SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir दा. (१) टिप्पणी-एकत्र द्वय मिति रोत्या इच्छिन्नव द्वयं प्रकारताया निवेशे गौरवा नवकाशा दित्यत आह व्याप्येति ॥ (२) टिप्पणी-व्याप्या भाव विषयकत्व घटित संशयतोत्कीर्तनस्या संगतवा पातात् ॥ तया ऽवच्छिन्नत्वयो विशेष्यविशेषणभाव विनिगमनाविरहातू(१)व्याप्यसंशयस्य साधारणधर्मवत्ताज्ञानांतर्भावा नुपर व्याप्यतदभावयोः प्रत्येकमुभयकोटिसहचरिततत्वाभावात् । नच व्याप्यसंशयस्य पृथक्कारणतामत एवेदं लक्षण मितिवाच्यम्। व्याप्यसंशयस्येत्यादिग्रंथविरोधात् (२) (३)नच यद्यद्रूपावच्छिन्नप्रकारकज्ञानत्वेन संशयजनकता तत्तद्रूपवत्त्वस्य संशयजनकताव. च्छेदकप्रकारतावच्छेदकतापर्याप्तिमंतो ये ये धर्मा स्तत्तद्धर्मवत्त्वस्य वाविवक्षया नातिप्रसंग इतिवाच्यम् । सत्तावत्समवेतजातिमान् सत्ताभाववत्समवेतजातिमानयमित्यादिभ्रमविषयतावच्छेदक सत्तावत्समवेतत्वा बादाय सत्तादिसाध्यके जात्यादा वातव्याप्तेः सत्ताभाव वत्समवे तत्वस्या प्रसिद्ध्या यत्यदेन तदुपादाना संभवात् । वस्तुतस्त्येवं विवक्षणे ऽसाधारण्यादे रपि तादृश धर्मतया साधारणादेरपि तादृश यावद्धर्मवत्वाभावा दसंभव एव । नच स्वनिष्ठ, तादृश प्रकारतावच्छेदक यावर्मवत्त्व विवक्षणे ऽसाधारण्यादि वारणं व्याप्यसंशयेत्यादि ग्रंथसंगतिश्च संभवति साधारण्यादे रप्य ऽसाधारण्यादि प्रकारेण ज्ञानस्य संशायकत्वात् एतेन संशय जनकतावच्छेदकीभूताब या प्रकारता तदवच्छेदकता पर्याप्त्यधिकरण धर्मवत्व निवेशेपि ननिस्तारः सर्मिणि यद्पावच्छिन्नप्रकारक ज्ञानस्य स्वनिष्ट यद्रूरूपावच्छिन्नप्रकारक ज्ञान सहकारेण साध्यसंशयजनकत्वं तदुभयरूपवत्त्वस्य विवक्षितत्वेपि व्याप्यसंशयस्येत्यादि ग्रंथासंगति रशक्य समाधिरेव । (३) टिप्पणी-अग्रिम ग्रंथे संशयस्य पृथक् कारण ता मत माश्रुत्या तिव्याधि रभिहिता एतलक्षणस्य न्याप्य संशयस्य पृथक् कारणता मत एवा भिधाने तादृश ग्रंये पृथक् कारणबस्पोपादानं व्यर्थम् ॥ For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy