________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
व्यापिका या विषयता तच्छून्यत्वस्य ज्ञाने विशेषणे चातीवगौरवमिति विभावनीयं ॥
व्याचष्टे साध्याभावेति व्यभिचारादिव्यावृत्तस्य कारणीभूताभावप्रतियोगित्वरूप प्रतिबंधकताघटितस्य विरोधित्वस्य विरोअधिपदार्थतालाभाय साक्षादिति ॥ सव्यभिचारसामान्यनिरुक्तिः संपूर्णा || श्रीमन् महामहोपाध्याय श्रीगदाधर तर्कालंकार [ भट्टाचार्य विरचितेयम् ॥ ४ ५. छ ६ ६ ६ ५ ६ छ ६ ५ ५ इति यथामति कृत दूषणों द्वावना भाव संपादितेयं भवितेति समीहे || गुण दोषी बुधो गृहननिन्दूझेंडा विवेश्वर ॥ शिरसा श्लाघते पूर्वं परं कंठे | नियच्छति ॥ १ ॥ इत्यादि वाक्यमेवावलम्बा महे इति प्रार्थना ।
महामहोपाध्याय झोपा श्रीसंगमलाल शर्मणः शिष्य गंगाधर शर्म कृता.
|| संवत् १९४४ फाल्गुन शुक्ल पौर्णिमा चंद्रवासरे मुद्रण समाप्ति मगमत् ॥
For Private and Personal Use Only
*******************