत्वमपीष्यत एवेति भ्रमविषयोनदोष इत्येवासिद्ध मित्याशंकाया मन्यथेत्यादि मूलावतारएतादृशशंकोद्धारं स्फुटीचिकीर्षु रन्यथापदंव्याचष्टे अम्यधेति मूले वाधादिज्ञानइति पक्षविशेष्यक साध्याभावादिभ्रमदशायामित्यर्थः * हेत्वाभासाविक्यापत्ति: अतिरिक्तहेत्वाभास स्वीकारापत्तिः वाधादे र्नित्यदोषतायाः सर्ववादिसिद्धतया भ्रमविषयस्य तदन्त|र्भावासंभवादितिभावः अभेदे साध्ये प्रमेयत्वस्या नित्यत्वे साध्ये शद्दाकाशान्यतरत्वस्यच वास्तव साध्यद्वृत्तित्वविरहेण विरुद्धत्वा संभवात्प्राचीनमताभिप्रापकतया तयोर्विरुद्धत्वोक्ति मुपयादयति दीधित्तौ अनवगतेति एवंच साध्यववृत्तित्वेनेति मूलस्य ॐ साध्यवद्वृत्तितया अनवगतत्वेनेत्यर्थः ननु तादृशस्थले पक्षतादशायां हेतौ साध्यतदभावोभयसहचारस्या शक्यनिर्णयेत्वेपि २ कालान्तरीय तन्निर्णयविपय वास्तवतदुभयसहचार मादाय लक्षण गमन संभवा दलक्ष्यतया ऽव्याप्तिपरिहारो न घटत इत्पतआह अभ्युपगमति संशयजनकपक्षधर्मताज्ञानस्य विशेषणविधया लक्षणकटकत्व मभ्युपगमेत्यर्थः यथाश्रुतलक्षणे व्यात्त्यादिग्रहदशायां सद्धेतौ अतिव्याप्तिवारणाय तादृशज्ञानं विशेषणविधयैव निवेशनीयं तादृशज्ञानदशायां अतिप्रसंग श्वास्त्येव ( १ ) तत्र तादृशज्ञानविरहदशायां चा गत्या साधारणस्यापि सव्यभिचारत्वं नोपगंतव्य मेवेत्यतउपवर्णितेति यथाव्याख्यातेत्यर्थ के अनु
(१) दिव्पणी-मूलोत प्रमेयत्वे तादृशा न्यतरत्वा दाविति शेषः ॥
For Private and Personal Use Only
**of***************
38