SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir न्मात्रवृत्तितदन्यत्वार्थकत्वे वन्हिमाघूमादित्यादी नातिव्याप्तिसंभवः भेदप्रतियोगितावच्छेदकघटकदलद्दयस्यैव तत्रसत्वेन विशिष्ट - दासत्वादतः पक्षातिरिक्तत्वस्य साध्यादिमहिशेषणत्वाभिप्रायकतया मूलंसंगमयति। धूमेत्यादीति। यथाश्रुते पक्षातिरिक्तो यः साध्यादिमां स्तन्मात्रवृत्तिभिन्नत्व मित्यर्थे सप्तमीसमासादित्यर्थेवतुषणमितियोजना सप्तमीसमासलभ्येएतादृशान दूषण मित्यर्थः। हदोधूमवान्वन्हरित्यादिसाधारणे शहोनित्यःशद्दत्वादित्यादा वसाधारणेच यथाश्रुतलक्षणस्या व्याव्याचष्टे। पक्षवृत्तीत्यादिनाप क्षवृत्तित्वस्य साध्यसमानाधिकरण्यस्यच योग्रहस्तदविरोधीत्यर्थः। अनुमितेरौपयिकस्येतिसमासेनलिखनजनकज्ञान विषयेत्यस्य समुप्रदायव्याख्यानतायामेव संभवतीत्यतो व्यासेनलिखनं । सपक्षसत्वादे नुमितिजनकत्वं अपितु तज्ज्ञानस्यैवेत्यौपयिकपदस्य जनका र्थत्वं नसंभवतीत्यतोव्याचष्टे जनकज्ञानविषयस्येति। सपक्षसत्वादेरिल्यादिना बिपक्षासत्वपरिग्रहः तेनद्रव्यसत्वादित्यादौ सपक्षसSoत्वाभावासत्वेपि विपक्षसत्वादेव लक्षण समन्वयः नन्वत्रासाधारण्ये ऽव्याप्ति स्तस्यसपक्षव्यावृत्तत्वघाटिततया साध्यवहृत्तित्वाम्य विरोधित्वादित्यतआह। सपक्षविपक्षव्यावृत्तत्वस्यचेति चस्त्वर्थे सपक्षत्वं निश्चितसाध्यवत्वं पक्षेपक्षांतर्भावेन तस्य असाधारण्यस्य । ज्ञान विरोधित्वं सामानाधिकरण्यज्ञानविरोधित्वं साध्यवदृत्तित्वसामान्याभावज्ञानमेव साध्यसामानाधिकरण्यसामान्यज्ञानविरोधी * नतु तविशेषाभावात्मक सपक्षव्यावृत्तत्वज्ञानमपीतिभावः। अथात्र विरुद्धहेतवो यद्यलक्ष्या स्तदा सपक्षवृत्तित्वाद्यभावादिक मादाय सर्वेषु तेष्वतिव्याप्तिः तेषां लक्ष्यत्वे साध्यसामानाधिकरण्यग्रहाविरोधित्वोपादान मनर्थक मितिचेन्न। दुष्टहेतुलक्षणे विरुद्धालक्ष्या एव उक्तविशेषणोपादानेच दोषलक्षणे विरोधातिव्याप्ति वारणायैवसपक्षविपक्षव्यावृत्तत्वस्या साधारण्यस्येत्यत्र विपक्षपदं |संपातायातमित्यवधेयं। अवच यपविशिष्टविषयकत्वेना नुमिति जनकता तद्रूपावच्छिन्नाभावो ऽवश्यं विवक्षणीयः । अन्यथा सपक्षसत्वादे ईित्वावच्छिन्नाभाव मादायातिप्रसंगापातात् । एवंच निश्चितसाध्यवहत्तित्वत्वावच्छिन्नाभावा-संग्रहः निश्चयांश For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy