SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir साध्ये वारणाय नित्यत्व साध्यक स्थले सव्यभिचारत्वाभाव संपादनायेत्यर्थः एकज्ञानस्य नित्यत्व तदभावो भयानयता| विरहा दाश्रयतासंबंध मादाय यथा श्रुतेमातिव्याप्तिसंभव इत्याश्रयवृत्ति ज्ञानत्ववत्वसंबंधो ऽनुसरणीयो ऽत स्तद |पेक्षया लघु संबंध मादाय व्यावृत्ति माह विषयितया वेति एक ज्ञानस्य तदर्भय विषयकत्वम् निष्प्रत्यूह मेवेति ध्येय समवायन हेतावतिव्याति मुक्त्वा संयोगेन हेतावपि तामाह अनुवृत्तत्वेति अनुवृत्तत्वं सामानाधिकरण्यम् व्यावृत्तत्वं विरोधः। ताभ्यां वन्हि तदभावो पस्थापकस्य वन्हि तदभावो पस्थिति जनकीभूत तादृश संबंध इय ज्ञान विषयस्य धूमस्य वन्हा साध्ये वन्हि साध्यक स्थले वारणाय सव्यभिचारत्वाभाव संपादनायेत्यर्थः। जनकांतस्य वारकत्वे हेतु माह तथापास्थ-| |ते रिति तादृश संबंध ज्ञान जन्यो पस्थिते रित्यर्थः । संदेहा जनकत्वादिति संदेहं प्रति साधारण धर्मा साधारण धर्मवद् || धर्मि विप्रतिपत्ति ज्ञानजन्याया एव कोटयपस्थिते हेंतत्वा दितिभाव: जनकता च साध्य संशयत्वा वच्छिन्न जन्यता नि-|| |रूपिता ग्राहया । अतः संबंधान्तर ज्ञानजन्य कोट्युपस्थिते विशेषण ज्ञानादि मुद्रया साध्य संशय हेतुत्वपि नक्षात यद्यसाधारण धर्म ज्ञानादि जन्य संशये व्यभिचार वारणाय साधारण धर्म ज्ञानादि जन्यो पस्थिति जन्यता वच्छेदक कोटी तादृशो पस्थित्यव्यवहितोत्तरत्व निवेशस्या वश्यकतया साध्य संशयत्वं तत्र प्रयोजन विरहेण न निवेश्यत इत्युच्यते | तदा संशयत्वा वच्छिन्नत्वं परित्यज्य तादृा संशयत्व न्यूनवृत्तित्वमेव निवेशनीयम् विशेषण ज्ञानादि जन्यताच न तन्न्यू नवृत्ति रिति नातिप्रसंगः । नचैव मपि नित्यत्व नित्यत्वाभाव सहचरित प्रमेयत्ववानयम् नित्यत्व तदभाव विषयक ज्ञान वांश्चाय मित्याकारक ज्ञानाभ्यां नित्यत्व तदभाव विषयिणी एकै वोपस्थिति जनिता तत्र तादृशो पस्थिति जनक पक्षधर्मता ज्ञान विषयत्व मादाय ज्ञाने ऽतिव्याप्ति दारा तादृशो पस्थिति व्यक्तेः साधारण धर्मवत्ता ज्ञान जन्यतया साध्य संश For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy