SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir र पदप्रतिपाद्यत्वे । तादृशरूपात्यतायोगव्यवच्छदस्य तत्पदार्थत्वोपगम इतियावद् असाधारण्योत्तीर्णतादशायां हेतुमति साध्यतदभावयो रन्यतरनिश्चयदशायां तत्कालान्तर्भावे णातिव्याप्ति : कालान्तरीय मसाधारण्यमादाय सव्यभिचारव्यवहारापत्ति रिदपुनरिहावधेयम् शद्दो ऽनित्यः शद्दत्वादित्यादौ पक्षतादशायां सव्यभिचारव्यवहारनियामकं यद्घटगगनादिव्यावृत्तत्वरूप मसाधारण्यं तच्छदादौ साध्यादिनिश्चयदशाया मक्षत मेवेति विशेषणत्वे प्यतद्दोषतावस्थ्य अथ संशयप्रयोजकरूपस्य तथात्वेन न व्यभिचारपदप्रतिपाद्यता किंतु साध्यतदभावववृत्तित्व निश्चितसाध्यतदभाववतव्यावृत्तत्वरूपेणैव विभाजकमात्रमुक्ता नुगतरूपं एवंच साधारण्य मुपलक्षण मसाधारण्यं विशेषण मित्यविरोधः निश्चयघटितरूपावच्छिन्नपरवाक्याच कालविशेषो निश्चयांश एवान्वयेति साध्यतदभावनिश्चयादौ खंडशक्तिस्वीकारणान्वयवलात साध्यतदभावनिश्चयविषयवृत्तित्व सामान्यानावभिन्नस्यापि तत्कालीन तन्निश्चयविषयवृत्तित्वत्वाच्छिन्नाभावस्य लाभः व्यभिचारादिपदस्य साधारण्या साधारण्यादिरूप नाना त्व मिष्टमेवेति चदुच्यते तदोपलक्षणत्वेपि नोक्तदोषावसरइति एवंच निश्चयाघटितं साध्यतदभाववदत्तत्वमेव संशयप्रयोजक तदवच्छिन्नप्रकारकज्ञानस्य विशेषदर्शनतया संशयप्रतिबंधकत्वेपि तत्कोटिविशिष्टवुद्धौ तत्कोटिमव्यावृत्वावच्छिन्नप्रकारकज्ञानप्रतिबंधकतायां विपरीत कोटिमद्व्यावृत्तत्वावच्छिन्नप्रकारकज्ञानस्यो तेजकतया सत्प्रतिपक्षस्थल इवसंशयनिर्वाहः। तथा|चायं घटएत्तत्वादित्यादौ साध्यतदभाववव्यावृत्तत्वस्या सत्वेनाव्याप्त्याशंकायां अलक्ष्यत्वा भ्युपगमेन तत्परीहारस्य च नासंगति रिति समुदिततात्पर्य्यार्थ : संशयप्रयोजकरूपंचेदानी मुपलक्षणविधयैव सव्यभिचारव्यवहारनियामकं अतो महानसादौ रासादिवृत्तितादशायां नाव्याप्ति रसाधाणश्च हेतुः सर्वदैव तथेति नातिप्रसंगोपीतिध्येयम् । अदुष्टहेतो वस्तिवासाधारणप्रकरणसमत्वाभावाद साधारणप्रकरणसमयो रितिव्याचष्टे असाधारणेति भ्रमविषयस्य नव्यमते दोषत्वाभावा दनित्यदोषत्वमिति For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy