________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादा.
३५
品亦出心說哈%际品本%术%赤%术%杀杀杀杀
ज्ञानस्या नुमित्यहेतुतया तघटित तादृशविशिष्टविषयतावत्त्वना नुमिति हेतुत्वाभावात् । येनकेनापिरूपेण यदूपाश्रयनिरूपितविषयितावत्वेना जनकताविवक्षणेच हित्वावच्छिन्नाभाववारण मशक्यमेवेति दूषणमशक्यसमाधान मित्यवधेयं उपदर्शित साधारणासाधारणयोः संग्रहाय मिश्राअन्यथैवैतल्लक्षणं व्याचक्षते तदुपन्यस्यति पक्षवृत्ताविति । पक्षावृत्तित्वंच नपक्षवृत्तौविरोधश्च नविरुद्धभिन्नवर्तत इति न पर्वतोवन्हिमान्महानसत्वात् हदत्वाहा इत्यायोः स्वरूपासिद्धविरुडयो रतिव्याप्तिः सपक्षविपक्षवृत्तित्वं तद्व्यावृत्तत्वंच पक्षवृतौ विरुद्धभिन्नेच वर्ततइति तदादाय उपदर्शितसाधारणासाधारणयोः संग्रहः। एतत्कल्पे. |पि पूर्ववहिरुद्धालक्ष्या एव विरोधस्य व्यभिचारता वारणायैव विरुद्धान्यवृत्तित्वो पादान मेवेत्यवधेयं अत्रच हेततावच्छेदक संबंधेन पक्षवृत्तित्वविवक्षण मावश्यक मन्यथा हेतुतावच्छेदकसंबंधेनपक्षावृत्तेरपि येनकेनचित्संबंधेन पक्षवृत्तितया स्वरूपासि-14 हेरपि पक्षवृत्तितया तदारणसंभवात् । एवंच हेतुतावच्छेदकसंबंधेनपक्षवृत्तित्वं यत्राप्रसिद्ध तादृश व्यभिचारिण्यव्याप्तिः ।। एवंगगने साध्यनिश्चयदशायां घटः शब्दवानघटत्वादित्यादौ असाधारण्येऽव्याप्ति : सपक्षव्यावृत्तत्वस्य विरुद्धएव वर्तमानत्वादित्यस्वरसः कश्चिदित्यनेनसूचितः। ननु पूर्वपक्षवाथोक्त-लक्षणावलंबनेन सिद्धांतप्रणयनमसंगतं तत्तदोषाणां जागरूकत्वा दित्याशंकानिराकरोति। पूर्वोकेति । यथामतमिति। यद्यन्मतमालंव्यययल्लक्षणमाभहितं तत्तन्मतेतत्रतत्रनाव्याप्त्यादि संभावनेत्यर्थः तत्रासाधारण्यस्य साधारण्यस्यच संशायकतामते प्रथमलक्षणं व्याप्तिग्रहादिविरोधितामतेच तारशविरोधिताघटितलक्षणं तेन विरोधित्व घटितलक्षणलक्ष्येविरुद्ध संशयप्रयोजकस्य सपक्षवृत्तित्वघटितसाधारण्यस्य विपक्षव्यावृत्तत्वघटितासाधारण्यस्यच |विरहेपि प्रथमलक्षणस्यनाव्याप्तिः प्रथमलक्षणालक्ष्ये तत्र विरोधिताघटितलक्षणस्यवा नातिव्याप्तिरितिभावः । तेषां कोटिहयो पस्थापकतावच्छेदकत्वादिरूपानुगतधर्मावच्छिन्नानां तादृशरूपाद्यात्मकलक्षणानां हेत्वाभासतावच्छेदकत्वं । अनमितिप्रति
मति।ययन्मतमानहादिविरोधितामतच
यावतत्वघटितासाधारण्यत्यन*
For Private and Personal use only