SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा. ४३ यादशविशिष्ट विषयित्वा व्यापकीभूतविशयिना शून्यत्वमवश्यं निवेशनीयं अन्यथा जातिमान्दन्हिव्यापकी भूताभाव प्रतियोगिजातिमान् वा धूमाभावत्र | वृत्तिरिति साधारणा साधारणविषयक ज्ञानयो रनुमित्यप्रतिबंधकवा दसंभवापने एवं चा साधारण्यविषयित्वा व्यापकीभूत .विषयिता न्यन्वस्य मधम्मितावच्छदकक हेतुप्रकारका साधारण्यविषयक निश्चये विरहादसंभवापत्ते: सम्मिता वच्छेदकक हेतुप्रकारत्वविशिष्ट यादशविशिष्ट विषयक च्यापकी. भतविषयता शून्यत्वं निवेश्य समितावच्छेदकक हेतुमत्ता निश्चयान्मक यादशविशिष्टविषयक निश्चये ऽव्यापको भूत विषयता शून्यत्व संपादनंनु न समीचीनं धारण्यतया तस्यव्याप्तिग्रहाविरोधितया विरुद्धादिसंकीर्णासाधारणानुरोधेन व्याप्तिग्रहहयविरोधितापरतयाव्याख्ययस्या व्यवहितलक्षणस्य तत्राव्याप्तेरावश्यकत्वा दत स्तत्पदेन मध्यमलक्षणमात्रपरतया व्याचष्टे । तेनेति । असाधारण्यस्य संशापकतापक्षे प्रथमलक्षणस्यैव साधुता नतु मध्यमस्य संशयप्रयोजकस्य निश्चितसाध्यतदभाववढ्यावृत्तत्वादे रनुमित्यविरोधित्वा दित्युपष्टंभासंगतिभयेन साध्यतदभावोपस्थापकतये त्यस्य संशायकतयेत्यर्थ परित्यज्यार्थातरमाह सत्प्रतिपक्षोत्थापकतयेति इतरलक्षणयो स्तन्मते ऽसाधारणाव्याप्तिसत्वएबोपष्टंभसंगते रुपष्टंभकतां स्फुटीकर्तुं तत्पूरयति इतरथापुनरिति इतरलक्षणयोस्त्वित्यर्थ: अव्याप्तिरेवेति सत्प्रतिपक्षोपस्थापकतयादूषणत्वपक्ष इत्यनुषज्यते यथाश्रुतं साध्याभावज्ञापकत्वं न वाधसाधारण मतस्तदर्थ मधर्मितावच्छेदकक हनुमनाविषयत्व विशिष्टयादशविशिष्ट विषयिताया घटोजलवानितिनिश्चयात्मका साधारण्यविषयकजाने हदो जलवानिति निश्चयात्मका साधारयविषयकजा पि प्रत्येक मन्नान् अत्रच प्रन्येकं जलव दूद विषयता या जलपद्घटविषय तायाश्या भावसन्वान् चालनी न्यायेन सर्वत्रैव हेतुमद्धर्मितावच्छेदकावछिन्न विषयताविशिष्ट तादशविशिष्ट विषयवाव्यापिका सति तान्यत्वस्य कुत्रापि ममतावच्छेदकक हेतुमना निश्चयात्मक यादशविशिष्ट विषयकनिश्चय मवादसंभवापते। हेनमत्तानिध्ययस्य धीमतानच्छेदकं यात् प्रत्येक तत्तदर्मावच्छिन्नविशेभ्यतानिरूपित हेतुपकारिता व्यापिकासति यादशविशिष्ट विषयिता For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy