SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गाढ़ा ० ११ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 11 मित्यादिना भट्टाचार्येण स्फुटी कृत मिति विभावनायें ॥ वच्छेदकता यादृश धर्मे पर्याप्ता तादृश धर्मावच्छिन्न विशेष्यक यत्प्रकारक ज्ञानत्वेन संशयं प्रति हेतुतेति विवक्षणे नायं दोषः । तादृश ज्ञानस्य धर्मितावच्छेदक प्रकारक ज्ञान मुद्रया नित्यत्व तदभाव विषयक ज्ञानवदिदत्व पर्याप्त धर्मितावच्छेदकताकसंशयं प्रत्येव हेतुत्वात् । तादृश धर्मे धर्मितावच्छेवकीकृत्य तज्ज्ञानवत्वानवगाहित्वात् । शुद्ध मिदंत्वम् धर्मितावच्छेदकीकृत्यैव तदवगाहित्वादिति वाच्यम् । एवं सति वक्ष्यमाण धर्मितावच्छेदकातिव्याप्ते रप्रसक्त्या कोटिइयो पस्थापकत्वांश निवेश वैय्यर्थ्य प्रसंगादि त्यतो मूल मन्यथा व्याचष्टे । साध्येतीति कोटिइयो पस्थापकं सदिति || एतेन कोटिइयो पस्थापकत्वे साध्य संदेह जननो द्देश्यता वच्छेदकता लभ्यते । एवंच धान्येन धनवान् सुखीत्यादौ धनादेः सुखा दि प्रयोजकता बोधस्या नुभविकतया उद्देश्य विधेय भावस्थले ऽसति वाधके उद्देश्यता वच्छेदक विधे ययोः प्रयोज्य प्रयो|जक भाव बोधस्य व्युत्पत्ति सिद्धत्वा स्कोटिइयो पस्थिति जनकतायाः साध्य संदेह जनन निर्वाहकता लाभेन व्यापार | जनकतायाश्च फल जनन निर्वाहकत्वात् कोटिइयो पस्थिते द्वरत्व लाभ इति कोटिइयो पस्थिति द्वारा साध्य संदेह जनकत्वं लभ्यते । दर्शित ज्ञानवत्ता ज्ञानस्य धर्मिता वच्छेदक प्रकारक ज्ञान मुद्रया साक्षादेव साध्य संदेह जनकतया नातिप्रसंग: । कोटिइयो पस्थिति द्वारा साध्य संदेह जनकत्वं च साध्य संदेह जनक कोटिहयो पस्थिते जनकत्वे सति साध्य संदेह जनकत्वं तत्रच विशेष्यांश शरीरनिवेशो निष्फलः सत्यंतदलमात्रनिवेशेनैव सामंजस्यादतस्तं परित्यज्य निष्कृ ष्टार्थ माह साध्य संदेह जनकेति जनकांतनिवेशप्रयोजन माह आश्रयतयेत्यादिना आश्रयतया विषयितया वा नित्यत्वा नित्यत्वो पस्थापकस्य नित्यत्वा नित्यत्वो पस्थिति जनकी भूताश्रयत्वादिरूप संबंधज्ञानविषयस्य ज्ञानस्य नित्यत्वे For Private and Personal Use Only JK JH JK JKJKJKJKJKJKJKJKJKJ ११
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy