SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir व्याप्यत्वावच्छिन्न प्रकारकज्ञान सहकारिणो धार्मवशेष्यकस्वनिष्टरूपान्तरावच्छिन्न प्रकारकज्ञानस्या प्रसिद्ध व्याध्यत्व मादाय व्याप्ये ऽतिप्रसंगा प्रसक्तः मैवम् । यत्किचि साध्यसंदेह निरूपितायां जनकताया मवच्छेदिका या धर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपेतप्रकारता तदवच्छेदकता पर्याप्त्यधिकरण धर्मवत्वं सव्यभिचारत्वम् । साधारण्यादिविशिष्ट हेतुमत्ता ज्ञानजन्य संशयजनकतावच्छेदकी भूता तादृशी प्रकारता साध्याभाववदृत्तित्वाद्यवच्छिन्नापि तदवच्छेदकवत्वाभावा| न्न व्याप्यादा वतिप्रसंगः । यत्किचित् संशयनिवेशा दधारणादेः साधारणादा वसत्वेपि नक्षतिः व्याप्यसंशयस्यच व्याप्यवत्ता ज्ञानत्वे नैव हेतुता नतु व्याप्याभाव प्रकारकत्व मपि तत्र निवेश्यते । व्याप्यवत्ता निश्चयदशायां तस्य प्रतिबंधकत्वा देव संशयापत्यसंभवात् । अतो व्याप्याभावत्वावच्छिन्न प्रकारतायाः संशयजनकतानवच्छेदकतया व्याप्याभावत्वस्य व्याप्ये | |ऽसत्वेपि न तत्र वक्ष्यमाणाया अतिव्याप्ते रप्रसक्तिः नच व्याप्यसंशयहेतुताया मप्रामाण्यनिश्चयानास्कंदितत्वस्यैव निवेशाद् व्याप्यवत्ता निश्चया दप्रामाण्यशंकास्कंदिताद् व्यापकसंशयापत्तिः तस्या विरोधित्वा दिति (१)व्याप्यसंशयत्वेनैव व्यापकसंशयहेतुत्व मावश्यक मिति वाच्यम् । यादृश विषये व्याप्यवत्ता निश्चय दशायां व्यापकसंशयस्ये तरसकलकारणसमवधाने तादृश| निश्चये ऽप्रामाण्यसंशय एव न जायते तत्रो तातिप्रसंगासंभवन निश्चय साधारण व्याप्यवत्ताज्ञानत्वेन हेतुताया निष्प्रत्यूहत्वात् | तादृशस्थलीयाति व्याप्त्यभिप्रायकतयैव तद्ग्रंथस्य व्याख्यात्वात् । अथवा व्याप्यवत्ताज्ञानत्वेन या व्याप्यसंशयहेतुता तदव|च्छेदक कोटिपविष्टा प्रामाण्यनिश्चयानास्कंदितत्वघटक निश्चयत्वं साध्यव्याप्यत्वावच्छिन्नाभाव ज्ञान विशिष्टाप्रामाण्यसंशयान्याप्रामाण्यज्ञानत्वम् तथाच व्याप्याभाववत्ताज्ञानशून्यकालीनाप्रामाण्यसंशयस्यापि यथोक निश्चयत्वा तहिशिष्ट व्याप्यवत्ता (१) टिप्पणी-अप्रामाण्य यमनास्कंदित न्यावर्त्तक धर्मवत्ता ज्ञानस्यैव हेतुत्वा दिति भावः ।। For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy