SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandie गादा. १८ ज्ञानकाले आपत्ते रक्षावात् । नच तथापि व्याप्यवत्ताज्ञानत्वेन एकत्र संशयहेतुता नसंभवति तथासति धर्मितावच्छेदकसामानाधिकरण्यमात्रावगाहि व्याप्यवत्तानिश्चया तदवच्छेदेन व्यापकवत्ता तत्सामानाधिकरण्यमात्रेण व्यापकानाव मवगाहमानस्य संशयस्या पत्ते स्तादृशसंशये तादृशनिश्चयस्या विरोधित्वा दिति वाच्यम् । धर्मितावच्छेदकावच्छेदेन व्याप्यवत्ता वमाहिनः संशयादेव तदवच्छेदेन व्यपकवत्तावगाहिसंशयोदया तादृशव्यापकवत्तावगाहिसंशये तादृशव्याप्यवत्तावगाहिज्ञानत्वे नैव हेतुत्वो पगमा टुक्तापत्ते रप्रशनेः अथवा संशयजनकतावच्छदक प्रकारतायां सव्यभिचारिता घटक संबंधावच्छिन्नत्व निवेशस्या वश्यकतया वन्हिव्याप्यधूमवान्नवेति संशयीया भावप्रकारतायाः संयोगादि संबंधानवच्छिन्नतया तत्संबंधावच्छिनव्याप्यप्रकारतैव संशयजनकतावच्छेदिके त्यतिव्याप्ति प्रशन्या नव्याप्यसंशयस्येत्यादर संगतिः । अथ साधारणधर्मवत्ताज्ञा-1 नस्य संशयजनकत्वे धर्मैक्यस्या प्रयोजकतामते तत्संबंधैक्यस्याप्य प्रयोजकतया तन्मते संशयजनकतातदवच्छेदकयावत्प्रकारतास प्रत्येक मवच्छेदकीभूतानि यानि रूपाणि तहत्त्व निवेशे अयमात्मा ज्ञानादित्यादौ विषयतया आत्मत्वाभावसमानाधिकरणज्ञानवत्ताज्ञानसहकारेण साध्यसंदेहजनकं यत्समवायेन साध्यसहचरितज्ञानादिमत्ताज्ञानं तदीयप्रकारता मादाय समवायेन ज्ञानादे स्सव्यभिचारितापत्ति रितिक सावं । विषयतासंबंधेना भावकोटि सहचरित तद्वत्ता ज्ञानीय प्रकारतायाः| समवायसंबंधानवच्छिन्नतया सव्यभिचार घटकसंबंधावच्छिन्नयावत्प्रकारतानंतर्गतत्वात अतो यत्किचि साध्यसंशयनिरूपित जनकतावच्छेदकीभूता धर्मितावच्छेदकावच्छिन्ना या या विशेष्यता तन्निरूपितसव्यभिचारिताघटकसंबंधावच्छिन्ना कया प्रकारता तत्तदवच्छेदकधर्मवत्व मेव विवक्षणीयम् । तथासति उक्तस्थले विषयतासंबंधावच्छिन्नज्ञानप्रकारतानिरूपित विशेष्यताया अपि निरूक्त यावद्विशेष्यतांत्तर्गतत्वा तन्निरूपितसव्यभिचारिताघटकसंबंधावच्छिन्नप्रकारत्वा प्रसिद्ध्या नातिव्याप्तिः । For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy